No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
पङ्क्तिः २७:
'समूहसृजनम्' इत्येतत् एकस्मिन् वर्गे आनयनमिति मत्वा वदन् अस्ति इति भावयामि । तत् तु अतीव सुलभम् | सञ्चिकायाः/पाठ्यस्य सृष्टेः अनन्तरं तस्य अधः वर्गः इत्यत्र सामवेदः इति लिखित्वा स्रष्टव्यं भवति । भवान् स्वयं कर्तुम् अर्हति अथवा भवता सञ्चिकाः यदा आरोप्यन्ते अनन्तरं तेषां सम्पर्कं प्रेषयति चेत् अहं कर्तुम् अर्हामि । धन्यवादः ।
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०३:५८, २५ मार्च २०१९ (UTC)
 
==विकिस्रोतस्य वर्णलेखः(फोण्ट)==
शुभा महोदया,
यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
सगर्भ्यो ऽनु ।
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३८, २९ जुलाई २०१९ (UTC)puranastudy
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्