"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७२:
 
== ==
{{टिप्पणी|
१०.११७.६ मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।
 
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।
याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।। बृहद्देवता १.४९ ।।
 
१०.११७.८ एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् ।
 
[http://www.angelfire.com/indie/vedastudy/pur_index17/pva13.htm पादोपरि पौराणिकसंदर्भाः]
 
[http://www.angelfire.com/indie/vedastudy/pur_index17/paada1.htm पादोपरि टिप्पणी]
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११७" इत्यस्माद् प्रतिप्राप्तम्