"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ ।
 
य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑स्वतः । न॒ना॒श॒ ॥१
 
त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति ।
 
यमस्य । माता । परिऽउह्यमाना । महः । जाया । विवस्वतः । ननाश ॥१
 
“त्वष्टा एतन्नामको देवः “दुहित्रे । षष्ठयर्थे चतुर्थी। दुहितुः सरण्यूनामिकायाः "वहतुं वहनं विवाहम् । एधिवह्योश्चतुः' (उ.सू. १.७९) इति वहेश्चतुप्रत्ययः । तं “कृणोति करोति । “इति एतेन हेतुना “इदं विश्वं सर्वं “भुवनं भूतजातं “समेति तं विवाहं समागमत् । “पर्युह्यमाना विवस्वतोद्वोढव्या “यमस्य यम्याश्च “माता “महः महतः “विवस्वतः जाया भार्या सरण्यूः "ननाश । उत्तरान् कुरून् प्रति नष्टा । अगच्छदित्यर्थः ॥
पङ्क्तिः ६८:
अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते ।
 
उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥२
 
अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सऽवर्णाम् । अददुः । विवस्वते ।
 
उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यूः ॥२
 
“अमृतां मरणधर्मरहितामेतां सरण्यूं “मर्त्येभ्यः मनुष्येभ्यस्तदुत्पत्यर्थम् “अपागूहन् अपगूहितवन्तः संवृतवन्तः । देवा उपनीतवन्त इत्यर्थः । किंच “सवर्णा सरण्यूसदृशीमन्यां स्त्रियं “कृत्वी कृत्वा तस्मै “विवस्वते देवाः अददुः प्रायच्छन् । “उत अपि च साश्वरूपिणी सरण्यूस्तदा "अश्विनावभरत् । स्वोदरे गर्भभूतौ धारितवती । “यत् यदा “तत् जायापतिभ्यामश्वरूपात्मना संभोगकाले रेतः पतितम् “आसीत् तदाश्विनौ जनयामासेत्यर्थः। तथा “सरण्यूः सरणवत्येतन्नामिका “द्वा “मिथुना द्वौ मिथुनौ यमयम्यौ "अजहात् त्यक्तवती । जनितवतीत्यर्थः । यद्वा । सरण्यूरेतन्नामिका मध्यमस्थाना देवता मध्यममग्निं माध्यमिकां वाचं चोत्पादितवती ॥
पङ्क्तिः ८५:
पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः ।
 
सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥३
 
पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः ।
 
सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽविदत्रियेभ्यः ॥३
 
“पूषा पोषयितैतन्नामको देवः “त्वा त्वाम् “इतः अस्माद्देशाल्लोकात् “प्र “च्यावयतु प्रकर्षेणोत्तमलोकं गमयतु । कीदृशः । “विद्वान् अस्मद्भक्ततां विजानानः “अनष्टपशुः अविनश्वरपशुयुक्तः । यस्मिन् सर्वे पशवस्तिष्ठन्ति न तु नश्यन्तीत्यर्थः। “भुवनस्य भूतजातस्य “गोपाः गोपायिता । किंच प्रक्रमय्य “सः पूषा “एतेभ्यः “पितृभ्यः “त्वा त्वां “परि “ददत् परिप्रयच्छतु । तथा “अग्निः च “सुविदत्रियेभ्यः । सुविदत्रं ज्ञानं धनं वा । तदर्हाः सुविदत्रियाः। छान्दसो घप्रत्ययः । शोभन ज्ञानेभ्यः सुधनेभ्यो वा "देवेभ्यः त्वां प्रयच्छतु । तेषां लोके स्थापयत्वित्यर्थः ॥
पङ्क्तिः १००:
आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ।
 
यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥४
 
आयुः । विश्वऽआयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ।
 
यत्र । आसते । सुऽकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥४
 
“विश्वायुः सर्वान्नः सर्वत्र गमनशीलो वा "आयुः । वकारलोपश्छान्दसः। वायुः । यद्वा । ‘छन्दसीणः' इत्युण्प्रत्यये वृद्धौ च कृतायां रूपम् । गन्ता वायुः । “त्वा त्वां “परि “पासति परिपातु । पूषानुज्ञया परितो रक्षतु । 'पा रक्षणे '। लेटि सिप्यडागमः। “प्रपथे प्रकृष्टे मार्गे स्वर्गे “पुरस्तात् सर्वेषां प्रथममेव वर्तमानः “पूषा स्वयमेव “त्वा त्वां प्रमितं यजमानं “पातु रक्षतु । “सुकृतः पुण्यकर्माणः “यत्र यस्मिन् देशे “आसते तिष्ठन्ति यत्र वा “ते “सुकृतः “ययुः प्राप्ताः “तत्र तस्मिन् स्थाने “देवः दीप्यमानः “सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “त्वा त्वां दधातु निदधातु ॥
पङ्क्तिः ११७:
पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् ।
 
स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥५
 
पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभयऽतमेन । नेषत् ।
 
स्वस्तिऽदाः । आघृणिः । सर्वऽवीरः । अप्रऽयुच्छन् । पुरः । एतु । प्रऽजानन् ॥५
 
"पूषा देवः “इमाः “सर्वाः “आशाः प्राच्याद्या दिशः “अनु “वेद आनुपूर्व्येण जानाति । इमाः सुखेन गन्तव्या असुखेनेति वैवमनुक्रमेण जानातीत्यर्थः । एवं सति अस्मान् प्रमिते यजमानो ब्रवीति पुत्रमुखेन याजकमुखेन वा। “अस्मान्न “अभयतमेन अत्यन्तं भयरहितेन मार्गेण "नेषत् नयतु । कथम् । स्वस्तिदाः कल्याणस्य दाता “अघृणिः आगतदीप्तियुक्तः “सर्ववीरः सर्वैर्वीरैः कर्मणि समर्थैर्ऋत्विग्भिरुपेतः “अप्रयुच्छन् अप्रमाद्यन् “प्रजानन् अस्माकं फलाफले विजानानः सन् “पुरः “एतु अस्माकं पुरस्ताद्गच्छतु । यथास्माकं भयं न भवति तथा गच्छत्वित्यर्थः ॥ ॥ २३ ॥
पङ्क्तिः १३४:
प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः ।
 
उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धस्थे॒ इति॑ स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥६
 
प्रऽपथे । पथाम् । अजनिष्ट । पूषा । प्रऽपथे । दिवः । प्रऽपथे । पृथिव्याः ।
 
उभे इति । अभि । प्रियत॑मे इति प्रियऽतमे । सधस्थे इति सधऽस्थे । आ । च । परा । च । चरति । प्रऽजानन् ॥६
 
“पथाम् अन्तरिक्षगमनहेतुभूतानां मार्गाणां मध्ये “प्रपथे यः प्रकृष्टः पन्थास्ति तत्र “पूषा “अजनिष्ट प्रादुरभूत् । पुण्यकर्मणां सुगतिप्रापणार्थमवस्थित इति भावः । तथा “दिवः द्युलोकस्य च मार्गाणां मध्ये “प्रपथे प्रकृष्टे मार्गे जातः । तथा “पृथिव्याः “प्रपथे प्रकृष्टे मार्गे मनुष्याणां तत्तत्कर्मणि प्रवर्तनार्थं प्रादुर्भूत इत्यर्थः । सोऽयं पूषा “प्रियतमे सर्वस्येष्टतमे “सधस्थे सर्वेषां सहावस्थानभूते “उभे द्यावापृथिव्यावभिलक्ष्य “आ “चरति आभिमुख्येन चरति । सुकृतिनां सुकृतफलप्रदर्शनायानुकूलं चरतीत्यर्थः। तथा “परा चरति । दुष्कर्मणां प्रतिकूलं गच्छति । किं कुर्वन् । प्रजानन् अनेनेदं कर्म कृतमस्य कर्मण इदं फलमित्यविशेषेण जानानः ॥
पङ्क्तिः १५१:
सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने ।
 
सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥७
 
सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने ।
 
सरस्वतीम् । सुऽकृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात् ॥७
 
"देवयन्तः देवान् यष्टुं स्तोतुं च कामयमाना यजमानाः "सरस्वतीम् एतन्नामिकां मध्यमस्थानदेवतां "हवन्ते कर्मावयवत्वाय आह्वयन्ति । तथा "तायमाने स्तुतिभिर्हविभिश्च विस्तीर्यमाणे “अध्वरे यज्ञे "सरस्वतीं यजन्तीति शेषः। "सुकृतः पुण्यकर्माणः "सरस्वतीम् "अह्वयन्त फलप्रदानाय ह्वयन्ते । यत एवमतः कारणात् "सरस्वती देवी "दाशुषे हवींषि दत्तवते यजमानाय "वार्यं वरणीयं कर्मफलं "दात् प्रयच्छतु ।
पङ्क्तिः १६६:
सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती ।
 
आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥८
 
सरस्वति । या । सऽरथम् । ययाथ । स्वधाभिः । देवि । पितृऽभिः । मदन्ती ।
 
आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥८
 
हे "सरस्वति हे "देवि “या त्वं “सरथं पितृभिः सह समानेन रथेन युक्तं यथा भवति तथा “ययाथ। अस्मदीयं यज्ञं प्राप्तासि । किं कुर्वती। "पितृभिः सह "स्वधाभिः हविर्लक्षणैरन्नैः "मदन्ती माद्यन्ती यज्ञं गच्छसीति संबन्धः । स त्वं "बर्हिषि "अस्मिन् वेदिस्तरणे यज्ञे “आसद्य उपविश्य “मादयस्व हविर्भिस्तृप्ता भव । आत्मानं तर्पय वा । ततस्तृप्ता सती त्वम् "अनमीवाः । अमीवा रोगः । तद्वर्जितान्यारोग्यजननानि "इषः अन्नानि "अस्मे अस्मभ्यम् "आ "धेहि पयाप्तं प्रयच्छ ॥ ।
पङ्क्तिः १८१:
सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः ।
 
स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥९
 
सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः ।
 
सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥९
 
“यां त्वां सरस्वतीं "पितरो "हवन्ते आह्वयन्ति। कीदृशाः । "दक्षिणा । दक्षिणादाच्', (पा.सू. ५. ३.३६) इत्याच्प्रत्ययः । दक्षिणत आगत्य "यज्ञमभिनक्षमाणाः अभितो गच्छन्तो व्याप्नुवन्तः । "अत्र अस्मिन् यज्ञे "सहस्रार्घं बहुभिः पूजनीयमुपयोज्यम् "इळ: अन्नस्य "भागं “रायः धनस्य "पोषं पुष्टिं च यजमानेषु त्वं "धेहि स्थापय ॥”
पङ्क्तिः १९८:
आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ ।
 
विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥१०
 
आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृतऽप्वः । पुनन्तु ।
 
विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥१०
 
"मातरः जगतो मातृस्थानीयाः "आपः "अस्मान् “शुन्धयन्तु प्रोक्षणेन शोधयन्तु। तथा “घृतप्वः। घृतमुदकम् । तेनान्यान् पुनन्तीति । तास्तथोक्ता आपः। यद्वा घृतप्वः । घृतं गव्यम् । तेन पुनन्ति । तथा ब्राह्मणं-- घृतेन नो घृतप्वः पुनन्तीति तद्वै सुपूतं यद्घृतेन पूयते' (श. ब्रा. ३.१.२.११ ) इति । ता आपः “घृतेन प्रत्यक्षेणोदकेन "नः अस्मान् "पुनन्तु । “हि यस्मात् देवीः देव्यो देवनशीला आपः "विश्वं सर्वं “रिप्रं पापं “प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति । अपनयन्तीति यावत् । अनन्तरम् "आभ्यः अद्भ्यः “आ “पूतः अभिमुख्येन शुद्धः सन् स्तोताहम् “उत् “एमि उद्गच्छामि । ऊर्ध्वं स्वर्गं गच्छामीत्यर्थः ॥ ॥ २४ ॥
पङ्क्तिः २१५:
द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।
 
स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥११
 
द्रप्सः । चस्कन्द । प्रथमान् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः ।
 
समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥११
 
“द्रप्सः अभिषूयमाणस्य सोमस्य रसः "प्रथमान् पूर्वभाविनः पार्थिवाँल्लोकान् “द्यून् दीप्यमानान् द्युलोकांश्च “अनु लक्षीकृत्य “चस्कन्द स्कन्नवान् गतवान् । तदेवाह । "इमं परिदृश्यमानं “योनिं स्थानभूतं लोकं "च "यश्च अस्मात् "पूर्वः अस्ति तम् "अनु गतवान्। "समानं साधारणं “योनिं द्यावापृथिवीलक्षणं स्थानम् "अनु "संचरन्तं सम्यग्गच्छन्तं “द्रप्सं सोमरसं विप्रुड्लक्षणं "सप्त “होत्राः सप्तसंख्याका विप्रुड्ढोमस्य कर्तारो होतृप्रभृतयो वयम् "अनु आनुपूर्व्येण "जुहोमि जुहुमः । यद्वा । "होत्राः । सप्तहोतृभिः क्रियमाणा यागक्रिया होत्राः। ता अनु पश्चादध्वर्युरहं जुहोमि । यद्वा । द्रप्सः । द्रुतगामित्वाद्द्रप्स आदित्य उच्यते । स आदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य । सम्यक्चरन्तं तं द्रप्समादित्यमुद्दिश्य सप्त होत्राः सप्तसंख्याका दिशः । यस्यां दिशि सूर्यों वर्तते तद्व्यतिरिक्ताः सप्तसंख्याका दिशः । अनु पश्चाज्जुहोमि । यत्र यत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि । प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकम्-' असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतत् समानं योनिमनु संचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति' ( श. ब्रा. ७. ४. १. २०) इति ।
पङ्क्तिः २३०:
यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।
 
अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥१२
 
यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् ।
 
अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥१२
 
हे सोम "ते त्वदीयः "यः “द्रप्सः रसः "स्कन्दति अधिषवणचर्मणोऽन्यत्र गच्छति । "यः च “ते त्वदीयः "अंशुः रसादितरः सन् स्कन्दति। “बाहुच्युतः अध्वर्योर्बाहुभ्यां प्रच्युतः सन् स्कन्दति । यद्वा । बाहुवत्साधनभूता ग्रावाणः । तैः प्रच्युतोऽभिषुतः सन् "धिषणायाः । धिषणेत्यधिषवणफलकनाम । प्रत्येकविवक्षयैकवचनम्। अधिषवणफलकयोः “उपस्थात् समीपस्थात् प्रदेशादन्यत्र गच्छति। तथा “अध्वर्योर्वा अभिषुण्वतोऽध्वर्योर्हस्तात् स्कन्दति। “वा अपि वा “पवित्रात् दशापवित्रात् "परि स्कन्दति । तं सर्वं द्रप्सं “ते त्वदीयं रसं "मनसा अन्तःकरणेन स्तोत्रेण वा सह “वषट्कृतं वषट्कारेण स्वाहाकारेण कृतं "जुहोमि अग्नौ प्रक्षिपामि ॥
पङ्क्तिः २४५:
यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।
 
अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥१३
 
यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा ।
 
अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥१३
 
हे सोम "ते त्वदीयः "यः “द्रप्सः रसोऽन्यत्र "स्कन्नः गतः "यः च त्वदीयस्तव कारणभूतः “अंशुः लताखण्डो रसादितरो भवति “स्रुचा पात्रविशेषण गृहीतः सोमः “अवः अवस्तात् स्कन्दते “परः परस्ताद्वातिरिक्तो भवति “तम् इमं सोमम् "अयं “बृहस्पतिः एतन्नामकः "देवः "सं "सिञ्चतु सम्यक् प्रक्षारयतु । किमर्थम् । "राधसे अस्माकं धनार्थम् । स्कन्ने हि सोमे प्रजापश्वादिकमपस्कन्नं भवति खलु ॥
पङ्क्तिः २६०:
पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ ।
 
अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥१४
 
पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः ।
 
अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥१४
 
इयं प्रत्यक्षकृता । हे आपः "ओषधयः "पयस्वतीः पयस्वत्यो वृष्टिलक्षणेनोदकेन सारवत्यो भवन्ति । "मामकं मदीयं "वचः वचनं वृष्टिप्रार्थनवचनं “पयस्वत् सारवत् भवति । किं बहुना। यच्च इह किंचित् "अपाम् उदकानां "पयः क्षीरवत् सारभूतं यदस्ति तत्सर्वं पयस्वत् सारवदेव । “तेन उदकसारेण "सह “मा मां “शुन्धत यूयं शोधयत । ‘आपो अद्यान्वचारिषं रसेन समगस्महि' (ऋ. सं. १. २३. २३) इति निगमान्तरम् ॥ ॥ २५ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्