"ऋग्वेदः सूक्तं १.१४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ ।
 
अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥१
 
प्र । तव्यसीम् । नव्यसीम् । धीतिम् । अग्नये । वाचः । मतिम् । सहसः । सूनवे । भरे ।
 
अपाम् । नपात् । यः । वसुऽभिः । सह । प्रियः । होता । पृथिव्याम् । नि । असीदत् । ऋत्वियः ॥१
 
अहम् “अग्नये “तव्यसीं तवीयसीम् अतिशयेन वर्धयित्रीम् ॥ तवतिर्वृद्ध्यर्थः सौत्रो धातुः । अस्मात् तृजन्तात् तुश्छन्दसि ' इति ईयसुन् । तुरिष्ठेमेयःसु ' इति तृलोपः । छान्दस ईकारलोपः।। “नव्यसीं नवतरामपूर्वां “धीतिं यागलक्षणाम् उक्तगुणकं कर्म “प्र “भरे प्रकर्षेण करोमि । तथा उक्तलक्षणां “वाचो “मतिं स्तुतिरूपं कर्म भरे । कीदृशायाग्नये। “सहसः बलस्य “सूनवे पुत्राय । किंच “यः अग्निः "अपां “नपात् तासां नप्ता । ‘ अद्भ्यः ओषधयः ओषधीभ्योऽग्निः' इति अग्नेर्नप्तृत्वम् । अथवा अपां न पातयिता वैद्युताग्निरूपेण प्रवर्षकत्वादिति भावः । तथा “प्रियः यजमानस्य प्रीणयिता प्रियतमो वा तस्य “होता होमनिष्पादकः सोऽग्निः “ऋत्वियः प्राप्तकालः प्राप्तप्रदानसमयः सन् “पृथिव्यां वेदिलक्षणायां “वसुभिः निवासयोग्यैर्गवादिधनैः सहितः “न्यसीदत् नितरां सीदति ॥
पङ्क्तिः ५४:
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने ।
 
अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥२
 
सः । जायमानः । परमे । विऽओमनि । आविः । अग्निः । अभवत् । मातरिश्वने ।
 
अस्य । क्रत्वा । सम्ऽइधानस्य । मज्मना । प्र । द्यावा । शोचिः । पृथिवी इति । अरोचयत् ॥२
 
“सः पूर्वोक्तः "अग्निः “जायमानः अरणीभ्यामुत्पद्यमानः काष्ठेषु वा प्रादुर्भूतः सन् तदानीमेव “परमे उत्कृष्टे “व्योमनि विविधरक्षणवति वेदिदेशे “मातरिश्वने अन्तरिक्षसंचारिणे वायवे प्रथमम् “आविः “अभवत् प्रत्यक्षोऽभूत् ।' त्वमग्ने प्रथमो मातरिश्वन आविर्भव' ( ऋ. सं. १. ३१.३ ) इत्यादिश्रुत्यन्तरप्रसिद्धेः । वायुसंयोगात् प्रज्वलित इत्यर्थः । अथवा मातरि फलस्य निर्मातरि यज्ञे श्वसिति चेष्टते इति मातरिश्वा यजमानः । तदर्थम् । किंच समिधानस्य इन्धनैः सम्यग्वर्धमानस्य अग्नेः “मज्मना । बलनामैतत् । बलवता “क्रत्वा क्रतुना कर्मणा ज्वालनादिव्यापारेण “शोचिः “द्यावा “पृथिवी द्यां च पृथिवीं च “प्र “अरोचयत् प्रकर्षेणादीपयत् ॥ मध्ये शोचिःशब्दश्छान्दसः ॥ मज्मना क्रत्वा समिधानस्येति वा योज्यम् । प्रबलेन समिन्धनादिव्यापारेण समिध्यमानस्येत्यर्थः ।
पङ्क्तिः ६९:
अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ ।
 
भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥३
 
अस्य । त्वेषाः । अजराः । अस्य । भानवः । सुऽसन्दृशः । सुऽप्रतीकस्य । सुऽद्युतः ।
 
भाऽत्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः ॥३
 
“अस्य स्तूयमानस्याग्नेः “त्वेषाः दीप्तयः “अजराः जरारहिताः अजीर्णा: अविरता इत्यर्थः ।। ‘ नञो जरमर ' इत्यादिना उत्तरपदाद्युदात्तत्वम् ।। तथा “सुप्रतीकस्य शोभनमुखस्य “अस्य अग्नेः “भानवः रश्मयः । दीप्तेरुक्तत्वादत्र विस्फुलिङ्गा अवगन्तव्याः । ते च सुसंदृशः सुष्ठु सम्यक् द्रष्टारः । सर्वतो व्याप्ता इत्यर्थः । “सुद्युतः सुष्ठु सर्वतो द्योतमानाः । तथा अस्य अग्नेः “भात्वक्षसः । त्वक्ष इति बलनाम, ‘ त्वक्षः शर्धः ' ( नि. २. ९, ६ ) इति बलनामसु पाठात् । भासमानबलाः । “अक्तुः इति सत्रिनामैतत् ,' अक्तुः ऊर्म्या' (नि. १. ७. ४ ) इति तन्नामसूक्तत्वात् । द्वितीयार्थे प्रथमा । अक्तुं जगदञ्जकं नैशं तमः "अति अतिक्रम्य “सिन्धवः स्यन्दमानाः सर्वत्र व्याप्नुवन्तः “अससन्तः स्वव्यापारेषु अस्वपन्तोऽविरताः अत एव “अजराः “न “रेजन्ते न कम्पन्ते । दाहपाकादिषु न चलन्ति न चाल्यन्ते वा अन्यैः । यद्वा । नशब्दो दृष्टान्तवचनः। भात्वक्षसो भा एवं त्वक्षो बलं यस्य तादृशस्यादित्यस्य सिन्धवो न रश्मय इव । ते यथा स्यन्दनशीला व्याप्तिमन्तः अक्तुरति भञ्जकं तमः अतिक्रम्य अससन्तो रेजन्ते तद्वत् भात्वक्षसोऽस्याग्नेरुक्तलक्षणा दीप्तयोऽपि सर्वत्र रेजन्ते कम्पन्ते व्याप्नुवन्तीत्यर्थः ॥
पङ्क्तिः ८४:
यम् । आ॒ऽई॒रि॒रे । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ ।
 
अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥४
 
यम् । आऽईरिरे । भृगवः । विश्वऽवेदसम् । नाभा । पृथिव्याः । भुवनस्य । मज्मना ।
 
अग्निम् । तम् । गीःऽभिः । हिनुहि । स्वे । आ । दमे । यः । एकः । वस्वः । वरुणः । न । राजति ॥४
 
“विश्ववेदसं सर्वधनम् । वेद इति धननाम, ‘ वेदः वरिवा' (नि. २. १०. ४ ) इति तन्नामसु पाठात् । तादृशं “यम् अग्निं “भृगवः भृगुगोत्रोत्पन्नाः पापस्य भर्जकाः “पृथिव्याः वेद्याः । एकदेशे कृत्स्नशब्दः । यद्वा । ‘ एतावती वै पृथिवी ' (तै. सं. २. ६. ४. ३) इत्यादिश्रुतेर्वेद्याः पृथिवीत्वम् । तस्या नाभौ उत्तरवेद्यां “भुवनस्य भूतजातस्य “मज्सना बलेन निमित्तेन “आ आभिमुख्येन “ईरिरे ईरितवन्तः स्थापितवन्तः “तम् “अग्निं “स्वे स्वकीये "दमे गृहे उत्तवेद्यां “गीर्भिः स्तुतिभिः “आ “हिनुहि प्राप्नुहि ॥ ‘ हि गतौ वृद्धौ च ' । उतश्च प्रत्ययाच्छन्दसि वावचनम् ' इति
पङ्क्तिः १००:
न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ ।
 
अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । यो॒धः । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥५
 
न । यः । वराय । मरुताम्ऽइव । स्वनः । सेनाऽइव । सृष्टा । दिव्या । यथा । अशनिः ।
 
अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । योधः । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥५
 
“यः अग्निः “वराय वरणाय निग्रहाय “न शक्तो न भवति । तत्र दृष्टान्तत्रयमुच्यते । "मरुतां “स्वनः “इव । स यथा अग्राह्यः तद्वत् । तथा “सृष्टा वैरिक्षयार्थं प्रबलेन अतिसृष्टा “सेनेव । सा यथा अन्यैः अनिरोध्या तद्वत् । तथा “दिव्या दिवि भवा “अशनिः “यथा पतत्येव न निवार्यते तद्वत् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् “अग्निः “तिगितैः निशितैस्तीक्ष्णीभूतैः ॥ अन्त्यविकारश्छान्दसः । “जम्भैः दन्तैर्दन्तस्थानीयाभिर्ज्वालाभिः “अत्ति अस्मद्विरोधिनो भक्षयति । तथा “भर्वति हिनस्ति ।। ‘ भर्व हिंसायाम् ' । यास्कस्त्वाह-' भर्वतिरत्तिकर्मा ' (निरु. ९, २३ ) इति । यद्यपि अत्तिभर्वत्योः अदनमेवार्थः तथापि तदवान्तरभेदोऽवगन्तव्यः । तत्र दृष्टान्तः । "योधो “न संप्रहर्ता शूर इव । स यथा “शत्रून् भर्वति भक्षयति तद्वत् । किंच “सः अग्निः “वना वनानि वृक्षदिसमूहान् “न्यृञ्जते नितरां प्रसाधयति दहतीत्यर्थः । ‘ऋञ्जतिः प्रसाधनकर्मा ' इति यास्कः ।।
पङ्क्तिः ११५:
कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् ।
 
चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥६
 
कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसुऽभिः । कामम् । आऽवरत् ।
 
चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचिऽप्रतीकम् । तम् । अया । धिया । गृणे ॥६
 
अयम् “अग्निः “नः अस्माकम् “उचथस्य उक्थस्य स्तोत्रस्य “कुवित् बहुवारं “वीः कामयिता “असत् भवतु ॥ अस्तेर्लेटि अडागमः । यहा। उचथस्य एतन्नामकस्य महर्षेर्गोत्रप्रभवस्य नः इति संबन्धः । तथा “वसुः वासयिता सर्वेषां वसुस्थानीयो वा “वसुभिः वासयितृभिर्धनैः “कामम् अत्यर्थमभिमतं वा “कुवित् अतिप्रभूतम् “आवरत् आवृणोतु । अभिमतप्रदानेन कामं निवर्तयत्वित्यर्थः ॥ वृणोतेर्लेटि अडागमः । छान्हसो विकरणस्य लुक् ॥ अयमग्निः “चोदः अस्माकं कर्मसु प्रेरकः सन् “धियः कर्माणि “सातये लाभाय “कुवित् बहु तुतुज्यात् त्वरयतु प्रेरयतु इत्यर्थः ॥ तुजिः प्रेरणार्थः । छान्दसः शपः श्लुः ॥ “शुचिप्रतीकं शोभनावयवं शोभनज्वालं “तम् अग्निम् “अया “धिया अनया स्तुतिरूपया प्रज्ञया “गृणे उच्चारयामि स्तौमीत्यर्थः ।।
पङ्क्तिः १३०:
घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ ।
 
इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊं॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥७
 
घृतऽप्रतीकम् । वः । ऋतस्य । धूःऽसदम् । अग्निम् । मित्रम् । न । सम्ऽइधानः । ऋञ्जते ।
 
इन्धानः । अक्रः । विदथेषु । दीद्यत् । शुक्रऽवर्णाम् । उत् । ऊं इति । नः । यंसते । धियम् ॥७
 
“घृतप्रतीकं घृतोपक्रमं प्रयाजादिषु आज्यैर्हूयमानत्वात् । यद्वा । प्रतीकमङ्गम् । दीप्तज्वालमित्यर्थः। किंच “वः युष्मत्संबन्धिनः “ऋतस्य यज्ञस्य “धूर्षदं धुरि निर्वहणे सीदन्तं यज्ञनिर्वाहकम् “अग्निं “मित्रं “न मित्रमिव 'समिधानः इध्मैर्दीपयमानः “ऋञ्जते प्रसाधयति । ऋञ्जतिः प्रसाधनकर्मा । एवम् “इन्धानः सम्यग्दीप्यमानः "अक्रः ज्वालासमिदादिभिराक्रान्तः अन्यैः अनाक्रान्तः वा ।। क्रमेश्छान्दसो डः ॥ “विदथेषु यज्ञेषु वेदयत्सु स्तोत्रेषु निमित्तभूतेषु “दीद्यत् स्वयं दीप्यमानः अस्मदीयां “धियं प्रज्ञां यागादिविषयां “शुक्रवर्णां शुभ्रवर्णां निर्मलां ज्योतिष्टोमादि कर्म वा “उदु “यंसते उद्योजयत्येव ।। यमेर्लेटि अडागमः । सिप् ॥ उशब्दोऽवधारणे । धीरिति कर्मनाम, ‘ धीः शमी' (नि. २. १. २१) इति तन्नामसु पाठात् ॥
पङ्क्तिः १४५:
अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।
 
अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥८
 
अप्रऽयुच्छन् । अप्रयुच्छत्ऽभिः । अग्ने । शिवेभिः । नः । पायुऽभिः । पाहि । शग्मैः ।
 
अदब्धेभिः । अदृपितेभिः । इष्टे । अनिमिषत्ऽभिः । परि । पाहि । नः । जाः ॥८
 
हे “अग्ने “अप्रयुच्छन् अस्मासु अप्रमाद्यन् ॥'युच्छ प्रमादे' । अविच्छिन्नप्रवृत्तिः सन् 'अप्रयुच्छद्भिः अप्रमाद्यद्भिः अनवधानरहितैः “शिवेभिः मन्त्रकल्याणैः "शग्मैः सुखकरैः “पायुभिः रक्षणप्रकारैः "न: अस्मान् “पाहि रक्ष। किंच हे “इष्टे सर्वैः एषणीयाग्ने “जाः जायमानोऽस्माभिर्दीप्यमानः सन् “अदब्धेभिः अहिंसितैः अदृपितेभिः केनचिदप्यपरिभूतैः ।। ‘ दृप दृम्फ उत्क्लेशे '। तौदादिकः ॥ “अनिमिषद्भिः निमेषरहितैः अनलस्वभावैः ईदृशैः लक्षणै: "नः अस्मान् “परि परितः “पाहि पालय । यद्वा । उपर्युपरि जायन्ते इति जाः । नो जाः अस्मत्संबन्धिनीः पुत्रपौत्रादिरूपाः प्रजाः परि “पाहि परितो रक्ष । न केवलमस्मान् किंतु अस्मत्पुत्रपौत्रादीनपि रक्ष ॥ ॥ १२ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४३" इत्यस्माद् प्रतिप्राप्तम्