"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इदमित्था रौद्रं गूर्तवचा बरह्मब्रह्म करत्वाक्रत्वा शच्यामन्तराजौ ।
कराणाक्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄनहोतॄन् ॥१॥
इद दानायइद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिमसूदैरमिमीत वेदिम्
तूर्वयाणो गूर्तवचस्तमः कषोदोक्षोदो न रेत इतूतिसिञ्चतइतति सिञ्चत् ॥२॥
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्तावनुथो द्रवन्ता
आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशंशर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥३॥
कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् ।
वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥४॥
प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् ।
पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥५॥
मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम् ।
मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥६॥
पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् ।
स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥७॥
स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः ।
सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥८॥
मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः ।
सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥९॥
मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् ।
द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥१०॥
मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् ।
शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥११॥
पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः ।
वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥१२॥
तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् ।
वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥१३॥
भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः ।
अग्निर्ह नामोत जातवेदाः श्रुधी नो होतरृतस्य होताध्रुक् ॥१४॥
उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै ।
मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥१५॥
अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः ।
स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥१६॥
स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै ।
सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥१७॥
तद्बन्धुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन् ।
सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥१८॥
इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः ।
द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥१९॥
अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् ।
ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥२०॥
अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः ।
श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः ॥२१॥
अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः ।
रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥२२॥
अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः ।
विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥२३॥
अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु ।
सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥२४॥
युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।
विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥२५॥
स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः ।
वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥२६॥
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥२७॥
 
कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम ।
वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू ॥
परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत ।
पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा ॥
मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम ।
मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ ॥
 
पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत ।
सवाध्यो.अजनयन बरह्म देवावास्तोष पतिं वरतपां निरतक्षन ॥
स ईं वर्षा न फेनमस्यदाजौ समदा परैदपदभ्रचेताः ।
सरत पदा न दक्षिणा पराव्रं न ता नुमे पर्शन्यो जग्र्भ्रे ॥
मक्षू न वह्निः परजाया उपब्दिरग्निं न नग्न उपसीददूधः ।
सनितेध्मं सनितोत वाजं स धर्ताजज्ञे सहसा यवीयुत ॥
 
मक्षू कनायाः सख्यं नवग्वा रतं वदन्त रतयुक्तिमग्मन ।
दविबर्हसो य उप गोपमागुरदक्षिणासो अच्युतादुदुक्षन ॥
मक्षू कनायाः सख्यं नवीयो राधो न रेत रतमित्तुरण्यन ।
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः ॥
पश्वा यत पश्चा वियुता बुधन्तेति बरवीति वक्तरीरराणः ।
वसोर्वसुत्वा कारवो.अनेहा विश्वं विवेष्टिद्रविणमुप कषु ॥
 
तदिन नवस्य परिषद्वानो अग्मन पुरू सदन्तो नार्षदम्बिभित्सन ।
वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत ॥
भर्गो ह नामोत यस्य देवाः सवर्ण ये तरिषधस्थेनिषेदुः ।
अग्निर्ह नामोत जातवेदाः शरुधी नो होतरतस्य होताध्रुक ॥
उत तया मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तयेयजध्यै ।
मनुष्वद वर्क्तबर्हिषे रराणा मन्दूहितप्रयसा विक्षु यज्यू ॥
 
अयं सतुतो राजा वन्दि वेधा अपश व विप्रस्तरतिस्वसेतुः ।
स कक्षीवन्तं रेजयत सो अग्निं नेमिं नचक्रमर्वतो रघुद्रु ॥
स दविबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वन्दुहध्यै ।
सं यन मित्रावरुणा वर्ञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥
तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपतिप्र वेनन ।
सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥
 
इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मिसर्वः ।
दविजा अह परथमजा रतस्येदं धेनुरदुहज्जायमाना ॥
अधासु मन्द्रो अरतिर्विभावाव सयति दविवर्तनिर्वनेषाट ।
ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन मक्षू सथिरंशेव्र्धं सूत माता ॥
अधा गाव उपमातिं कनाया अनु शवान्तस्य कस्य चित्परेयुः ।
शरुधि तवं सुद्रविणो नस्त्वं याळ आश्वघ्नस्यववर्धे सून्र्ताभिः ॥
 
अध तवमिन्द्र विद्ध्यस्मान महो राये नर्पते वज्रबाहुः ।
रक्षा च नो मघोनह पाहि सूरीननेहसस्ते हरिवोभिष्टौ ॥
अध यद राजाना गविष्टौ सरत सरण्युः कारवेजरण्युः ।
विप्रः परेष्ठः स हयेषां बभूव परा चवक्षदुत पर्षदेनान ॥
अधा नवस्य जेन्यस्य पुष्टौ वर्था रेभन्त ईमहे तदूनु ।
सरण्युरस्य सूनुरश्वो विप्रश्चासि शरवसश्चसातौ ॥
 
युवोर्यदि सख्यायास्मे शर्धाय सतोमं जुजुषे नमस्वान्विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गतूर्दाशत सून्र्तायै ॥
 
स गर्णानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः ।
वर्धदुक्थैर्वचोभिरा हि नूनं वयध्वैति पयसौस्रियायाः ॥
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
ये वाजाननयता वियन्तो ये सथा निचेतारो अमूराः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्