"ऋग्वेदः सूक्तं १.१४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३७:
एति॑ । प्र । होता॑ । व्र॒तम् । अ॒स्य॒ । मा॒यया॑ । ऊ॒र्ध्वाम् । दधा॑नः । शुचि॑ऽपेशसम् । धिय॑म् ।
 
अ॒भि । स्रुचः॑ । क्र॒म॒ते॒ । द॒क्षि॒णा॒ऽआ॒वृतः॑ । याः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । ह॒ । निंस॑ते ॥१
 
एति । प्र । होता । व्रतम् । अस्य । मायया । ऊर्ध्वाम् । दधानः । शुचिऽपेशसम् । धियम् ।
 
अभि । स्रुचः । क्रमते । दक्षिणाऽआवृतः । याः । अस्य । धाम । प्रथमम् । ह । निंसते ॥१
 
अयं “होता होमनिष्पादकोऽध्वर्युः “अस्य अगनेः “व्रतं हविष्प्रदानादिरूपं कर्म कर्तुं “मायया कर्तव्यविशेषप्रज्ञया युक्तः सन् “प्र “एति प्रकर्षेण गच्छति होतुम् । मायेति प्रज्ञानाम, ‘माया वयुनम् ' (नि. ३. ९. ९) इति तन्नामसु पाठात् । कीदृशोऽयम् । “ऊर्ध्वाम् उपर्यारूढां “शुचिपेशसं शोभनरूपोपेताम् । पेश इति रूपनाम । “धियं प्रज्ञां “दधानः । ‘आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यति' इत्युक्तत्वात् । आगत्य च “दक्षिणावृतः प्रादक्षिण्येन वर्तमानाः “स्रुचः जुह्वादीः “क्रमते गृह्णाति । कीदृश्यः सुचः । “याः “प्रथमं पात्रासादनकाले “अस्य अग्नेः “धाम स्थानं “निंसते ॥ ‘ निंस' चुम्बने इति धातुः ॥ चुम्बन्ति भजन्ते इत्यर्थः । प्रथममनुष्ठेयक्रमं बुद्ध्या प्रैति पश्चात् स्रुचः क्रमते इत्यर्थः । हशब्दः प्रसिद्धौ । यद्वा । होता देवानामाह्वाता अयमग्निः अस्य यजमानस्य व्रतं कर्म ज्योतिष्टोमादि प्रज्ञाविशेषेण युक्तः सन् एति । यज्ञदेशं प्रत्यागच्छति । कीदृशोऽयम् । ऊर्ध्वामूर्ध्ववर्ति शुचिपेशसं शोभनरूपोपेतं धियं ज्वालाचलनादिरूपं कर्म दधानः धारयमाणः । आगत्य च दक्षिणावृतः उक्तलक्षणाः स्रुचो घृतपूर्णा जुहूपभृदादिका अभि क्रमते आक्रमते। घृतं स्वीकर्तुं ज्वाला: प्रसर्पन्ति इत्यर्थः । याः स्रुचः प्रथमं पूर्वं हविरासादनकाले अस्याग्नेर्धाम स्थानं वेदिलक्षणं निंसते चुम्बन्ति प्राप्ताः । हशब्दः प्रसिद्धौ ॥ ‘णिसि चुम्बने' । अदादित्वात् शपो लुक् । इदित्त्वात् नुम् ।।
पङ्क्तिः ५२:
अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । योनौ॑ । दे॒वस्य॑ । सद॑ने । परि॑ऽवृताः ।
 
अ॒पाम् । उ॒पऽस्थे॑ । विऽभृ॑तः । यत् । आ । अव॑सत् । अध॑ । स्व॒धाः । अ॒ध॒य॒त् । याभिः॑ । ईय॑ते ॥२
 
अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । योनौ । देवस्य । सदने । परिऽवृताः ।
 
अपाम् । उपऽस्थे । विऽभृतः । यत् । आ । अवसत् । अध । स्वधाः । अधयत् । याभिः । ईयते ॥२
 
“ऋतस्य उदकस्य “दोहनाः धाराः “योनौ उत्पत्तिस्थाने "देवस्य “सदने द्योतमानस्य आदित्यस्य स्थाने “परीवृताः तद्रश्मिभिः परितो व्याप्ताः सत्यः “अभि “अनूषत अभिनवा भवन्ति । आभवन्त्येव स्तूयन्ते वा । कदेत्यत आह । “यत् यदा “अपामुपस्थे उदकानामुत्सङ्गे अन्तः “विभृतः विशेषेण ताभिर्धार्यमाणः सन् “आवसत् आक्रम्य निवसत्ययमग्निः तदानीमित्यर्थः । “अध अधुना “स्वधाः अमृतोपमाः अपः “अधयत् पिबति सर्वो लोकः । ता विशेष्यन्ते । “याभिः सह “ईयते अयमग्निः संगच्छते वा भूमिं ता अधयत् । विद्युदात्मना उदकानि जगत् पाययते इत्यग्नेः स्तुतिः ॥
पङ्क्तिः ६७:
युयू॑षतः । सऽव॑यसा । तत् । इत् । वपुः॑ । स॒मा॒नम् । अर्थ॑म् । वि॒ऽतरि॑त्रता । मि॒थः ।
 
आत् । ई॒म् । भगः॑ । न । हव्यः॑ । सम् । अ॒स्मत् । आ । वोळ्हुः॑ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार॑थिः ॥३
 
युयूषतः । सऽवयसा । तत् । इत् । वपुः । समानम् । अर्थम् । विऽतरित्रता । मिथः ।
 
आत् । ईम् । भगः । न । हव्यः । सम् । अस्मत् । आ । वोळ्हुः । न । रश्मीन् । सम् । अयंस्त । सारथिः ॥३
 
“सवयसा समानवयस्कौ । वयःशब्देन सामर्थ्यं लक्ष्यते । समानसामर्थ्यौ “तदित् तदानीमेव यदा प्रवृद्धो भवति तदानीमेव “समानमर्थं समानप्रयोजनं निष्पत्तिं “मिथः प्रत्येकं “वितरित्रता भृशं तरन्तौ होत्रध्वर्यू “वपुः अग्नेः शरीरं “युयूषतः स्वस्वव्यापारेण मिश्रयितुमिच्छतः । प्रैषानन्तरं याज्यादिपाठो होतुर्व्यापारः वषट्कारानन्तरं होमोऽध्वर्योरिति विभागः । अत्रेदमनुसंधयम् । सवयसा समानवयस्कौ मिथः प्रत्येकं समानप्रयोजनं सुखप्राप्तिं वितरित्रता विशेषेण तरितुमिच्छन्तौ । तरतेर्यङ्लुगन्तात् शतरि दाधर्त्यादौ (पा. सू. ७. ४. ६५ ) निपात्यते । द्विवचनस्य आकारः ॥ जायापती तद्वपुस्तदेव परस्परं शरीरं युयूषतः मिश्रयितुमिच्छतः परस्परमालिङ्गतः । तद्वदग्निं साकं होत्रध्वर्यू युयूषतः । "आदीम् अनन्तरमेव “हव्यः आहवनीयोऽग्निः सारथिः सरणशीलः सारथिवत् यज्ञात्मकस्य रथस्य निर्वाहको वा सन् “अस्मत् अस्माकं संबन्धिनः “रश्मीन् रश्मिवदायता घृतधाराः "आ सर्वतः “समयस्त सम्यक् स्वीकरोति । तत्र दृष्टान्तद्वयमुच्यते। "भगो “न सर्वैः सेवनीय आदित्यः स यथा सर्वतः पूजामादत्ते तद्वत् । “सारथिः रथस्य यन्ता वोढुर्वाहकस्याश्वादेः रश्मीन् प्रग्रहानिव । तान् यथा स्वीकरोति तद्वदयमग्निरपि हवींषि समयंस्त ॥
पङ्क्तिः ८२:
यम् । ई॒म् । द्वा । सऽव॑यसा । स॒प॒र्यतः॑ । स॒मा॒ने । योना॑ । मि॒थु॒ना । सम्ऽओ॑कसा ।
 
दिवा॑ । न । नक्त॑म् । प॒लि॒तः । युवा॑ । अ॒ज॒नि॒ । पु॒रु । चर॑न् । अ॒जरः॑ । मानु॑षा । यु॒गा ॥४
 
यम् । ईम् । द्वा । सऽवयसा । सपर्यतः । समाने । योना । मिथुना । सम्ऽओकसा ।
 
दिवा । न । नक्तम् । पलितः । युवा । अजनि । पुरु । चरन् । अजरः । मानुषा । युगा ॥४
 
“यमीम् एनमग्निं “द्वा द्वौ “सवयसा समानवयस्कौ समानसामर्थ्यौ वा “समाने “योना योनौ फलस्योत्पत्तिस्थाने यज्ञे वर्तमानौ “मिथुना दम्पती इव एककार्योद्युक्तौ “समोकसा समाननिवासौ देवयजनस्थानौ ईदृशौ होत्रध्वर्यू “सपर्यतः पूजयतः स्तुत्या हविष्प्रदानेन च प्रीणयतः । कदेत्याह । “दिवा “न अहनीव “नक्तं रात्रावपि । सर्वदेत्यर्थः । एवं पूज्यमानोऽग्निः “पलितः पूर्वम् अङ्गारावस्थायां जीर्णोऽपि समिन्धनानन्तरं “युवा तरुणः तेजसा सर्वस्य मिश्रयिता वा “अजनि जायते । एवं जातोऽयं “मानुषा "युगा मनोः संबन्धीनि युगानि जायापतिरूपाणि होत्रध्वर्युरूपाणि वा उद्दिश्य “पुरु “चरन् बह्वाज्यादिकं भक्षयन् "अजरः अजीर्णो जरारहितो वर्तते ।।
पङ्क्तिः ९७:
तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः॑ । दश॑ । व्रिशः॑ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । ह॒वा॒म॒हे॒ ।
 
धनोः॑ । अधि॑ । प्र॒ऽवतः॑ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज॑त्ऽभिः । व॒युना॑ । नवा॑ । अ॒धि॒त॒ ॥५
 
तम् । ईम् । हिन्वन्ति । धीतयः । दश । व्रिशः । देवम् । मर्तासः । ऊतये । हवामहे ।
 
धनोः । अधि । प्रऽवतः । आ । सः । ऋण्वति । अभिव्रजत्ऽभिः । वयुना । नवा । अधित ॥५
 
"देवं द्योतमानं “तम् एनमग्निं “दश “धीतयः दशसंख्याका अङ्गुलयः “व्रिशः विशः परस्पर विश्लिष्टाः “हिन्वन्ति प्रीणयन्ति मथनकाले । तथा “मर्तासः मनुष्या वयं यजमानाः “ऊतये रक्षणाय “हवामहे आह्वयामः । कोऽस्य विशेष इत्युच्यते । अयमग्निः “धनोः धनुषः सकाशात् “प्रवत “आ प्रकर्षेण गच्छतो बाणानिव । तान् यथा शत्रोरुपरि मुञ्चन्ति ॥ आ इत्युपमार्थे ॥ तद्वत् “सः अग्निः धनुस्थानीयात् निजशरीरसकाशात् प्रवतः प्रकृष्टवेगवतो रश्मीन् “ऋण्वति गमयति । रिविर्गत्यर्थः । अत्र अन्तर्भावितण्यर्थोऽयम् । इदित्त्वात् नुम् । छान्दसं रेफस्य संप्रसारणम् । अधिशब्दोऽनर्थको धात्वर्थमात्रानुवादी ॥ किंच एवं प्रवृद्धोऽग्निः "अभिव्रजद्भिः अनुष्ठानार्थमभितः संचरद्भिः ज्ञेयम् अर्थम् अभिगच्छद्भिर्वा तदर्थं “नवा नवानि नूतनानि “वयुना वयुनानि प्रज्ञानानि अनुष्ठानविषयाणि “अधित धारयति ज्ञापयतीत्यर्थः । यद्वा। अभिव्रजद्धिराभिमुख्येन गच्छद्भिर्होत्रादिभिः क्रियमाणानि नवानि वयुनानि प्रज्ञाविशिष्टानि स्तोत्रादीन्यधित धत्ते ॥ धाञश्छान्दसे लुङि ‘ स्थाध्वोरिच्च' इति इत्वम् । उत्तरस्य सिचः कित्त्वम् । ह्रस्वादङ्गात् ' इति सलोपः ।।
पङ्क्तिः ११२:
त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य॑ । राज॑सि । त्वम् । पार्थि॑वस्य । प॒शु॒पाःऽइ॑व । त्मना॑ ।
 
एनी॒ इति॑ । ते॒ । ए॒ते इति॑ । बृ॒ह॒ती इति॑ । अ॒भि॒ऽश्रिया॑ । हि॒र॒ण्ययी॒ इति॑ । वक्व॑री॒ इति॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ॥६
 
त्वम् । हि । अग्ने । दिव्यस्य । राजसि । त्वम् । पार्थिवस्य । पशुपाःऽइव । त्मना ।
 
एनी इति । ते । एते इति । बृहती इति । अभिऽश्रिया । हिरण्ययी इति । वक्वरी इति । बर्हिः । आशाते इति ॥६
 
हे “अग्ने “त्वं "दिव्यस्य दिवि भवस्य देवादेः विद्युदात्मना वृष्ट्यादेर्वा “राजसि ईशिषे । ऐश्वर्यनामैतत् । तथा “पार्थिवस्य पृथिवीसंबन्धिनो मनुष्यादेः राजसि ईश्वरो भवसि । किम् अन्यतन्त्रत्वेन नेत्याह । “त्मना आत्मनैव स्वसामर्थ्येनैव । तत्र दृष्टान्तः “पशुपाइव । पशुपालको यथा स्वसामर्थ्येनैव पशूनां निरोधनिर्गमनादिव्यापारेषु समर्थों भवति तद्वत् । एतद्दृष्टान्तेन अत्यन्तस्वातन्त्र्यमुक्तं भवति । किंच यस्मादेवं तस्मात् “ते तव “बर्हिः यज्ञम् “एते प्रसिद्धे “एनी एतवर्णे शुभ्रे द्यावापृथिव्यौ “आशाते अश्नुवाते व्याप्नुतः ।। ‘ वर्णादनुदात्तात् ' (पा. सू. ४. १. ३९) इति ङीप् तकारस्य नकारश्च ॥ कीदृश्यौ ते । “बृहती महत्यौ अतिविस्तृते “अभिश्रिया प्राप्तैश्वर्ये अभितः सेव्ये वा “हिरण्ययी हितरमणीये “वक्वरी अतिकुशलं शब्दयन्त्यौ ।। वचेर्वनिपि ‘ वनो र च ' इति ङीब्रेफौ । छान्दसं कुत्वम् । ‘ वकि कौटिल्ये' इत्यस्मात् वा छान्दसो नुमभावः ॥ ईदृश्यौ द्यावापृथिव्यौ बर्हिः अश्नुवाते ।।
पङ्क्तिः १२७:
अग्ने॑ । जु॒षस्व॑ । प्रति॑ । ह॒र्य॒ । तत् । वचः॑ । मन्द्र॑ । स्वधा॑ऽवः । ऋत॑ऽजात । सुक्र॑तो॒ इति॒ सुऽक्र॑तो ।
 
यः । वि॒श्वतः॑ । प्र॒त्यङ् । असि॑ । द॒र्श॒तः । र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ ॥७
 
अग्ने । जुषस्व । प्रति । हर्य । तत् । वचः । मन्द्र । स्वधाऽवः । ऋतऽजात । सुक्रतो इति सुऽक्रतो ।
 
यः । विश्वतः । प्रत्यङ् । असि । दर्शतः । रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः ॥७
 
हे “अग्ने “जुषस्व सेवस्व हविः । प्रीतो भव वा स्तुत्या । किंच “तत् तादृशं प्रियकरं “वचः वाग्रूपं स्तोत्रं “प्रति हर्य पुनः कामयस्व । हे "मन्द्र मादनशील स्तुत्य वा हे “स्वधावः हविर्लक्षणान्नवन् हे “ऋतजात यज्ञार्थमुत्पन्न हे “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा । “यः ईदृशस्त्वं “विश्वतः सर्वस्य स्थावरजङ्गमस्य जगतः “प्रत्यङ्ङसि अभिमतः अनुकूलोऽसि न पराङ्मुखः इत्यर्थः । तथा “दर्शतः दर्शनीयः सर्वैः । किंच “संदृष्टौ सम्यग्दर्शने “रण्वः रमणशीलो रमयिता वा भवसि सर्वस्य । यद्वा । तव संदृष्टौ सत्यां सर्वो जनः “क्षयः निवासवान् भवति । तत्र दृष्टान्तः । “पितुमानिव । अतिप्रभूतान्नस्वामी यथा सर्वैः वस्तव्यः गन्तव्यश्च भवति तद्वत् ॥ ॥ १३ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४४" इत्यस्माद् प्रतिप्राप्तम्