"ऋग्वेदः सूक्तं १०.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
 
{{सायणभाष्यम्|
‘परेयिवांसम् ' इति षोडशर्चं चतुर्दशं सूक्तं विवस्वतः पुत्रस्य यमस्यार्षम् ।' अङ्गिरसो नः पितरो नवग्वाः' इति षष्ठ्या अङ्गिरःपित्रथर्वभृगुलक्षणा लिङ्गोक्ता देवताः । ‘ प्रेहि' इत्याद्यास्तिस्रो लिङ्गोक्तदेवताकाः पितृदेवताका वा । ' अति द्रव सारमेयौ ' इत्यादिकस्तृचः सरमापुत्रौ यौ श्वानौ परलोकमार्गमभितः स्थितौ तद्देवताकः । शिष्टा यमदेवत्याः । ‘ यमाय सोमम्' इति त्रयोदश्याद्या अनुष्टुभः । ‘ यमाय मधुमत्तमम्' इत्येषा बृहती। आदितो द्वादश त्रिष्टुभः । तथा चानुक्रान्तं-- ‘परेयिवांसं षोळश यमो यामं षष्ठी लिङ्गोक्तदेवता पराश्च तिस्रः पित्र्या वा तृचः श्वभ्यां परा अनुष्टुभो बृहत्युपान्त्या' इति । गतः सूक्तविनियोगः । महापितृयज्ञे यमयागाख्या याज्या। सूत्रितं च - ‘ इमं यम प्रस्तरमा हि सीदेति द्वे परेयिवांसं प्रवतो महीरनु' (आश्व. श्रौ. २. १९) इति ॥
 
 
प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒ः पन्था॑मनुपस्पशा॒नम् ।
 
Line ५६ ⟶ ५९:
 
वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य ॥१
 
हे मदीयान्तरात्मन् यजमान वा त्वं "राजानं पितॄणां स्वामिनं "यमं "हविषा पुरोडाशादिना “दुवस्य परिचर । कीदृशम् । “प्रवतः प्रकृष्टकर्मवतो भूलोकवर्तिभोगसाधनं पुण्यमनुष्ठितवतः पुरुषान् “महीः तत्तद्भोगोचितभूप्रदेशविशेषान् "अनु “परेयिवांसं क्रमेण मरणादूर्ध्वं प्रापितवन्तं तथा “बहुभ्यः स्वर्गार्थिभ्यः पुण्यकृद्भ्यः पुण्यकृतार्थे “पन्थां स्वर्गस्योचितं मार्गम् “अनुपस्पशानम् अबाधमानम् । पापिन एव पुरुषान् स्वर्गमार्गबाधेन नरकं प्रापयति न तु पुण्यकृत इत्यर्थः । "वैवस्वतं विवस्वतः सूर्यस्य पुत्रं "जनानां पापिनां “संगमनं गन्तव्यस्थानरूपम् ।।
 
 
Line ६९ ⟶ ७४:
 
यत्र । नः । पूर्वे । पितरः । पराऽईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥२
 
“प्रथमः सर्वेषां मुख्यः "यमः "नः अस्माकं प्रजानां “गातुं शुभाशुभनिमित्तं "विवेद जानाति । "एषा “गव्यूतिः "न "अपभर्तवा "उ । अतिशयज्ञानयोगात् यमस्य न केनचिदपहर्तुमपनेतुं शक्यत इत्यर्थः । "यत्र यस्मिन् मार्गे “नः अस्माकं “पूर्वे “पितरः “परेयुः "एना अनेन मार्गेण गच्छन्तः: “जज्ञानाः जाताः सर्वे "स्वाः स्वभूताः "पथ्याः स्वकर्ममार्गभूता गतीः "अनु गच्छन्ति ।
 
 
Line ८३ ⟶ ९०:
यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति ॥३
 
“मातली । मातलिरिन्द्रस्य सारथिः । तद्वानिन्द्रो मातली । स च "कव्यैः कव्यभाग्भिः पितृभिः सह “ववृधानः वर्धमानो भवति । "यमः च "अङ्गिरोभिः पितृविशेषैः सह वर्धमानो भवति । - - - । तत्र "देवाः इन्द्रादयः “यांश्च कव्यभागादीन् पितॄन् “ववृधुः वर्धयन्ति "ये “च कव्यभागादयः पितरः "देवान् इन्द्रादीन् वर्धयन्ति तेषां मध्ये "अन्ये इन्द्रादयः "स्वाहा "मदन्ति स्वाहाकारेण हृष्यन्ति । "अन्ये पितरः "स्वधया स्वधाकारेण हृष्यन्ति ।।
 
 
महापितृयज्ञे यमस्य ‘इमं यम' इत्यादिके द्वे अनुवाक्ये। ‘इमं यम प्रस्तरमा हि सीदेति द्वे' ( आश्व. श्रौ. २. १९) इति हि सूत्रितम् । सैषाग्निमारुतेऽपि धाय्या। सूत्रं पूर्वमेवोदाहृतम् ॥
 
इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑ः संविदा॒नः ।
Line ९५ ⟶ १०६:
 
आ । त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व ॥४
 
हे "यम “अङ्गिरोभिः एतन्नामकैः "पितृभिः "संविदानः ऐकमत्यं गतस्त्वम् "इमं "प्रस्तरं विस्तीर्णं यज्ञविशेषम् “आ “सीद आगत्योपविश । “हि यस्मादेवं तस्मात् "कविशस्ताः विद्वद्भिर्ऋत्विग्भिः प्रयुक्ताः "मन्त्राः “त्वा त्वाम् "आ “वहन्तु । हे "राजन् “एना एतेन "हविषा तुष्टः "मादयस्व यजमानं हर्षय ॥
 
 
Line १०८ ⟶ १२१:
 
विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य ॥५
 
हे "यम "वैरूपैः विविधरूपयुक्तैर्वैरूपसामप्रियैर्वा "यज्ञियेभिः यज्ञयोग्यैः "अङ्गिरोभिः सह “आ “गहि आगच्छ । आगत्य च “इह अस्मिन् यज्ञे "मादयस्व यजमानं हर्षय । "यः विवस्वान् “ते तव “पिता अस्ति “अस्मिन् "यज्ञे तं “विवस्वन्तं "हुवे आह्वयामि । स चास्तीर्णे “बर्हिषि “आ “निषद्य उपविश्य यजमानं हर्षयतु ॥ ॥ १४ ॥
 
 
Line १२२ ⟶ १३७:
तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥६
 
“अङ्गिरसः अङ्गिरोनामकाः "अथर्वाणः अथर्वनामकाः "भृगवः भृगुनामकाश्च "नः अस्माकं “पितरः "नवग्वाः अभिनवगमनयुक्ताः । सदा नूतनवत्प्रीतिजनका इत्यर्थः। ते च "सोम्यासः । सोममर्हन्तीति सोम्याः । "यज्ञियानां यज्ञार्हाणां "तेषां "सुमतौ अनुग्रहयुक्तायां बुद्धौ “वयं "स्याम सर्वदा तिष्ठेम । "अपि च "सौमनसे "भद्रे सौमनसस्य कारणे कल्याणे फले स्याम सर्वदा तिष्ठेम ॥
 
 
सत्रमध्ये दीक्षितमरणे ‘ प्रेहि' इत्याद्याः पञ्चर्चस्तृतीयावर्जिता होत्रा शंसनीयाः । सूत्रितं च -' प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयामुद्धरेत् ' ( आश्व. श्रौ. ६. १०) इति ॥
 
प्रेहि॒ प्रेहि॑ प॒थिभि॑ः पू॒र्व्येभि॒र्यत्रा॑ न॒ः पूर्वे॑ पि॒तर॑ः परे॒युः ।
Line १३४ ⟶ १५३:
 
उभा । राजाना । स्वधया । मदन्ता । यमम् । पश्यासि । वरुणम् । च । देवम् ॥७
 
"यत्र यस्मिन् स्थाने "नः अस्माकं "पूर्वे पुरातनाः "पितरः पितामहादयः "परेयुः "पूर्व्येभिः पूर्वस्मिन् काले भवैः । अनादिकालप्रवृत्तैरित्यर्थः। "पथिभिः मार्गैः हे मत्पितः तत्स्थानं “प्रेहि प्रगच्छ शीघ्रं गच्छ। गत्वा च "स्वधया अमृतान्नेन “मदन्ता मदन्तौ तृप्यन्तौ "राजाना राजानौ “उभा उभौ "यमं "देवं द्योतमानं "वरुणं "च "पश्यासि पश्य ।।
 
 
Line १४८ ⟶ १६९:
हित्वाय । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । गच्छस्व । तन्वा । सुऽवर्चाः ॥८
 
हे मदीय पितः ततस्त्वं “परमे उत्कृष्टे "व्योमन् व्योमनि स्वर्गाख्ये स्थाने स्वभूतैः "पितृभिः सह "सं "गच्छस्व । “इष्टापूर्तेन श्रौतस्मार्तदानफलेन “सं गच्छस्व । तत इष्टापूर्तेन सहागम्य "अवद्यं पापं “हित्वा परित्यज्य “अस्तं व्रियमानाख्यं गृहम् “एहि आगच्छ। ततः "सुवर्चाः। तृतीयार्थे प्रथमा । सुवर्चसा शोभनदीप्तियुक्तेन “तन्वा स्वशरीरेण “सं "गच्छस्व ॥
 
 
पैतृमेधिके कर्मणि श्मशानायतनं प्रोक्षति ‘ अपेत वीत' इति । सूत्रितं च – गर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षत्यपेत वीत वि च सर्पतातः' (आश्व.गृ. ४.२.१०) इति॥
 
अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् ।
Line १६१ ⟶ १८६:
अहःऽभिः । अत्ऽभिः । अक्तुऽभिः । विऽअक्तम् । यमः । ददाति । अवऽसानम् । अस्मै ॥९
 
श्मशाने पूर्वं स्थिता हे पिशाचादयः "अतः अस्मात् प्रसृज्यमानदहनस्थानात् "अपेत अपगच्छत। “वीत विशेषेण गच्छत । "वि सर्पत "च । इदं स्थानं परित्यज्य नानाभावेन दूरतरं देशं गच्छतेत्यर्थः । "पितरः "अस्मै मृतयजमानस्यार्थाय “एतं “लोकम् इदं दहनस्थानम् "अक्रन् । यमस्याज्ञयान्वकुर्वन् । "यमः अपि “अहोभिः दिवसैः "अद्भिः अभ्युक्षणोदकैः "अक्तुभिः रात्रिभिः “व्यक्तं संगतम् । शुद्धिनिमित्तैः कालोदकादिभिः शोधितमित्यर्थः । "अवसानं दहनस्थानम् "अस्मै मृतयजमानस्यार्थाय "ददाति दत्तवान् ॥
 
 
अनुस्तरण्या वृक्कौ पार्श्वयोराम्रफलाकृती। तावुद्धृत्य प्रेतस्य हस्तयोर्निदधाति ‘अति द्रव सारमेयौ' इति द्वाभ्याम् । सूत्रितं च -- वृक्कावुद्धृत्य पाण्योरादध्यादति द्रव सारमेयौ श्वानौ ' (आश्व. गृ. ४. ३. २०) इति ।।
 
अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
Line १७३ ⟶ २०२:
 
अथ । पितॄन् । सुऽविदत्रान् । उप । इहि । यमेन । ये । सधऽमादम् । मदन्ति ॥१०
 
हे अग्ने "साधुना “पथा समीचीनेन मार्गेण “श्वानौ उभौ "अति "द्रव अतिक्रम्य गच्छ । यमसंबन्धिनौ यौ श्वानौ प्रेतस्य बाधकौ तौ परित्यज्य समीचीनेन मार्गेण प्रेतं नयेत्यर्थः । कीदृशौ श्वानौ । “सारमेयौ । सरमा नाम काचित् प्रसिद्धा देवशुनी। तस्याः पुत्रौ "चतुरक्षौ उपरिभागे पुनरप्यक्षिद्वयं ययोस्तादृशौ । "अथ शोभनमार्गेण गमनानन्तरं "ये पितरः "यमेन “सधमादं सहर्षं "मदन्ति प्राप्नुवन्ति तान् "सुविदत्रान् सुष्ठ्वभिज्ञान् "पितॄन् "उपेहि उपगच्छ॥ ॥ १५ ॥
 
 
Line १८६ ⟶ २१७:
 
ताभ्याम् । एनम् । परि । देहि । राजन् । स्वस्ति । च । अस्मै । अनमीवम् । च । धेहि ॥११
 
हे "राजन् हे "यम "ते त्वदीयौ "यौ “श्वानौ विद्येते "ताभ्यां श्वभ्यां हे राजन् यम “एनं प्रेतं “परि “देहि रक्षार्थं प्रयच्छ। कीदृशौ श्वानौ। "रक्षितारौ यमगृहस्य रक्षकौ "चतुरक्षौ अक्षिचतुष्टययुक्तौ "पथिरक्षी मार्गस्य रक्षकौ "नृचक्षसौ मनुष्यैः ख्याप्यमानौ । श्रुतिस्मृतिपुराणाभिज्ञाः पुरुषास्तौ प्रख्यापयन्ति । ताभ्यां श्वभ्यां दत्त्वा “अस्मै प्रेताय "स्वस्ति “च क्षेममपि “अनमीवं “च रोगाभावमपि “धेहि संपादय ॥
 
 
Line १९९ ⟶ २३२:
 
तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥१२
 
“यमस्य संबन्धिनौ “दूतौ श्वानौ "जनाँ “अनु प्राणिनो लक्षीकृत्य सर्वत्र “चरतः । कीदृशौ । “उरूणसौ दीर्धनासिकायुक्तौ "असुतृपौ परकीयान् प्राणान् स्वीकृत्य तैस्तृप्यन्तौ "उदुम्बलौ उरुबलौ विस्तीर्णबलौ। "तौ उभौ दूतौ "सूर्याय "दृशये सूर्यस्य दर्शनार्थम् "अद्य दिने “इह कर्मणि “भद्रम् “असुं समीचीनं प्राणं "पुनः "अस्मभ्यं "दाताम् अदत्ताम् ॥
 
 
Line २१२ ⟶ २४७:
 
यमम् । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥१३
 
हे ऋत्विजः "यमाय यमदेवतार्थं "सोमं "सुनुत । लतात्मकं सोममभिषुणुत । तथा यमार्थं “हविः "जुहुत । अग्निर्दूतो यस्मिन् यज्ञे सोऽयम् "अग्निदूतः। अग्नेर्दूतत्वमन्यत्राम्नातम् - अग्निर्देवानां दूत आसीत् ' (तै. सं. २. ५. ८. ५) इति । "अरंकृतः बहुभिर्देव्यैरलंकाररूपैर्युक्तः तादृशः "यज्ञः "यमं “ह यममेव गच्छति ।।
 
 
Line २२५ ⟶ २६२:
 
सः । नः । देवेषु । आ । यमत् । दीर्घम् । आयुः । प्र । जीवसे ॥१४
 
हे ऋत्विजः यूयं "यमाय “घृतवत् आज्येन संयुक्तं "हविः पुरोडाशादिकं "जुहोत जुहुत । “प्र “तिष्ठत “च यमं यूयमुपतिष्ठध्वं च । “देवेषु मध्ये "सः यमो देवः “प्र “जीवसे प्रकृष्टजीवनार्थं “नः अस्माकं “दीर्घमायुः “आ “यमत् प्रयच्छतु ॥
 
 
Line २३८ ⟶ २७७:
 
इदम् । नमः । ऋषिऽभ्यः । पूर्वऽजेभ्यः । पूर्वेभ्यः । पथिकृत्ऽभ्यः ॥१५
 
हे ऋत्विजः "यमाय "राज्ञे "मधुमत्तमम् अतिशयेन मधुरं "हव्यं पुरोडाशादिकं हविः “जुहोतन जुहुत । “पूर्वजेभ्यः सृष्ट्यावादावुत्पन्नेभ्यः अत एव “पूर्वेभ्यः अस्मत्तः पूर्वभाविभ्यः “पथिकृद्भ्यः शोभनमार्गकारिभ्यः “ऋषिभ्यः "इदं प्रत्यक्षं यथा भवति तथा “नमः अस्तु ॥
 
 
Line २५२ ⟶ २९३:
त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आऽहिता ॥१६
 
“त्रिकद्रुकेभिः । द्वितीयार्थे तृतीयैषा । त्रिकद्रुकान् । ज्योतिर्गौरायुरिति त्रयो यागविशेषास्त्रिकद्रुका उच्यन्ते । तान् प्रत्यङ्गभावाय संरक्षणार्थं च "पतति । यमस्तान् प्राप्नोति । षट्संख्याकाः “उर्वीः भूमीः कृताकृतप्रत्यवेक्षणाय प्राप्नोति । ताश्चोर्व्यः शाखान्तरमन्त्रे समाम्नाताः- ‘ षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चापश्चौषधयश्चोर्क् च सूनृता च' इति । “एकमित् एकमेव "बृहत् महत् जगत् यमश्च प्रतिपालनीयः प्राप्नोति । किंच यानि त्रिष्टुब्गायत्र्यादीनि "छन्दांसि सन्ति "सर्वा “ता सर्वाणि तानि च्छन्दांसि “यमे "आहिता आहितानि ऋत्विग्भिः स्तुतित्वेनावस्थितानि ॥ ॥ १६ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४" इत्यस्माद् प्रतिप्राप्तम्