No edit summary
पङ्क्तिः ३४:
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
 
द्वितीयमुदाहरणम् -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
 
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३८, २९ जुलाई २०१९ (UTC)puranastudy
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्