पङ्क्तिः ३१:
शुभा महोदया,
यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
 
सगर्भ्यो ऽनु ।
 
अस्य विकृतरूपं अयमस्ति --
 
सगर्योि ऽनु स
 
द्वितीयमुदाहरणम् -
 
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
 
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
 
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्