"ऋग्वेदः सूक्तं १.१७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः ।
 
मरु॑तो॒ अहि॑भानवः ॥१
 
चि॒त्रः । वः॒ । अ॒स्तु॒ । यामः॑ । चि॒त्रः । ऊ॒ती । सु॒ऽदा॒न॒वः॒ ।
 
मरु॑तः । अहि॑ऽभानवः ॥१
 
चित्रः। वः। अस्तु । यामः । चित्रः । ऊती । सुऽदानवः ।
Line ३५ ⟶ ३९:
आ॒रे सा व॑ः सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑ः ।
 
आ॒रे अश्मा॒ यमस्य॑थ ॥२
 
आ॒रे । सा । वः॒ । सु॒ऽदा॒न॒वः॒ । मरु॑तः । ऋ॒ञ्ज॒ती । शरुः॑ ।
 
आ॒रे । अश्मा॑ । यम् । अस्य॑थ ॥२
 
आरे। सा। वः । सुऽदानवः। मरुतः । ऋञ्जती। शरुः ।
Line ४६ ⟶ ५४:
तृ॒ण॒स्क॒न्दस्य॒ नु विश॒ः परि॑ वृङ्क्त सुदानवः ।
 
ऊ॒र्ध्वान्न॑ः कर्त जी॒वसे॑ ॥३
 
तृ॒ण॒ऽस्क॒न्दस्य॑ । नु । विशः॑ । परि॑ । वृ॒ङ्क्त॒ । सु॒ऽदा॒न॒वः॒ ।
 
ऊ॒र्ध्वान् । नः॒ । क॒र्त॒ । जी॒वसे॑ ॥३
 
तृणऽस्कन्दस्य। नु। विशः। परि। वृङ्क्त। सुऽदानवः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७२" इत्यस्माद् प्रतिप्राप्तम्