"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
 
म॒हे । रणा॑य । चक्ष॑से ॥१
 
आपः । हि । स्थ । मयःऽभुवः । ताः । नः । ऊर्जे । दधातन ।
 
महे । रणाय । चक्षसे ॥१
 
“हि यस्मात् कारणात् "आपः या यूयं "मयोभुवः सुखस्य भावयित्र्यः “स्थ भवथ “ताः तादृश्यो यूयं "नः अस्मान् “ऊर्जे अन्नाय “दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । "महे महते "रणाय रमणीयाय "चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥
पङ्क्तिः ५८:
यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
 
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥२
 
यः । वः । शिवऽतमः । रसः । तस्य । भाजयत । इह । नः ।
 
उशतीःऽइव । मातरः ॥२
 
हे आपः "वः युष्माकं स्वभूतः "यः "रसः "शिवतमः सुखतमः "इह अस्मिँल्लोके "तस्य तं रसं “नः अस्मान् “भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । "उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः "मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ।।
पङ्क्तिः ७३:
तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
 
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥३
 
तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ ।
 
आपः । जनयथ । च । नः ॥३
 
हे आपः यूयं "यस्य पापस्य “क्षयाय विनाशाय अस्मान् "जिन्वथ प्रीणयथ “तस्मै तादृशाय पापक्षयाय “अरं क्षिप्र "वः युष्मान् "गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे "आपः "नः अस्मान् जनयथ “च । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ।।
पङ्क्तिः ८८:
शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।
 
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥४
 
शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये ।
 
शम् । योः । अभि । स्रवन्तु । नः ॥४
 
“नः अस्माकं पापापनोदद्वारेण "शं सुखं "भवन्तु “देवीः देव्यः “आपः। "अभिष्टये अस्मद्यज्ञाय भवन्तु । यज्ञाङ्गभावाय च भवन्त्वित्यर्थः । "पीतये पानाय च भवन्तु । तथा “शम् उत्पन्नानां रोगाणां शमनं "योः यावनमनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपि च "नः अस्माकम् “अभि उपरि "स्रवन्तु शुद्ध्यर्थं सिञ्चन्तु ॥
पङ्क्तिः १०३:
ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् ।
 
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥५
 
ईशानाः । वार्याणाम् । क्षयन्तीः । चर्षणीनाम् ।
 
अपः । याचामि । भेषजम् ॥५
 
“वार्याणां वारिप्रभवानां व्रीहियवादीनां यद्वा वरणीयानां धनानाम् “ईशानाः ईश्वराः “चर्षणीनां मनुष्याणां “क्षयन्तीः निवासयित्रीः "अपः उदकानि “भेषजम् । सुखनामैतत् । पापापनोदनं सुखं “याचामि अहं प्रार्थये ॥
पङ्क्तिः ११८:
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
 
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥६
 
अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
 
अग्निम् । च । विश्वऽशम्भुवम् ॥६
 
 
पङ्क्तिः १३२:
आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
 
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥७
 
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
 
ज्योक् । च । सूर्यम् । दृशे ॥७
 
 
पङ्क्तिः १४६:
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
 
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥८
 
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
 
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥८
 
 
पङ्क्तिः १६०:
आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
 
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥९
 
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
 
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥९
 
‘अप्सु मे सोमो अब्रवीत् ' इत्यादिकाश्चतस्र ऋचः प्रथमाष्टके द्वितीयाध्याये विनियोगपुरःसरं व्याख्याताः (ऋ. सं. [[ऋग्वेदः सूक्तं १.२३|१. २३. २०-२३]] ) ॥ ॥ ५ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्