"ऋग्वेदः सूक्तं १०.४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः ।
 
तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥१
 
दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जातऽवेदाः ।
 
तृतीयम् । अप्ऽसु । नृऽमनाः । अजस्रम् । इन्धानः । एनम् । जरते । सुऽआधीः ॥१
 
“अग्निः “प्रथमं पूर्वं “दिवः द्युलोकस्य “परि उपरि आदित्यात्मना “जज्ञे जातः । “जातवेदाः जातप्रज्ञो जातधनो वाग्निः “द्वितीयम् “अस्मत् अस्माकं “परि उपरि पार्थिवात्मना जज्ञे । “नृमणाः नृषु मनुष्येष्वनुग्राहकतयासक्तचित्तोऽग्निः “तृतीयमप्सु अन्तरिक्षे वैद्युतात्मना जज्ञे । एवंविधम् “एनम् अग्निं “स्वाधीः सुप्रज्ञाता “अजस्रम् अनवरतम् “इन्धानः दीपयन् “जरते स्तौति । यद्वा । वाजसनेयकोक्तप्रकारेणास्य मन्त्रस्यार्थो द्रष्टव्यः । तद्यथा- दिवस्परि प्रथमं जज्ञे अग्निरिति । प्राणो वै द्यौः प्राणाद्वा एष प्रथममजायतास्मद्द्वितीयं परि जातवेदा इति यदेनमदो द्वितीयं पुरुषविधोऽजनयत्तृतीयमप्स्विति यदेनमदस्तृतीयमद्भ्योऽजनयन्नृमणा अजस्रमिति प्रजापतिर्वै नृमणा अग्निरजस्रमिन्धान एनं जरते स्वाधीरिति यो वा एनमिन्धे स एनं जनयते स्वाधीः ' (श. ब्रा. ६. ७. ४. ३) इति ॥
पङ्क्तिः ६३:
वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा ।
 
वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥२
 
विद्म । ते । अग्ने । त्रेधा । त्रयाणि । विद्म । ते । धाम । विऽभृता । पुरुऽत्रा ।
 
विद्म । ते । नाम । परमम् । गुहा । यत् । विद्म । तम् । उत्सम् । यतः । आऽजगन्थ ॥२
 
हे “अग्ने “ते तव “त्रेधा त्रिषु स्थानेषु पृथिव्यन्तरिक्षद्युलोकेषु स्थितानि “त्रयाणि अग्निवाय्वादित्याख्यानि त्रीणि रूपाणि “विद्म वयं जानीमः। किंच हे अग्ने “ते तव “धाम धामानि स्थानानि “विभृता विभृतानि “पुरुत्रा बहुधा बहूनि वा गार्हपत्याहवनीयान्वाहार्यपचनादीनि “विद्म । किंच “ते तव “गुहा गूढम् अवेदविद्भिरविज्ञातं “परमम् उत्कृष्टं वेदे प्रसिद्धं “यत् “नाम अस्ति तत् “विद्म वेदविदो वयं विजानीमः । किंच त्वं “यतः यस्मात् “आजगन्थ आगतवानसि । उत्पन्नवानित्यर्थः । “तम् “उत्सम् उत्स्यन्दयितारमुत्पादयितारं कारणात्मानं “विद्म जानीमः ॥
पङ्क्तिः ७८:
स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् ।
 
तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥३
 
समुद्रे । त्वा । नृऽमनाः । अप्ऽसु । अन्तः । नृऽचक्षाः । ईधे । दिवः । अग्ने । ऊधन् ।
 
तृतीये । त्वा । रजसि । तस्थिऽवांसम् । अपाम् । उपऽस्थे । महिषाः । अवर्धन् ॥३
 
हे “अग्ने “समुद्रे महोदधौ जायमानम् “अप्स्वन्तः अपां मध्ये वडवात्मना स्थितं “त्वा त्वां “नृमणाः नृषु मनुष्येष्वनुग्राहकतयासक्तचित्तो वरुणः “ईधे संदीपितवान् । किंच “नृचक्षाः नृणां प्रत्यक्षेण द्रष्टादित्यः “दिवः द्युलोकस्य संबन्धिनि “ऊधन् ऊधसि ऊधःस्थानीय आदित्यमण्डले यज्ञे वा “ईधे संदीपितवान् । किंच “तृतीये त्रयाणां पूरके “अपां वृष्ट्युदकानाम् “उपस्थे स्थाने “रजसि अन्तरिक्षलोके “तस्थिवांसं विद्युद्रूपेणावस्थितं “त्वा त्वां “महिषाः महान्तो माध्यमिका देवगणा मरुदादयः स्तोतारः अवर्धन् स्तुतिभिरवर्धयन् । यद्वा । वाजसनेयकोक्तप्रकारेणार्थो द्रष्टव्यः । तद्यथा-’ समुद्रे त्वा नृमणा अप्स्वन्तरिति । प्रजापतिर्वै नृमणा अप्सु त्वा प्रजापतिरित्येतन्नृचक्षा ईधे दिवो अग्र ऊधन्निति प्रजापतिर्वे नृचक्षा आपो दिव ऊधस्तृतीये त्वा रजसि तस्थिवांसमिति द्यौर्वे तृतीयं रजोऽपामुपस्थे महिषा अवर्धन्निति प्राणा वै महिषा दिवि त्वा प्राणा अवर्धन्नित्येतत् ' (श. ब्रा. ६. ७. ४. ५) इति ॥
पङ्क्तिः ९३:
अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।
 
स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥४
 
अक्रन्दत् । अग्निः । स्तनयन्ऽइव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्ऽअञ्जन् ।
 
सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति ॥४
 
दावरूपोऽग्निः स्तूयते । “अग्निः दावाग्निः “स्तनयन्निव “द्यौः यथा दीप्तो विद्युद्रूपः पर्जन्यो महान्तं शब्दं करोति तद्वत् “अक्रन्दत् महान्तं शब्दं करोति । किं कुर्वन्नित्यत्राह। “क्षाम क्षामां पृथिवीं “रेरिहत् आस्वादयन् “वीरुधः ओषधीश्च “समञ्जन् म्रक्षयन् । संतापयन्नित्यर्थः। किंच “सद्यः तत्क्षणे समाने काले “जज्ञानः जायमानः “इद्धः दीप्तः “ईम् इदं स्वेन दग्धं वस्तुजातं “वि “अख्यत् विविधं पश्यति । “हि इति पादपूरणः । किंच “रोदसी द्यावापृथिव्यौ “अन्तः अन्तरेण “भानुना स्वदीप्त्या “भाति प्रकाशते । यद्वा । वाजसनेयकोक्तार्थो द्रष्टव्यः । तद्यथा--' अक्रन्ददग्निः स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्यः स्तनयन् क्षामा रेरिहद्वीरुधः समञ्जन्निति क्षामा वै रेरिह्यमाणो वीरुधः समनक्ति सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इदं सर्वं विख्यापयत्या रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुना भात्यन्तः । (श. ब्रा. ६. ७. ३. २ ) इति वैद्युतस्य स्तुतिः । यद्वा । इयं दावाग्नेः स्तुतिरिति ॥
पङ्क्तिः १०८:
श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः ।
 
वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥५
 
श्रीणाम् । उत्ऽआरः । धरुणः । रयीणाम् । मनीषाणाम् । प्रऽअर्पणः । सोमऽगोपाः ।
 
वसुः । सूनुः । सहसः । अप्ऽसु । राजा । वि । भाति । अग्रे । उषसाम् । इधानः ॥५
 
“श्रीणां विभूतीनाम् “उदारः उद्गमयिता दाता “रयीणां धनानां “धरुणः धारकः “मनीषाणाम् ईप्सितार्थानां “प्रार्पणः प्रापयिता “सोमगोपाः सोमस्य गोपा “वसुः सर्वस्य लोकस्य वासकः “सहसः बलस्य “सूनुः “अप्सु उदकेषु स्थितः “राजा सर्वस्येश्वरः “उषसाम् “अग्रे प्रभातकाले “इधानः अग्निहोत्रार्थं समिध्यमानोऽग्निः “वि “भाति प्रकाशते ।।
पङ्क्तिः १२३:
विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ।
 
वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥६
 
विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः ।
 
वीळुम् । चित् । अद्रिम् । अभिनत् । पराऽयन् । जनाः । यत् । अग्निम् । अयजन्त । पञ्च ॥६
 
“विश्वस्य सर्वस्य “केतुः प्रज्ञापकः “भुवनस्य उदकस्य “गर्भः गर्भभूतोऽग्निः “जायमानः प्रादुर्भवन्नेव “रोदसी द्यावापृथिव्यौ “आ “अपृणात् आपूरयति । “परायन् परागच्छन् "वीळुं “चित् दृढमपि “अद्रिं मेघम् “अभिनत् भिनत्ति च । कदेत्यत्राह । “यत् यदा “पञ्च “जनाः मनुष्याः “अग्निमयजन्त यजन्ते ॥ ॥ २८ ॥
पङ्क्तिः १३८:
उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।
 
इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥७
 
उशिक् । पावकः । अरतिः । सुऽमेधाः । मर्तेषु । अग्निः । अमृतः । नि । धायि ।
 
इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत् । शुक्रेण । शोचिषा । द्याम् । इनक्षन् ॥७
 
“उशिक् हवींषि कामयमानः “पावकः सर्वस्य लोकस्य शोधकः “अरतिः गन्ता भूतानामारथिता वा “सुमेधाः सुप्रज्ञः “अमृतः मरणधर्मरहितः “अग्निः “मर्तेषु मनुष्येषु “नि “धायि निहितः । सोऽयमग्निः “धूमम् “इयर्ति प्रेरयति । किंच “अरुषम् आरोचमानं रूपं “भरिभ्रत् धारयन् "शुक्रेण शुक्लेन “शोचिषा रोचिषा “द्यां दिवम् “इनक्षन् व्याप्नुवन् गच्छतीति शेषः ॥
पङ्क्तिः १५३:
दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।
 
अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥८
 
दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुःऽमर्षम् । आयुः । श्रिये । रुचानः ।
 
अग्निः । अमृतः । अभवत् । वयःऽभिः । यत् । एनम् । द्यौः । जनयत् । सुऽरेताः ॥८
 
“दृशानः प्रत्यक्षेण दृश्यमानः “रुक्मः रोचमानोऽग्निः “उर्विया उरु अत्यन्तं “व्यद्यौत् विद्योतते । किंच “आयुः गन्ता स सर्वतोऽयमग्निः “श्रिये “विभूत्यै “दुर्मर्षं दुरभिभवं यथा भवति तथा “रुचानः रोचमानो भवति । सोऽयम् अग्निः “वयोभिः अन्नैर्वनस्पतिभिः “अमृतः मरणरहितः “अभवत् । “यत यस्मात् कारणात् “एनम् अग्निं “सुरेताः शोभनरेतस्कः “द्यौः प्राण आदिस्यो वा “जनयत् जनयति ।।
पङ्क्तिः १६८:
यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ ।
 
प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥९
 
यः । ते । अद्य । कृणवत् । भद्रऽशोचे । अपूपम् । देव । घृतऽवन्तम् । अग्ने ।
 
प्र । तम् । नय । प्रऽतरम् । वस्यः । अच्छ । अभि । सुम्नम् । देवऽभक्तम् । यविष्ठ ॥९
 
हे “भद्रशोचे कल्याणदीप्ते हे "देव द्योतमान “यविष्ठ युवतम “अग्ने “ते तुभ्यं “यः यजमानः “अद्य अस्मिन्नहनि “घृतवन्तं घृतेन युक्तम् “अपूपं पुरोडाशं “कृणवत् करोति “प्रतरं प्रकृष्टतरं यजमानं “वस्यः वसीयः “अच्छ प्रति “प्र “नय अत्यर्थं प्रापय । तथा “देवभक्तं स्तुतिभिर्हविर्भिश्च देवानां संभक्तारं सेवितारं “तं यजमानं “सुम्नं सुखम् “अभि “प्रति “प्र “नय ॥
पङ्क्तिः १८३:
आ । तम् । भ॒ज॒ । सौ॒श्र॒व॒सेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने ।
 
प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥१०
 
आ । तम् । भज । सौश्रवसेषु । अग्ने । उक्थेऽउक्थे । आ । भज । शस्यमाने ।
 
प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । उत् । जातेन । भिनदत् । उत् । जनिऽत्वैः ॥१०
 
हे “अग्ने त्वं “सौश्रवसेषु । शोभनानि श्रवांस्यन्नानि हवींषि येषु कर्मसु तानि सौश्रवसानि । तेषु क्रियमाणेषु “तं यजमानं स्तोतारं वा “आ “भज अभीष्टफलप्रदानेन सेवस्व । किंच “उक्थे शस्त्रे “शस्यमाने पठ्यमाने सति “तम् “आ “भज अभीष्टफलप्रदानेनैव सेवस्व । सोऽयं यजमानः स्तोता वा “सूर्ये “प्रियो “भवाति भवतु । तथा “अग्ना अग्नावपि “प्रियो भवति । किंच सोऽयं “जातेन उत्पन्नेन पुत्रेण “उत् “भिनदत् शत्रून् विदारयतु । तथा “जनित्वैः जनिष्यमाणैश्च पुत्रैः शत्रून् “उत् भिनदत् ॥
पङ्क्तिः १९८:
त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।
 
त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥११
 
त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि ।
 
त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥११
 
हे “अग्ने “त्वां प्रति “यजमानाः “अनु “द्यून प्रत्यहं “विश्वा विश्वानि “वार्याणि वरणीयानि “वसु वसूनि धनानि “दधिरे धारयन्ति । किंच “त्वया “सह “द्रविणम् असुरैरपहृतं गोरूपं धनम् “इच्छमानाः कामयमानाः "उशिजः मेधाविनो देवाः “गोमन्तं पशुमन्तं “व्रजं “वि “वव्रुः विवृतद्वारं कृतवन्तः ॥
पङ्क्तिः २१३:
अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः ।
 
अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥१२
 
अस्तावि । अग्निः । नराम् । सुऽशेवः । वैश्वानरः । ऋषिऽभिः । सोमऽगोपाः ।
 
अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥१२
 
“अद्वेषे “द्यावापृथिवी द्यावापृथिव्यौ “हुवेम वयं ह्वयेम । किंच हे “देवाः यूयं “सुवीर शोभनपुत्राद्युपेतं रयिं धनम् “अस्मे अस्मासु “धत्त धारयत ॥ ॥ २९ ॥ ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४५" इत्यस्माद् प्रतिप्राप्तम्