"आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः १०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९७:
इति षष्ठः पटलः
 
10.20
दक्षिणतऽउन्नतमुदीचीनावनतं प्राक्प्रवणं प्रागुदक्प्रवणं वा देवयजनम् १ 10.20.1
यत्र वा बहवो ब्राह्मणाः संराधयेयुः २
अग्नयो वाव देवयजनम् । यत्र क्वचाग्नीनाधाय यजते देवयजन एव यजत इति विज्ञायते ३
Line ३१९ ⟶ ३२०:
इति विंशी कण्डिका
 
10.21
प्रायणीयायास्तन्त्रं प्रक्रमयति १ 10.21.1
वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २
यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ३
Line ३४० ⟶ ३४२:
इत्येकविंशी कण्डिका इति सप्तमः पटलः
 
10.22
प्रायणीयाया ध्रौवादष्टौ जुह्वां चतुरो वा गृहीत्वा तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधातीयं ते शुक्र तनूरिति १ 10.22.1
पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी द्विहायनी वर्षीयसी वा २
अकूटयाकर्णयेति रूपाणि ३
Line ३५४ ⟶ ३५७:
इति द्वाविंशी कण्डिका
 
10.23
सखायः सप्तपदा अभूम सख्यं ते गमेयं सखात्ते मा योषं सख्यान्मे मा योष्ठा इति सप्तमे पदे जपति १ 10.
बृहस्पतिस्त्वा सुम्ने रण्वत्विति सप्तमं पदमध्वर्युरञ्जलिनाभिगृह्य पदे हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजिघर्मीति हिरण्ये हुत्वापादाय हिरण्यं देवस्य त्वा सवितुः प्रसव इति स्फ्यमादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिः प्रदक्षिणं पदं परिलिखति यावद्घृतमनुविसृतं भवति २
कृष्णविषाणया चानुपरिलिख्यास्मे राय इति स्थाल्यां यावत्त्मूतं समोप्य त्वे राय इति यजमानाय प्रयच्छति ३
Line ३६५ ⟶ ३६९:
तत्सा गृहेषु निदधाति १०
इति त्रयोविंशी कण्डिका
 
अत्रादित्योपस्थानं राज्ञश्च निवपनादि कर्मैके समामनन्ति १ 10.24.1
10.24
अत्रादित्योपस्थानं राज्ञश्च निवपनादि कर्मैके समामनन्ति १ 10.24.1
अपि पन्थामगस्महीत्युद्धृतपूर्वफलकेनानसा परिश्रितेन छदिष्मता प्राञ्चः सोममच्छ यान्ति २
शीर्ष्णा गिरौ क्रीतं हरन्ति ३
Line ३८२ ⟶ ३८८:
इति चतुर्विंशी कण्डिका
 
10.25
देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्यः क्रतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमित्यादित्यमुपस्थाय सोमविक्रयिणे राजानं प्रदाय पणते १ 10.25.1
सोमविक्रयिन्क्रय्यस्ते सोमा इति २
क्रय्य इतीतरः प्रत्याह २
Line ४०० ⟶ ४०७:
इति पञ्चविंशी कण्डिका
 
10.26
दशभिर्द्वादशशतदक्षिणस्य १ 10.26.1
भूयसा वा २
चतुर्भिर्वा गवा हिरण्येन वाससाजयेत्येकेषाम् ३
Line ४१९ ⟶ ४२७:
इति षड्विंशी कण्डिका
 
10.27
वयः सुपर्णा इति १ 10.27.1
दीक्षितदण्डं च मैत्रावरुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छाम्यवक्रोऽविधुरो भूयासमिति २
मित्रो न एहीति यजमानो राजानमादायेन्द्रस्योरुमाविशेति दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते ३
Line ४३१ ⟶ ४४०:
इति सप्तविंशी कण्डिका इति नवमः पटलः
 
10.28
अत्र दर्शपूर्णमासवद्धुरावभिमृश्य वारुणमसीति शकटमाखिद्य वरुणस्त्वोत्तभ्नात्वित्युपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यां प्रतिमुच्योस्रावेतं धूर्षाहावित्यनड्वाहावुपाज्य वारुणमसीति योक्त्वपाशं परिहृत्य प्रत्यस्तो वरुणस्य पाश इत्यभिधानीं प्रत्यस्यति १ 10.28.1
एवमुत्तरमनद्धाहं युनक्ति २
हरिणी शाखे बिभ्रन्सुब्रह्मण्योऽन्तरेषे व सर्पति । पलाशशाखे शमीशाखे वा ३</span></poem>
[[File:सुब्रह्मण्या आह्वानम् Subrahmanya chant.ogg|thumb|सुब्रह्मण्या आह्वानम्]]
<poem><span style="font-size: 14pt; line-height: 200%">अथाध्वर्युः शकटमन्वारभ्य संप्रेष्यति सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति ४
सर्वासु सुब्रह्मण्यासु सुब्रह्मण्यमन्वारभ्य यजमानो जपति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि
सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यमिति ५
Line ४४१ ⟶ ४५२:
इत्यष्टाविंशी कण्डिका
 
10.29
प्रच्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते १ 10.29.1
श्येनो भूत्वा परापतेत्यध्वर्यू राजानमभिमन्त्रयते २
अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः ३
Line ४५५ ⟶ ४६७:
इत्येकोनविंशी कण्डिका
 
10.30
अथातिथ्यायास्तन्त्रं प्रक्रमयति १ 10.30.1
द्वाविंशतिदारुरध्मः २
आश्ववालः प्रस्तरः । ऐक्षवी विधृती । कार्ष्मर्यमयाः परिधयः । वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते ३
Line ४७२ ⟶ ४८५:
इति त्रिंशी कण्डिका
 
10.31
आसन्दीमादाय प्रतिप्रस्थाता पूर्वः प्रतिपद्यते १ 10.31.1
या ते धामानीति पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेणाहवनीयं दक्षिणातिहृत्य वरुणस्यर्तसदन्यसीति
दक्षिणेनाहवनीयं राजासन्दीं प्रतिष्ठापयति २