"ऋग्वेदः सूक्तं १.१३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५४:
इन्द्रम् । विश्वे । सऽजोषसः । देवासः । दधिरे । पुरः ।
 
इन्द्राय । विश्वा । सवनानि । मानुषा । रातानि । सन्तु । मानुषा ॥१
 
“द्यौः द्योतनशीलो द्युलोकः तन्निवासी देवसंघः वा स च "असुरः निरसनशीलः शत्रूणां पुण्यकृतामेव तन्निवासात् “इन्द्राय “हि इन्द्रायैव “अनम्नत स्वयमेव प्रह्वो भवति ।। नमेश्छान्दसे लङि कर्मकर्तरि आत्मनेपदम् ।‘न दुहस्नुनमाम्' (पा. सू. ३. १.८९) इति यगभावः। छान्दसः शपः श्लुः। हलादिशेषाभावश्च । अनुनासिकलोपः ।। हिशब्दः प्रसिद्ध्यर्थो वा । तथा “इन्द्राय इन्द्रार्थं “मही महती “पृथिवी भूमिः तत्रत्यः सर्वो जनो वा अनम्नत । उभयत्र आश्रयवाचिशब्देन आश्रयी लक्ष्यते ग्रामः आगतः इतिवत् । केन साधनेन इति तदुच्यते । “वरीमभिः वरणीयैः स्तोत्रैर्हविर्भिर्वा । किंच “द्युम्नसाता द्युम्नसातौ अन्नस्य यशसो वा लाभे निमित्ते सति “वरीमभिः वरणीयैर्हविभिर्युक्ता यजमानाः प्रह्वा भवन्ति। किंच “इन्द्रम् एव “विश्वे सर्वे “देवासः देवाः “सजोषसः समानप्रीतियुक्ता ऐकमत्यभाजः पूर्वमसुरजयार्थं “पुरः “दधिरे पुरतः स्थापितवन्तः इन्द्रमुखेनैवासुरान् जितवन्तः इत्यर्थः। तथा “मानुषा “सवनानि मनुष्याणां संबन्धीनि अभिषवयुक्तानि प्रातरादिसवनानि “इन्द्राय “सन्तु इन्द्रायैव भवन्तु । तथा “मानुषा मनुष्याणामृत्विजां संबन्धीनि “रातानि दातव्यानि पुरोडाशादीनि इन्द्राय हि इन्द्रायैव सन्तु इन्द्रं प्रीणयितुं समर्थानि भवन्त्वित्यर्थः ॥
पङ्क्तिः १८२:
जहि । यः । नः । अघऽयति । शृणुष्व । सुश्रवःऽतमः ।
 
रिष्टम् । न । यामन् । अप । भूतु । दुःऽमतिः । विश्वा । अप । भूतु । दुःऽमतिः ॥७
 
हे “इन्द्र “तुविजात अस्मत्स्तुत्या बहुभावमापन्न “शूर विक्रान्त “त्वं “ववृधानः अत्यर्थं वर्धमानः “अस्मयुः अस्मान् त्वद्भक्तान् कामयमानस्त्वम् “अमित्रयन्तम् अस्मासु शत्रुत्वमाचरन्तं “मर्त्यं मरणस्वभावं “तं “मर्त्यं “वज्रेण "जहि ॥ ‘ हन्तेर्जः' इति जादेशः । तस्य ‘असिद्धवदत्रा भात् ' इत्यसिद्धत्वात् हेर्लुगभावः ॥ तमित्युक्तं कमित्याह । “यः मर्त्यः “नः अस्माकम् “अघायति अघं पापं दुःखं वा इच्छति तं जहि ॥ ‘ अश्वाघस्यात्' इति आत्वम् ॥ किंच “सुश्रवस्तमः अतिशयेन शोभनश्रवणः त्वं “शृणुष्व श्रावय अस्मद्वाक्यम् । कीदृशं तदिति तदुच्यते । हे इन्द्र त्वत्प्रसादात् “दुर्मतिः अस्मज्जिघांसाविषया दुष्टा बुद्धिः "अप “भूतु अपगता भवतु ॥ छान्दसः शपो लुक् ॥ ‘ भूसुवोस्तिङि' इति गुणप्रतिषेधः ॥ न केवलं हिंसारूपा अपि तु "विश्वा सर्वापि क्रोधपरिवादादिरूपा “अप "भूतु । तत्र दृष्टान्तः । “यामन् यामनि अध्वनि "रिष्टं “न । अध्वनः श्रमेण हिंसितं परिश्रान्तं यथा दुर्मतिश्चौरादिविषया बाधते तद्वत् अस्मान् बाधमाना दुर्मतिः अपगच्छतु । यद्वा । यामनि मार्गे यज्ञादिरूपे रिष्टम् असुरकृतहिंसादिरूपं विघ्नं परिहरसि तद्वत् ॥ ॥ २० ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३१" इत्यस्माद् प्रतिप्राप्तम्