"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् ।
 
अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥१
 
असत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् ।
 
अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥१
 
वासुक्रेषु सूक्तेषु बाहुल्येनेन्द्रः स्तूयते । इदानीमिन्द्रो वसुक्रं स्तोतुमुद्यतं पुत्रं संबोध्य स्वसामर्थ्यं कथयति येन विज्ञातदेवतारूपः सन् सुखेन स्तोष्यतीति । यद्वा । कार्यकारणयोरेकत्वोपचारात् “ आत्मा वै पुत्रनामासि' (आश्व. गृ. १.१५.११ ) इति वचनादिन्द्ररूपेणावस्थितो वसुक्र आत्मानं स्तौति । क्वचित् क्वचिदिन्द्रं चेति । हे "जरितः स्तोतः "मे मम "सु शोभनः "सः तादृशः "अभिवेगः अभिगमनं मनसो वृत्तिविशेषः "असत् अस्ति विद्यते । "यत् येन अभिवेगेन “सुन्वते मदर्थं सोमाभिषवं कुर्वते "यजमानाय यज्वने "शिक्षम् अभिलषितमर्थं ददामि । किंच “अहम् अनाशीर्दाम् । आशीरन्यत्र प्रार्थना इह तु सामर्थ्यात् प्रार्थितं हविरुच्यते । तन्मह्यमददतं जनम् । यद्वा । आशीरिति सोमाश्रयणं दध्युच्यते । तस्यादातारम् । असोमयाजिनमित्यर्थः। “प्रहन्ता "अस्मि प्रकर्षेण हिंसिता भवामि । कीदृशम् । "सत्यध्वृतं सत्यस्य हिंसकम् । अनृतवादिनं चेत्यर्थः । "वृजिनायन्तं पापं कर्तुमिच्छन्तम् “आभुं व्याप्नुवन्तम् ॥
पङ्क्तिः ८५:
यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् ।
 
अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥२
 
यदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् ।
 
अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥२
 
"यत् यदा "अहमित् अहमेव "युधये युद्धार्थम् "अदेवयून् देवान् यष्टुमनिच्छतोऽयज्वनः "संनयानि संगमयामि। कीदृशान् । "तन्वा स्वशरीरेण "शूशुजानान् आत्मंभरित्वात्पुष्टिलक्षणया दीप्त्या युक्तान् । पुष्टानित्यर्थः । तदा हे इन्द्र अहम् “अमा ऋत्विगादिभिः सहितः "ते तुभ्यं "तुम्रं प्रेरकं बलिनम् । पीवानमित्यर्थः । "वृषभं सेचनसमर्थं पुंपशुं “पचानि । किंच "तीव्रं मदकररस "सुतम् अभिषुतं "पञ्चदशम् । प्रतिपत्प्रभृति पञ्चदशसंख्याकासु तिथिषु शुक्लपक्ष एकोत्तरवृद्ध्या पर्णानि जायन्ते । कृष्णपक्षे तु तद्वन्निहीयन्ते । एवंभूतत्वात्पञ्चदशः सोम उच्यते । तम् । यद्वा । त्रिवृत्पञ्चदशस्तोमोपेतं माध्यंदिनसवनकमित्यर्थः । “नि “षिञ्च दशापवित्रे द्रोणकलशे चमसपात्रेऽग्नौ वा सिञ्चामि प्रक्षिपामीत्यर्थः ॥
पङ्क्तिः १००:
न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् ।
 
य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥३
 
न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् ।
 
यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥३
 
“यः जनः “अदेवयून देवानकामयमानान् देवद्विषो राक्षसादीन् "समरणे संग्रामे “जघन्वान् अहं हतवान् “इति “ब्रवीति वदति “तं तादृशं मद्व्यतिरिक्तं जनम् “अहं “न “वेद न जानामि । मत्तोऽन्यः संग्रामे शत्रूणां हन्ता नास्तीत्यर्थः । किंच "यदा यस्मिन्काले “समरणं संग्रामम् “अवाख्यत् अवाकृतं न्यक्कृतमहं पश्यामि । कीदृशम् । “ऋघावत् ऋघावन्तं परस्परं हिंसायुक्तम् । अत्यन्तक्रूरमित्यर्थः । “आत् तदानीं “मे मम स्वभूतानि “वृषभा वृषभकर्माणि दर्पितवृषभस्येव विक्रान्तकर्माणि “प्र “ब्रुवन्ति । विद्वज्जना इति शेषः । “इद्ध इतीमौ पदपूरणौ ॥
पङ्क्तिः ११५:
यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।
 
जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥४
 
यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघऽवानः । मे । आसन् ।
 
जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥४
 
“यत् यदा "अज्ञातेषु शरीरशस्त्रास्त्रबलादिभिरपरिज्ञातेषु “वृजनेषु संग्रामेषु “आसम् अहं युद्धार्थमुपविशामि तदा “विश्वे सर्वे मघवानः हविर्लक्षणतपोलक्षणधनवन्त ऋषयः “सतः एवं वर्तमानस्य “मे ममेन्द्रस्य समीपे “आसन् उपविशन्ति । मम वीर्यवृद्ध्यर्थं मां स्तुवन्तस्तिष्ठन्तीत्यर्थः । अपि च “क्षेमे जगत्पालने निमित्ते “आ सन्तम् । आकारोऽभीत्यस्यार्थे वर्तते । सर्वमभिभवन्तम् “आभुं महान्तं शत्रुं “जिनामि “वा विनाशयाम्येव । नात्र विनाशे संशयः । “इत् इति पूरणः । “तं महान्तं शत्रुं “पादगृह्य पादौ गृहीत्वा पर्वते गिरौ “प्र “क्षिणां प्रहिनस्मि प्रक्षिपामि ॥
पङ्क्तिः १३०:
न । वै । ऊं॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये ।
 
मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥५
 
न । वै । ऊं इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये ।
 
मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥५
 
“वै "उ इत्येवैव । "वृजने संग्रामे "मां युद्धार्थमुपस्थितं सन्तं "न वारयन्ते केचिन्निवारयितुं समर्था न भवन्ति । "अहं "यत् कर्म "मनस्ये मनसा कर्तुमिच्छामि “पर्वतासः अवितरणक्षमा हिमवदादयो गिरयस्तत्कर्म मनसा प्रोढुं "न शक्नुवन्तीत्यर्थः। किंच “मम इन्द्रस्य स्वनात् शब्दादेव “कृधुकर्णः नामासुरः यद्वा "कृधुकर्णो ह्रस्वकर्णो मन्दश्रवणेन्द्रियो बधिरः स्थावरपिपीलिकादिरपि “भयाते बिभेति । अपि च "एवेत् एवमेव कृधुकर्णवत् "अनु “द्यून् प्रतिदिनमित्यर्थः । "किरणः । अन्तर्णीतमत्वर्थमेतत् । किरणवान् रश्मिवानादित्यः “समेजात् सम्यक्कम्पयते चलति । नियमेन प्रयातीत्यर्थः ॥ ॥ १५ ॥
पङ्क्तिः १४५:
दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।
 
घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊं॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥६
 
दर्शन् । नु । अत्र । शृतऽपान् । अनिन्द्रान् । बाहुऽक्षदः । शरवे । पत्यमानान् ।
 
घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊं इति । नु । एषु । पवयः । ववृत्युः ॥६
 
“अत्र अस्मिञ्जगति “शृतपान् शृतानि पक्वानि सोमादिहवींष्यपहृत्य पिबतः "अनिन्द्रान् इन्द्रेण मया वर्जितान् "बाहुक्षदः बहुभिर्यजमानान्शकलीकुर्वतः "शरवे हिंसार्थं "पत्यमानान् अभिपततोऽसुरादीन् "नु क्षिप्रं "दर्शन् अहमिन्द्रः पश्यामि । एवंभूतेषु “एषु "अधि उपरि "पवयः मदीयान्यायुधानि “ववृत्युः वर्तन्ते । वाशब्दः समुच्चये । “घृषुं महान्तं च "सखायं सखिवत्प्रियं हितस्य कर्तारं मां “ये "निनिदुः निन्दन्ति । "उ इति समुच्चये। एषु चोपरि मदीयान्यायुधानि क्षिप्रं वर्तन्ते ॥
पङ्क्तिः १६०:
अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।
 
द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥७
 
अभूः । ऊं इति । औक्षीः । वि । ऊं इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् ।
 
द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥७
 
अत्र मध्यमपुरुषेणेन्द्रस्योच्यमानत्वाद्वसुक्र इन्दं स्तौति । “उ इत्यवधारणे । हे इन्द्र “अभूः त्वमेव प्रादुर्भवसि । "औक्षीः काले काले त्वमेव पृथिवीं सिञ्चसि नान्य इत्यर्थः। आनडित्यादौ सर्वत्र परोक्षनिर्देशे प्रत्यक्षीकरणार्थं मध्यमपुरुषेण प्रकृतत्वादेकवाक्यतायै युष्मच्छब्दसमानार्थो भवच्छब्दोऽध्याहर्तव्यः । "वि इति वैविध्ये। उ इति चार्थे। आयुर्जीवितमुच्यते । इन्द्रो भवान् विविधम् "आयुः च "आनट् व्याप्नोति । आ भूतसंप्लवाज्जीवतीत्यर्थः । किंच “पूर्वः पुरातनो भवानिन्द्रः "नु क्षिप्रं "दर्षत् । ‘दृ विदारणे'। सिब्बहुलं लेटि'। वज्रेण शत्रून् विदारयति । "अपरः अन्यः शत्रुः “नु "दर्षत् । नु इति निषेधार्थे । भवन्तमिन्द्रं न विदारयति । भवानेव सर्वं शत्रुजातं हिनस्तीत्यर्थः । अपि च "यः भवानिन्द्रः "अस्य ईदृशस्य "रजसः लोकस्य । त्रैलोक्यस्येत्यर्थः । “पारे परतः । परमसूक्ष्मवायुरूपेण सृष्टिकारणात्मना स्थित्वेति शेषः । विवेष सर्वतो व्याप्नोति “तं भवन्तमिन्द्रं “द्वे इति सामर्थ्यात् द्यावापृथिव्यौ “न “परि “भूतः न परिभवतः । अभिभवितुं न शक्नुत इत्यर्थः । कीदृश्यौ । “पवस्ते। पवतिर्गतिकर्मा । अस्मादौणादिकोऽस्तप्रत्ययः । अतः ‘अजाद्यतष्टाप्' (पा. सू. ४. १. ४) इति टापि कृते प्रथमाद्विवचने चैतद्रूपं भवति । महत्त्वेन सर्वस्याभिभवनाय गच्छन्त्यौ।
पङ्क्तिः १७५:
गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।
 
हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥८
 
गावः । यवम् । प्रऽयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहऽगोपाः । चरन्तीः ।
 
हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥८
 
“गावः धेनवः “प्रयुताः प्रकर्षेण मिश्रिताः परस्परेण सह भूताः “यवं मद्वष्टिजनितयवादिघासम् "अक्षन् अदन्ति भक्षयन्ति । "अर्यः सर्वस्य स्वाम्यहं “ताः गाः “अपश्यं पश्यामि । कीदृशीः । "सहगोपाः पशुपालकेन सहिताः “चरन्तीः घासं भक्षयन्तीः । एवंभूतास्ताः परया प्रीत्या पश्यामीत्यर्थः। किंच “हवाः वाहनदोहनार्थमाह्वानार्हा गावः "अर्यः । द्वितीयार्थे प्रथमा । अर्यं स्वामिनं प्रति "अभितः सर्वतः समायन् । समित्येकीभावे । एकीभूयागच्छन्ति । “इदिति पूरणः । आगतासु "आसु गोषु "स्वपतिः स्वानां गवां स्वामी “कियत् क्षीरं "छन्दयाते दोग्धुं कामयते । मदर्थं दोग्धीत्यर्थः । ‘गाव आशिरं दुदुहे' (ऋ. सं. ८. ६९. ६) इति वचनात् ॥
पङ्क्तिः १९०:
सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।
 
अत्र॑ । यु॒क्तः । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥९
 
सम् । यत् । वयम् । यवसऽअदः । जनानाम् । अहम् । यवऽअदः । उरुऽअज्रे । अन्तरिति ।
 
अत्र । युक्तः । अवऽसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥९
 
अनया ऋषिरिंद्रप्रसादलब्धं स्वस्य सार्वात्म्यं प्रकाशयति । जनानां लोकानां मध्ये ये यवसादः तृणस्यात्तारः पशवः ते वयमिति सं सम्यक् जानीहि। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । ये च यवादः यवोपलक्षितस्यान्नस्य अत्तारो मनुष्यास्तेपि वयमिति संजानीहि । वस्तुतस्तु उर्वज्रे विस्तीर्णे अजिरेंगणे हार्दाकाशरूपे यत् अंतः अंतर्यामिरूपं ब्रह्म तदहमस्मि । अत्रास्मिन् हार्दाकाशे युक्तः समाहितो भवानिंद्रः अवसातारं आत्मनः संभक्तारं इच्छात् इच्छति आत्मसाक्षात्कर्तुं। अथो अपि च अयुक्तं अयोगिनं ववन्वान् । द्वितीयार्थे प्रथमा । ववन्वंतं अतिशयेन विषयान् सेवमानं पुरुषं युनजत् युनक्ति संसारे । शापानुग्रहसमर्थो भवद्रूपोहमेवास्मीति भावः ।
पङ्क्तिः २०५:
अत्र॑ । इत् । ऊं॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ ।
 
स्त्री॒भिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥१०
 
अत्र । इत् । ऊं इति । मे । मंससे । सत्यम् । उक्तम् । द्विऽपात् । च । यत् । चतुःऽपात् । सम्ऽसृजानि ।
 
स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥१०
 
“मे मम "अत्र अस्मिन् स्तोत्रे "उक्तं मया कथितं "सत्यमित् यथाभूतमेव "मंससे त्वं जानीहि । अर्थवादरूपेण नैतदध्यारोपितगुणमित्यर्थः। “उ इति पूरणः । किंच "द्विपाच्च मनुष्यादिकं च “चतुष्पात् च पश्वादिकं च "यत् स्थावरजङ्गमात्मकं जगत् "संसृजानि अहमुत्पादयनीति त्वं जानीहि । “अत्र अस्मिञ्जगति "स्त्रीभिः स्त्रीसदृशैः बलादिहीनैः पुरुषैः सह "यः शूरंमन्यो जनः "वृषणम् अभिलषितस्य वर्षितारं माम् । परित्यज्येति शेषः । "पृतन्यात् युद्धं कर्तुमिच्छति अहम् "अस्य ईदृशस्य स्वभूतं "वेदः धनम् "अयुद्धः तेन पुरुषेणायोद्धा सन् बलादपहृत्य "वि "भजानि स्तोतृभ्यो यष्टृभ्यश्च ददामीत्यर्थः ॥ ॥ १६ ॥
पङ्क्तिः २२०:
यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।
 
क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥११
 
यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् ।
 
कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥११
 
“यस्य इन्द्रस्य मम कारणरूपेणावस्थितस्य "अनक्षा अक्षिवर्जिता दर्शनहीना । अचेतनेत्यर्थः। “दुहिता प्रकृत्याख्या "जातु कदाचित् "आस । असतेर्गत्यर्थस्य लिटि रूपम् । सामर्थ्यात् महाप्रलये मय्येव लीना सती सर्वत्र वर्तते “तां प्रकृतिं "विद्वान् मय्येव लीनां जानन् मत्तोऽन्यो देवः "कः भवति । न कोऽपीत्यर्थः । अपि च “अन्धा दर्शनहीनामचेतनां ताम् "अभि “मन्याते आत्मन्याश्रयप्रदानेन को देवोऽभिपूजयति । यद्वा । क्षीरोदकवत् घटाकाशवच्च मया सहैकीभूतां तामाभिमुख्येन को जानाति । अहमेव सर्वज्ञः स्वात्मन्याश्रयप्रदानेनाभिपूजयामि । मया सहैकीभूतां तां तत्त्वतोऽहमेव जानामि नान्य इति । किंच "कतरः देवः “मेनिं वज्रं "तं प्रसिद्धं वृत्रादिशत्रुं "प्रति “मुचाते मुञ्चति । स्वयमेव प्रश्नमुत्थाप्येदानीं प्रतिब्रूते । "यः देवः "ईम एनं शत्रुं "वहाते वहति । अपि "वा यः “ईम् एनं “वरेयात् वरयितुमिच्छति । स चाहमेव नान्यो मत्सदृशोऽस्तीत्यर्थः ॥
पङ्क्तिः २३५:
किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण ।
 
भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने॑ । चि॒त् ॥१२
 
कियती । योषा । मर्यतः । वधूऽयोः । परिऽप्रीता । पन्यसा । वार्येण ।
 
भद्रा । वधूः । भवति । यत् । सुऽपेशाः । स्वयम् । सा । मित्रम् । वनुते । जने । चित् ॥१२
 
“कियती किंपरिमाणा “योषा स्त्रीजातिः "मर्यतः मनुष्यसंबन्धिनो भोगानाचरतः "वधूयोः स्त्रीकामस्य सर्वात्मकस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य “परिप्रीता अनुरक्ता। वशवर्तिनीत्यर्थः । कीदृशस्य । “वार्येण वरणीयेन "पन्यसा स्तोत्रेण स्तुतस्य सत इति शेषः । अपि च "यत् या "वधूः "भद्रा कल्याणी "सुपेशाः शोभनरूपा च "भवति “सा द्रौपदीदमयन्त्यादिका वधूः "स्वयम् आत्मनैव “जने "चित् जनमध्येऽवस्थितमिति “मित्रं प्रियमर्जुननलादिकं पतिं "वनुते याचते । स्वयंवरधर्मेण प्रार्थयते । स च प्रीयमाणो वरजनोऽहमेवेत्यभिप्रायः । ‘रूपंरूपं प्रतिरूपो बभूव' ( ऋ. सं. ६. ४७. १८) इति मन्त्रलिङ्गात्सर्वात्मकत्वादिति ॥
पङ्क्तिः २५०:
प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।
 
आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॑ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥१३
 
पत्तः । जगार । प्रत्यञ्चम् । अत्ति । शीर्ष्णा । शिरः । प्रति । दधौ । वरूथम् ।
 
आसीनः । ऊर्ध्वाम् । उपसि । क्षिणाति । न्यङ् । उत्तानाम् । अनु । एति । भूमिम् ॥१३
 
अत्रादित्यात्मनेन्द्रः स्तूयते तदंशत्वात् । आदित्यरूपीन्द्रः “पत्तः रश्म्याख्यैः पादैः "जगार वृष्टिलक्षणमुदकं गिरति गृह्णाति वा । गृहीत्वा च "प्रत्यञ्चम् आत्मानं प्रतिगतमुदकम् "अत्ति भक्षयति । मण्डलेऽवस्थापयतीत्यर्थः । तदनन्तरं "वरूथं वरणीयं वृष्टिलक्षणमुदकं “शीर्ष्णा शिरःस्थानीयेन रश्मिजालेन “शिरः सर्वस्य लोकस्य मस्तकं “प्रति “दधौ दधाति । प्रतिक्षिपतीत्यर्थः । किंच “उपसि उपस्थे स्वसमीपस्थाने मण्डले “आसीनः उपविष्टः सन् “ऊर्ध्वाम् उद्गतां स्वदीप्तिं “क्षिणाति हिनस्ति । आलोककरणाय प्रक्षिपतीत्यर्थः । "न्यङ् रश्मिसमूहरूपेण नीचैरञ्चिता गन्ता सन् “उत्तानां विस्तृतां "भूमिम् "अन्वेति अनुगच्छति ।।
पङ्क्तिः २६५:
बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ ।
 
अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥१४
 
बृहन् । अच्छायः । अपलाशः । अर्वा । तस्थौ । माता । विऽसितः । अत्ति । गर्भः ।
 
अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥१४
 
वसुक्रोऽनयादित्यात्मानमिन्द्रं स्तौति। "बृहन् महानादित्यः "अच्छायः छायावर्जितः । तमोरहित इत्यर्थः। “अपलाशः पर्णरहितः पराशदनवर्जितः । विनाशरहित इत्यर्थः । "अर्वा सततगामी “तस्थौ तिष्ठति । किंच “माता वृष्टिप्रदानद्वारेण सर्वस्य जगतो निर्माता "विषितः विमुक्तः । निलम्बन इत्यर्थः । “गर्भः त्रैलोक्यस्य गर्भभूत आदित्यात्मेन्द्रः “अत्ति हवींषि भक्षयति । यद्वा । अनेन विनाशनं लक्ष्यते । पापानि नाशयति । किंच अन्यस्याः अदित्याख्याया देवमातुः "वत्सम् अपत्यभूतमादित्यं “रिहती आस्वादयन्ती उपजीवन्ती वर्धयन्ती “मिमाय निर्मिमीते । पूर्वस्यां दिश्यहन्यहन्युत्पादयन्तीत्यर्थः। "कया “भुवा केन भावेनाभिप्रायेण । भक्त्या भयेन वेत्यर्थः। “धेनुः द्यौरुदकस्याधारत्वात् क्षरितृत्वाच्च ऊधःस्थानीयमादित्यं "नि “दधे स्थापयति । यद्वा । धेनुर्गौरूधो यथा तद्वदादित्यं द्यौर्धारयति ।।
पङ्क्तिः २८०:
स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।
 
नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥१५
 
सप्त । वीरासः । अधरात् । उत् । आयन् । अष्ट । उत्तरात्तात् । सम् । अजग्मिरन् । ते ।
 
नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥१५
 
अनयेन्द्रः प्रजापतिरूपेण स्तूयते । "सप्त सप्तसंख्याकाः "वीरासः प्रजापतेः पुत्रा विश्वामित्रादयः "अधरात् प्रजापतेरधःकायात् "उदायन् उत्पन्ना बभूवुः । "अष्ट अष्टसंख्याकाः "ते प्रसिद्धा वालखिल्यादयः "उत्तरात्तात् उत्तरात्कायप्रदेशात् "समजग्मिरन् संजज्ञिरे । "स्थिविमन्तः स्थानवन्तः “नव नवसंख्याका भृगवः "पश्चातात् पृष्ठतः “आयन् आगताः। उत्पन्ना इत्यर्थः। तथा "दश दशसंख्याका अङ्गिरसः "प्राक् अग्रत उत्पन्नाः सन्तः "अश्नः अशनवतो द्युलोकस्य “सानु उन्नतप्रदेशं “वि “तिरन्ति वर्धयन्ति । अपर आह । सप्तसंख्योपेता वीरा मरुतोऽधरादिन्द्रस्य दक्षिणभागादुदगमन् । अष्टसंख्याकास्ते मरुत उत्तरभागात् संगच्छन्ते । स्थानवन्तो नवसंख्याकास्ते मरुतः पृष्ठभागादागच्छन्ति । दशसंख्याकास्तेऽश्नोऽशनवत इन्द्रस्य प्राक्प्रदेशे स्थिताः समुच्छ्रितमुदकं तेजो वा “वि “तिरन्ति । मरुतः प्रतिदिशमवस्थायेन्द्रस्य साहाय्यं कुर्वन्तीत्यर्थः ॥ ॥ १७ ॥
पङ्क्तिः २९५:
द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।
 
गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥१६
 
दशानाम् । एकम् । कपिलम् । समानम् । तम् । हिन्वन्ति । क्रतवे । पार्याय ।
 
गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥१६
 
"दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये "एकं मुख्यं "कपिलम् एतन्नामानं "तं प्रसिद्धमृषिम् । कीदृशम् । "समानं सदृशम् । केन । सामर्थ्यात् प्रजापतिना। "हिन्वन्ति अवशिष्टा अङ्गिरसः प्रेरयन्ति । किमर्थम् । "क्रतवे यज्ञादिजगत्र्"वर्तनकर्मणे । यद्वा । सम्यग्ज्ञानलक्षणप्रज्ञानाय । कीदृशाय । "पार्याय परिसमापयितव्याय प्रणेतव्याय वा । यज्ञादिकर्मोपदेशनायेत्यर्थः । "माता प्रकृत्याख्या च "वक्षणासु। वक्षणा इति नद्य उच्यन्ते । ताभिश्चात्रापो लक्ष्यन्ते । प्रकृतिस्थासु सूक्ष्मास्वप्सु "सुधितं सुहितम् । प्रजापतिना स्थापितमित्यर्थः । "अवेनन्तम् । वेनतिः कान्तिकर्मा । तत्र निवासमकामयमानं तादृशं प्रजापतेः "गर्भं "तुषयन्ती तुष्यन्ती सम्यग्ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती “बिभर्ति प्रजापतेर्नियोगाद्धारयति ।।
पङ्क्तिः ३१०:
पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।
 
द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥१७
 
पीवानम् । मेषम् । अपचन्त । वीराः । निऽउप्ताः । अक्षाः । अनु । दीवे । आसन् ।
 
द्वा । धनुम् । बृहतीम् । अप्ऽसु । अन्तरिति । पवित्रऽवन्ता । चरतः । पुनन्ता ॥१७
 
“वीराः प्रजापतेः पुत्रा अङ्गिरसः "पीवानं स्थूलम् । मेदोमांसादियुक्तमित्यर्थः। "मेषम् अजम् “अपचन्त प्रजापतिरूपस्येन्द्रस्यार्थाय पक्ववन्तोऽभवन् । पशुयागं कुर्वन्त इत्यर्थः । किंच। लुप्तोपममेतत् । यथा देवानाम् "अक्षाः “दीवे देवने रमणस्थाने “न्युप्ताः निक्षिप्ताः सन्तः "अनु “आसन् संक्रीडमानयोर्द्वयोरेकतरस्यानुगता भवन्ति तथा सर्वेऽङ्गिरसः प्रजापतेरनुगता भवन्ति। “द्वा अङ्गिरसां मध्ये द्वावङ्गिरसौ “धनुम् । धनुशब्दोऽत्र धनुःशब्दपर्यायो धनशब्दपर्यायो वा । धनुर्यथा वधसाधनं तथाज्ञानादिवधसाधनं धनवत्प्रीतिकरं वा। कपिलमित्यर्थः । "बृहतीं प्रजापतेराज्ञया वर्धयित्रीं प्रकृतिम् "अप्स्वन्तः प्रकृतिस्थानां सूक्ष्मणामुदकानां मध्ये "चरतः प्रजापत्यादेशादाराधयतः। कीदृशौ । "पवित्रवन्ता पवित्रवन्तौ । मन्त्रः पवित्रमुच्यते । ध्यानसाधनप्रणवमन्त्रवन्तौ "पुनन्ता शुद्धौ। प्रणवध्यानेनात्मानं संस्कुर्वन्तावित्यर्थः ॥
पङ्क्तिः ३२५:
वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।
 
अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥१८
 
वि । क्रोशनासः । विष्वञ्चः । आयन् । पचाति । नेमः । नहि । पक्षत् । अर्धः ।
 
अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥१८
 
“वि “क्रोशनासः विविधं प्रजापतिं पितरमाह्वयन्तः “विष्वञ्चः नानागतयो नानापूजना वा सर्वेऽङ्गिरसः "आयन् आगच्छन् । प्रजापतेः सकाशादुत्पन्ना इत्यर्थः । उत्पद्यमानः “नेमः अर्धोऽङ्गिरसां मध्य एको भागः "पचाति प्रजापत्यर्थं हवींषि पचति । “अर्धः अपरो भागः “नहि "पक्षत् नहि पचति । एतत्सर्वं कथमज्ञायि उच्यते । “अयम् ईदृशः “देवः द्योतमानः “सविता सर्वस्य प्रेरक आदित्यो वा प्रजापतिर्वा “मे मह्यं “तत् सर्वं यथोक्तम् “आह । किंच “सर्पिरन्नः घृतौदनः “द्रन्न “इत् दार्वोदनः अग्निरपि “वनवत् हविर्द्वारेण प्रजापतिं वनति संभजते ॥
पङ्क्तिः ३४०:
अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।
 
सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥१९
 
अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् ।
 
सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥१९
 
“अपश्यं वसुक्रोऽहं प्रजापतिरूपमिन्द्रं सम्यग्ज्ञानेन दृष्टवानस्मि । कीदृशम् । “ग्रामं भूतसंघं “वहमानं वाहयन्तम् । सृजन्तमित्यर्थः । कुतः । “आरात् दूरात् । उपादानकारणात्प्रकृतित इत्यर्थः ।। “अचक्रया चक्रवर्जितया रथहीनया “स्वधया स्वयमात्मानं धारयन्त्या सेनया “वर्तमानम् आगच्छन्तम् । एवंभूतमपश्यमित्यर्थः । किंच “अर्यः सर्वस्य स्वामीन्द्रः "जनानां यजमानानां कार्यत्वेन संबन्धिनः "युगा युगानि यज्ञकालविशेषान् “प्र “सिषक्ति प्रकर्षेण सेवते । कीदृशः । “सद्यः तदानीमैव “शिश्ना शिश्नानि । ‘शिश्नं श्नथतेः ' ( निरु. ४. १९) इति निर्वचनात् श्नथितॄणि ताडयितॄणि राक्षसादिवृन्दानि “प्रमिनानः प्रकर्षेण हिंसन् "नवीयान् शरीरेण च बलपौरुषनयनादिभिश्च नवतरः ॥
पङ्क्तिः ३५५:
ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।
 
आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥२०
 
एतौ । मे । गावौ । प्रऽमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि ।
 
आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥२०
 
कार्यकारणयोरभेदोपचारात् ‘आत्मा वै पुत्रनामासि' ( आश्व. गृ. १.१५.११) इति वचनाच्चेन्द्ररूपेणावस्थितस्य “प्रमरस्य प्रकर्षेण शत्रूणां मारयितुः “मे मम स्वभूतौ “एतौ एतादृशौ "युक्तौ रथे नियुक्तौ "सु सुष्ठु पूजितौ “गावौ शत्रून् यज्ञांश्च प्रति गन्तारौ हरी "मो “प्र “सेधीः । स्तुत्युपसंहारकरणेनास्मद्यज्ञान्मापगमय । किं तर्हि “मुहुरित् मुहुर्मुहुः “ममन्धि पुनःपुनः स्तुहि ममात्मन्नित्यर्थः । “आपश्चित् वृष्टिलक्षणान्युदकान्यपि “अस्य इन्द्रस्य “अर्थं गतिं “वि “नशन्ति । विनशतिर्व्याप्तिकर्मा । व्याप्नुवन्ति । तथा “सूरश्च सूर्यश्च व्याप्नोति । कीदृशः । “मर्कः मार्जयिता सर्वस्य शोधयिता “उपरः मेघसदृशः “बभूवान् भवन् । मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ ॥ १८ ॥
पङ्क्तिः ३७०:
अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् ।
 
श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥२१
 
अयम् । यः । वज्रः । पुरुधा । विऽवृत्तः । अवः । सूर्यस्य । बृहतः । पुरीषात् ।
 
श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥२१
 
“यः "अयं “वज्रः इन्द्रस्य स्वभूतः “सूर्यस्य आदित्यस्य "बृहतः महतः “पुरीषात् पूरकात् मण्डलात् “अवः अवस्तादधोभागे स्थितेषु “विवृत्तः वृष्ट्यर्थं प्रवृत्तः पतितः । इच्छब्दोऽप्यर्थे । तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः । "परः परस्तादन्तरिक्षलोकस्योपरि स्थिते सूर्यमण्डले स्थितम् “एना एनत्। “श्रवः इत्यन्ननाम । तद्धेतुत्वादुदकं श्रव इत्युच्यते । यदप्युदके मेघोदरगतादुदकात् “अन्यत् अपि “अस्ति “अव्यथी व्यथारहिताः “जरिमाणः स्तोतारो मरुदादयः “तत् तादृशमुदकं “तरन्ति अन्तरिक्षलोकं प्रत्यवतारयन्ति ।
पङ्क्तिः ३८५:
वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।
 
अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥२२
 
वृक्षेऽवृक्षे । निऽयता । मीमयत् । गौः । ततः । वयः । प्र । पतान् । पुरुषऽअदः ।
 
अथ । इदम् । विश्वम् । भुवनम् । भयाते । इन्द्राय । सुन्वत् । ऋषये । च । शिक्षत् ॥२२
 
“वृक्षेवृक्षे सर्वस्मिन् वृक्षमये धनुषि “नियता संबद्धा "गौः गोसंबन्धिनी स्नायुमती “मौर्वी “मीमयत् । मीमयतिः शब्दकर्मा। आकृष्यमाणा सती शब्दं करोति । “ततः तस्माद्धनुषः “पुरुषादः शत्रुजनानामत्तारः। मारयितार इत्यर्थः । “वयः पक्षिसदृशा गन्तारो बाणाः “प्र “पतान् शत्रून् प्रति प्रपतन्ति। “अथ तदानीम् “इन्द्राय इन्द्रार्थं “सुन्वत् सोमयागं कुर्वत् “ऋषये “च “शिक्षत् कर्मणां द्रष्ट्र ऋत्विजे च संपूर्णां दक्षिणां दददपि “इदम् ईदृशं “विश्वं समस्तं “भुवनं भूतजातं “भयाते इन्द्राद्बिभेति । अन्यत्किमुतेत्यर्थः ॥
पङ्क्तिः ४००:
दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् ।
 
त्रयः॑ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू॑कम् । व॒ह॒तः॒ । पुरी॑षम् ॥२३
 
देवानाम् । माने । प्रथमाः । अतिष्ठन् । कृन्तत्रात् । एषाम् । उपराः । उत् । आयन् ।
 
त्रयः । तपन्ति । पृथिवीम् । अनूपाः । द्वा । बृबूकम् । वहतः । पुरीषम् ॥२३
 
"देवानां सर्वेषां "माने निर्माणे । सृष्टिकाल इत्यर्थः । जगत्स्थितिहेतुभूतरसानुप्रदानकर्मणि स्रष्टव्यत्वेन “प्रथमा “अतिष्ठन् इन्द्रादेशादेते पूर्वे स्थिताः । क एते । मेघाः। कुत एतदवगम्यते । परस्मिन् पादे तेषामनुकथनात् । उक्तं हि मेघा एव माध्यमिका देवगणा इति (निरु. २. २२)। “एषाम् एवंभूतानां मेघानां कृन्तत्रात् छेदनात् "उपराः । मेघनामैतत् । तत्रस्था आप उच्यन्ते । मेघस्था आपः "उदायन् उत्पन्नाः । वृष्टिभावेन भूमौ निपातिता इत्यर्थः । पातितास्वप्स्विन्द्रस्याज्ञया पर्जन्यो वायुरादित्य इत्येते “त्रयः देवाः पृथिवीं भूमिम् । तत्रस्था ओषधीरित्यर्थः । “तपन्ति वृष्टिशीतोष्णैः संतापयन्ति। पावयन्तीत्यर्थः । कीदृशाः । “अनूपाः वर्षादीनामानुपूर्व्येण वप्तारः प्रभावयितारः । प्रक्षेप्तार इत्यर्थः । “द्वा द्वौ वाय्वादित्यौ पाचितास्वोषधीषु स्थितं “पुरीषं सर्वस्य प्रीणयितृ पूरयितृ वा “बृबूकम् उदकमादित्यमण्डलं प्रति “वहतः । वायुः शोषयन्नादित्यो रश्मिभिराददान इत्यर्थः ॥
पङ्क्तिः ४१५:
सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒ऽम॒र्ये ।
 
आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥२४
 
सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । सऽमर्ये ।
 
आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥२४
 
अत्रान्तरात्मनेन्द्रः स्तूयते । हे अन्तरात्मन् "ते तव "सा तादृश्यादित्यात्मिका देवता "जीवातुः जीविका जीवनहेतुः । “उत अपि च “तस्य आदित्यस्य “एतादृक् ईदृशं स्वरूपं समर्ये । संग्रामवाची समर्यशब्दोऽत्र यज्ञवाची । यज्ञे “विद्धि जानीहि । स्तुत्यत्वेनेति शेषः । “मा "स्म “अप “गूहः मा खल्वपवृणोः । किंच “निर्णिजः सर्वस्य शोधयितुरादित्यस्य “स “पादुः तच्च पादनं गमनं रश्मिद्वारेण गत्वा “स्वः सर्वं त्रैलोक्यम् “आविः “कृणुते प्रकाशीकरोति। "बुसम् उदकं “गूहते संवृणोति । आदत्त इत्यर्थः । अस्मै प्रयोजनद्वयायादित्येन निर्वेदनाच्छ्रमेण वा गमनं “न “मुच्यते । न कदाचित्परित्यज्यत इत्यर्थः ॥ ॥ १९ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्