"ऋग्वेदः सूक्तं १०.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे ।
 
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥१
 
क॒था । दे॒वाना॑म् । क॒त॒मस्य॑ । याम॑नि । सु॒ऽमन्तु॑ । नाम॑ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ ।
 
कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः॑ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥१
 
कथा । देवानां । कतमस्य । यामनि । सुऽमन्तु । नाम । शृणुताम् । मनामहे ।
Line ६२ ⟶ ६६:
क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
 
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥२
 
क्र॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ ।
 
न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥२
 
क्रतुऽयन्ति । क्रतवः । हृत्ऽसु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः ।
 
न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत ॥२
 
 
हृत्सु हृदयेषु धीतयः निधातव्या निहिताः क्रतवः प्रज्ञाः क्रतूयन्ति अग्निहोत्रादिकर्म कर्तुमिच्छन्ति । तदेवाह । वेनाः कान्ताः प्रज्ञाः वेनन्ति देवान् कामयन्ते । ' वेनो वेनतेः कान्तिकर्मणः ' ( निरु. १०. ३८) इति यास्कः । तथा दिशः अस्माभिर्निर्दिश्यमानाः प्रेर्यमाणाः कामाः आ पतयन्ति देवान् फलावाप्तय आगच्छन्ति । यतः एभ्यः देवेभ्यः अन्यः देवः एषां कामानां मर्डिता सुखयिता न विद्यते । किं बहुना । देवेषु अधि । अधिशब्दः सप्तम्यर्थद्योतकः । इन्द्रादिषु देवेषु मे मदीयाः कामाः अयंसत नियम्यन्ते । यच्छतेः कर्मणि लुङि रूपम् ।।
देवेषु मे मदीयाः कामाः अयंसत नियम्यन्ते । यच्छतेः कर्मणि लुङि रूपम् ।।
 
 
नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
 
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥३
 
नरा॒शंस॑म् । वा॒ । पू॒षण॑म् । अगो॑ह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा ।
 
सूर्या॒मासा॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒षस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥३
 
नराशंसम् । वा । पूषणम् । अगोह्यम् । अग्निम् । देवऽइद्धम् । अभि । अर्चसे । गिरा ।
 
सूर्यामासा । चन्द्रमसा । यमम् । दिवि । त्रितम् । वातम् । उषसम् । अक्तुम् । अश्विना ॥३
 
 
ऋषिः स्वात्मानं संबोध्याह । नराशंसम् । ' उभे वनस्पत्यादिषु युगपत् ' इत्युभयपदप्रकृतिस्वरत्वम् । संहितायां विप्रकर्षश्छान्दसः । नरैः शंसनीयमेतन्नामानं पूषणं स्तोतॄणां धनदानेन पोषकमेतन्नामानं तथा अगोह्यम् अगृहितमन्यैर्गन्तुमशक्यं देवेद्धं वामदेवादिभिर्ऋषिभिर्दीपितम् अग्निं च गिरा स्तुत्या अभ्यर्चसे अभिष्टुहि । तथा सूर्यामासा चन्द्रमसा । मा इति चन्द्रमसो विशेषणम् । माति पक्षमिति माश्चन्द्रमाः । तौ सूर्याचन्द्रमसौ दिवि द्युलोके स्थितं यमं च त्रितं त्रिषु लोकेषु ततं स्वमहिम्ना विस्तृतं त्रिस्थानं वा तमिन्द्रं वातं वायुम् उषसम् उषःकालम् अक्तुं रात्रिम् अश्विना अश्विनौ चैतान्देवान् तत्तल्लिङ्गैः स्तोत्रैरभिष्टुहि ।।
Line ७७ ⟶ ९८:
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
 
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥४
 
क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ ।
 
अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥४
 
कथा । कविः । तुविऽरवान् । कया । गिरा । बृहस्पतिः । ववृधते । सुवृक्तिऽभिः ।
 
अजः । एकऽपात् । सुऽहवेभिः । ऋक्वऽभिः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ॥४
 
 
कविः क्रान्तप्रज्ञोऽग्निः कथा कथं केन प्रकारेण तुवीरवान् बहुस्तोतृयुक्तो भवति ।। मत्वर्थीयप्रत्ययावृत्तिः । यद्वा । तुविशब्दस्य रो मत्वर्थीयः । बाहुल्ययुक्तदेवैः सहितो भवति ।। कया वा गिरा स्तुत्या बहुमान् भवति । बृहस्पतिः एतन्नामको देवः सुवृक्तिभिः शोभनाभिः स्तुतिभिस्तथा वावृधते । तथा एकपात् । एकोऽसहाय एव' पतति गच्छतीत्येकपात् । तादृशो दिवो धारयिता अजः एतन्नामको देवश्च सुहवेभिः शोभनाह्वानैः ऋक्वभिः मन्त्रवद्भिः स्तोत्रैः वावृधते एते त्रयो देवा वर्धन्ते । त्रित्वापेक्षया बहुवचनम् । ' वृधु वृद्धौ ' । व्यत्ययेन शपः श्लुः । अहिर्बुध्न्यः च एतन्नामको देवश्च हवीमनि आह्वाने अस्मान् शृणोतु ।।
Line ८४ ⟶ ११४:
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
 
अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥५
 
दक्ष॑स्य । वा॒ । अ॒दि॒ते॒ । जन्म॑नि । व्र॒ते । राजा॑ना । मि॒त्रावरु॑णा । आ । वि॒वा॒स॒सि॒ ।
 
अतू॑र्तऽपन्थाः । पु॒रु॒ऽरथः॑ । अ॒र्य॒मा । स॒प्तऽहो॑ता । विषु॑ऽरूपेषु । जन्म॑ऽसु ॥५
 
दक्षस्य । वा । अदिते । जन्मनि । व्रते । राजाना । मित्रावरुणा । आ । विवाससि ।
Line ९५ ⟶ १२९:
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
 
स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥६
 
ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒ऽश्रुतः॑ । हव॑म् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒तऽद्र॑वः ।
 
स॒ह॒स्र॒ऽसाः । मे॒धसा॑तौऽइव । त्मना॑ । म॒हः । ये । धन॑म् । स॒म्ऽइ॒थेषु॑ । ज॒भ्रि॒रे ॥६
 
ते । नः । अर्वन्तः । हवनऽश्रुतः । हवम् । विश्वे । शृण्वन्तु । वाजिनः । मितऽद्रवः ।
 
सहस्रऽसाः । मेधसातौऽइव । त्मना । महः । ये । धनम् । सम्ऽइथेषु । जभ्रिरे ॥६
 
 
हवनश्रुतः आह्वानं शृण्वन्तः वाजिनः बलवन्तः मितद्रवः मितमार्गा अध्वानं परिचिछिन्दन्तः विश्वे सर्वे प्रसिद्धाः अर्वन्तः अश्वा इन्द्रादीनां वाहनभूता हर्यादयः नः अस्माकं हवम् आह्वानं शण्वन्तु । कीदृशाः । मेधसाताविव । मेधाः स्तुतयः सायन्ते संभज्यन्तेऽत्रेति मेधसातिर्यज्ञः । तस्मिन्निव त्मना आत्मनैव सहस्रसाः सहस्रसंख्याकधनस्य दातारः ते शृण्वन्तु ये अश्वाः समिथेषु । संग्रामनामैतत् । संप्राप्यते योद्धृभिरत्रेति । तेषु संग्रामेषु महः महत् धनं जभ्रिरे शत्रुभ्य आहरन्ति । हृग्रहोर्भः ।।
Line १०२ ⟶ १४५:
प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
 
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चित॒ः सचे॑तसः ॥७
 
प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमैः॑ । कृ॒णु॒ध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् ।
 
ते । हि । दे॒वस्य॑ । स॒वि॒तुः । सवी॑मनि । क्रतु॑म् । सच॑न्ते । स॒ऽचितः॑ । सऽचे॑तसः ॥७
 
प्र । वः । वायुम् । रथऽयुजम् । पुरम्ऽधिम् । स्तोमैः । कृणुध्वम् । सख्याय । पूषणम् ।
 
ते । हि । देवस्य । सवितुः । सवीमनि । क्रतुम् । सचन्ते । सऽचितः । सऽचेतसः ॥७
 
 
हे स्तोतारः वः यूयं वायुं रथयुजं रथस्य योक्तारं पुरंधिम् बहुकर्माणमिन्द्रं पूषणम् एतन्नामानं च स्तोमैः त्रिवृत्पञ्चदशादिलक्षणैः सख्याय सखिकर्मणे प्र कृणुध्वं प्रकुरुध्वम् । यथा तेऽस्माकं धनादिप्रदानेन सखायो भवन्ति तथा कुरुत । हि यस्मात् सचितः ज्ञानयुक्ताः ते देवाः सचेतसः परस्परं समानबुद्धयः सन्तः सवितुः सर्वस्य प्रेरकस्थ देवस्य आदित्यस्य सवीमनि प्रसवेऽह्नि क्रतुं यज्ञं सचन्ते सेवन्ते तस्मात् प्रकुरुध्वम् ।।
Line १०९ ⟶ १६१:
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
 
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥८
 
त्रिः । स॒प्त । स॒स्राः । न॒द्यः॑ । म॒हीः । अ॒पः । वन॒स्पती॑न् । पर्व॑तान् । अ॒ग्निम् । ऊ॒तये॑ ।
 
कृ॒शानु॑म् । अस्तॄ॑न् । ति॒ष्य॑म् । स॒धऽस्थे॑ । आ । रु॒द्रम् । रु॒द्रेषु॑ । रु॒द्रिय॑म् । ह॒वा॒म॒हे॒ ॥८
 
त्रिः । सप्त । सस्राः । नद्यः । महीः । अपः । वनस्पतीन् । पर्वतान् । अग्निम् । ऊतये ।
 
कृशानुम् । अस्तॄन् । तिष्यम् । सधऽस्थे । आ । रुद्रम् । रुद्रेषु । रुद्रियम् । हवामहे ॥८
 
 
त्रिः सप्त एकविंशतिसंख्याकाः सस्राः सरन्तीः नद्यः नदीः । सरस्वती सरयुः सिन्धुरिति त्रयाणां गणानां प्रधानभूताः । तदाद्या नदीः महीः महान्ति अपः तासामुदकानि सोमाभिषेकार्थं वनस्पतीन् दारुमयांश्चमसादीन् पर्वतान् सोमाभिषवार्थं ग्राव्णः अग्निं होमनिष्पादकं कृशानु सोमपालमेतन्नामानं गन्धर्वम् अस्तॄन् इषूणां क्षेप्तॄंस्तदनुचरान् गन्धर्वान् ऊतये सोमरक्षणाय तिष्यं नक्षत्रं च रुद्रियं रुद्रस्तोमार्हं रुद्रं हविर्भागिनं रुद्रमेतन्नामानं यद्वा यज्ञपरिशिष्टस्वामिनं रुद्रं च एतान् सर्वान् सधस्थे । सह तिष्ठन्त्यत्रेति सधस्थो यज्ञः । तस्मिन् रुद्रेषु स्तोत्रकारिषु तदर्थं
Line ११७ ⟶ १७८:
सर॑स्वती स॒रयु॒ः सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
 
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥९
 
सर॑स्वती । स॒रयुः॑ । सिन्धुः॑ । ऊ॒र्मिऽभिः॑ । म॒हः । म॒हीः । अव॑सा । आ । य॒न्तु॒ । वक्ष॑णीः ।
महः महतोऽपि महीः महत्योऽत्यन्तं महत्यः ऊर्मिभिः सहिताः सरस्वती सरयुः
 
सिन्धुः एतदाद्या एकविंशतिसंख्याकाः वक्षणीः इमा नद्यः अवसा रक्षणेन हेतुना आ यन्तु अस्मदीयं यज्ञं प्रत्यागच्छन्तु । ततः देवीः देवनशीलाः मातरः मातृभूताः सूदयित्न्वः प्रेरयित्र्यः तासाम् आपः घृतवत् घृतयुक्तं मधुमत् मधुसहितमात्मीयं पयः नः अस्मभ्यम् अर्चत प्रयच्छन्तु ।।
दे॒वीः । आपः॑ । मा॒तरः॑ । सू॒द॒यि॒त्न्वः॑ । घृ॒तऽव॑त् । पयः॑ । मधु॑ऽमत् । नः॒ । अ॒र्च॒त॒ ॥९
 
सरस्वती । सरयुः । सिन्धुः । ऊर्मिऽभिः । महः । महीः । अवसा । आ । यन्तु । वक्षणीः ।
 
देवीः । आपः । मातरः । सूदयित्न्वः । घृतऽवत् । पयः । मधुऽमत् । नः । अर्चत ॥९
 
 
महः महतोऽपि महीः महत्योऽत्यन्तं महत्यः ऊर्मिभिः सहिताः सरस्वती सरयुः सिन्धुः एतदाद्या एकविंशतिसंख्याकाः वक्षणीः इमा नद्यः अवसा रक्षणेन हेतुना आ यन्तु अस्मदीयं यज्ञं प्रत्यागच्छन्तु । ततः देवीः देवनशीलाः मातरः मातृभूताः सूदयित्न्वः प्रेरयित्र्यः तासाम् आपः घृतवत् घृतयुक्तं मधुमत् मधुसहितमात्मीयं पयः नः अस्मभ्यम् अर्चत प्रयच्छन्तु ।।
 
 
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
 
ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥१०
 
उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पि॒ता । वचः॑ ।
 
ऋ॒भु॒क्षाः । वाजः॑ । रथः॒पतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥१०
 
उत । माता । बृहत्ऽदिवा । शृणोतु । नः । त्वष्टा । देवेभिः । जनिऽभिः । पिता । वचः ।
 
ऋभुक्षाः । वाजः । रथःपतिः । भगः । रण्वः । शंसः । शशमानस्य । पातु । नः ॥१०
 
 
उत अपि च बृहद्दिवा । ' महद्दिवा ' (निरु ११. ४९) इति यास्कः । महती दिवा दीप्तिर्यस्याः सा माता देवमाता नः अस्माकमाह्वानं शृणोतु । तथा देवेभिः देवैरिन्द्रादिभिः जनिभिः देवपत्नीभिश्च पिता सर्वेषां त्वष्टा एतन्नामकोऽस्मदीयं वचः शृणोतु । तथा ऋभुक्षाः इन्द्रः वाजः तत्सहायो वाजो नाम सौधन्वनः कनीयान् रथस्पतिः रथस्थ पतिः भगः च तथा रण्वः रमणीयः शंसः स्तुत्यो मरुद्गणश्च ततः शशमानस्य शंसमानस्य स्तोतुः नः अस्मान् पातु रक्षतु ।। ।। ७ ।।
Line १३२ ⟶ २१०:
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।
 
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥११
 
र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः ।
 
गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥११
 
रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उपऽस्तुतिः ।
 
गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि ॥११
 
 
संदृष्टौ संदर्शने रण्वः रमणीयो मरुद्गणः पितुमानिव अन्नवानिव क्षयः निवासः स्तोतॄणां भवति । रुद्राणां रुद्रपुत्राणां तेषां मरुताम् उपस्तुतिः अनुग्रहबुद्धिः भद्रा कल्याणी भवति । तस्मात् जनेषु जनानां मध्ये वयं गोभिः गवादिभिः यशसः यशस्विनः स्याम भवेम । आ अनन्तरं हे देवासः देवा युष्मान् सदा सर्वदा इळया अन्नेन हविर्लक्षणेन सचेमहि सचेम संगच्छेम ।।
Line १३९ ⟶ २२६:
यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
 
तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥१२
 
यम् । मे॒ । धिय॑म् । मरु॑तः । इन्द्र॑ । देवाः॑ । अद॑दात । व॒रु॒ण॒ । मि॒त्र॒ । यू॒यम् ।
हे मरुतः हे इन्द्र देवाः हे वरुण हे मित्र यूयं यां धियं यत्कर्म मे मह्यम्
 
अददात दत्तवन्तः स्थ । मरुत इत्यत्र वाक्यभेदादनिघातः । पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत फलेनाप्याययत । तत्र दृष्टान्तः । पयसेव धेनुम् । नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् । किंच गिरः अस्मदीयाः स्तुतीः अधि रथे आत्मीये रथे कुवित् बहुवारं वहाथ प्राप्ताः स्थ । स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूढा भवथ ।।
ताम् । पी॒प॒य॒त॒ । पय॑साऽइव । धे॒नुम् । कु॒वित् । गिरः॑ । अधि॑ । रथे॑ । वहा॑थ ॥१२
 
यम् । मे । धियम् । मरुतः । इन्द्र । देवाः । अददात । वरुण । मित्र । यूयम् ।
 
ताम् । पीपयत । पयसाऽइव । धेनुम् । कुवित् । गिरः । अधि । रथे । वहाथ ॥१२
 
 
हे मरुतः हे इन्द्र देवाः हे वरुण हे मित्र यूयं यां धियं यत्कर्म मे मह्यम् अददात दत्तवन्तः स्थ । मरुत इत्यत्र वाक्यभेदादनिघातः । पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत फलेनाप्याययत । तत्र दृष्टान्तः । पयसेव धेनुम् । नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् । किंच गिरः अस्मदीयाः स्तुतीः अधि रथे आत्मीये रथे कुवित् बहुवारं वहाथ प्राप्ताः स्थ । स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूढा भवथ ।।
 
 
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
 
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥१३
 
कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ ।
 
नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥१३
 
कुवित् । अङ्ग । प्रति । यथा । चित् । अस्य । नः । सऽजात्यस्य । मरुतः । बुबोधथ ।
 
नाभा । यत्र । प्रथमम् । सम्ऽनसामहे । तत्र । जामिऽत्वम् । अदितिः । दधातु । नः ॥१३
 
 
अङ्ग इति संबुद्धौ । हे मरुतः यूयं नोऽस्मान् कुवित् बहुवारं प्रति बुबोधथ तथा प्रतिबुध्यध्वम् । कुविच्छब्दयोगादनिघातः । यथा नः अस्मान् सजात्यस्य अस्य बान्धवस्य विषयभूतान् कुरुथ तथा जानीथ । ततः नाभा पृथिव्या नाभिस्थाने यत्र यस्मिन्नुत्तरवेदिलक्षणे देशे प्रथमम् एव संनसामहे हविषा यत्र संगच्छेमहि पतत्र एव देशे अदितिः देवानां माता नः अस्माकं जामित्वं मनुष्यैः सह बान्धवं दधातु विदधातु ।।
Line १५४ ⟶ २५८:
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
 
उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥१४
 
ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही इति॑ । दे॒वी इति॑ । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः ।
 
उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥१४
 
ते । हि । द्यावापृथिवी इति । मातरा । मही इति । देवी इति । देवान् । जन्मना । यज्ञिये इति । इतः ।
 
उभे इति । बिभृतः । उभयम् । भरीमऽभिः । पुरु । रेतांसि । पितृऽभिः । च । सिञ्चतः ॥१४
 
 
मातरा सर्वस्य जगतो निर्मात्र्यौ अत एव मही महत्यौ देवी देवनशीले यज्ञिये यज्ञार्हेवते द्यावापृथिवी द्यावापृथिव्यौ देवान् इन्द्रादीन् जन्मना एव इतः हि प्राप्नुतः खलु ।व' इण गतौ ' । लटि रूपम् । किंच उभे द्यावापृथिव्यौ भरीमभिः भरणैर्नानाविधैः उभयं जनं देवान्मनुष्यांश्च बिभृतः धारयतः पोषयतः । तथा पितृभिः पालकैर्देवैः संगते ते पुरु पुरूण्यात्मीयानि रेतांसि उदकानि सिञ्चतः क्षरतः । प्रत्यक्षेण धारयतः ।।
मातरा सर्वस्य जगतो निर्मात्र्यौ अत एव मही महत्यौ देवी देवनशीले यज्ञिये यज्ञार्हे
ते द्यावापृथिवी द्यावापृथिव्यौ देवान् इन्द्रादीन् जन्मना एव इतः हि प्राप्नुतः खलु ।
' इण गतौ ' । लटि रूपम् । किंच उभे द्यावापृथिव्यौ भरीमभिः भरणैर्नानाविधैः उभयं जनं देवान्मनुष्यांश्च बिभृतः धारयतः पोषयतः । तथा पितृभिः पालकैर्देवैः संगते ते पुरु पुरूण्यात्मीयानि रेतांसि उदकानि सिञ्चतः क्षरतः । प्रत्यक्षेण धारयतः ।।
 
 
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑ति॒ः पनी॑यसी ।
 
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥१५
 
वि । सा । होत्रा॑ । विश्व॑म् । अ॒श्नो॒ति॒ । वार्य॑म् । बृह॒स्पतिः॑ । अ॒रम॑तिः । पनी॑यसी ।
 
ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । अवी॑वशन्त । म॒तिऽभिः॑ । म॒नी॒षिणः॑ ॥१५
 
वि । सा । होत्रा । विश्वम् । अश्नोति । वार्यम् । बृहस्पतिः । अरमतिः । पनीयसी ।
 
ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । अवीवशन्त । मतिऽभिः । मनीषिणः ॥१५
 
 
होत्रा । वाङ्नामैतत् । आहूयन्तेऽनया देवा इति । सा वाक् वार्यं वरणीयं विश्वं सर्वं पश्वादिसहितं धनं वि अश्नोति विविधं व्याप्नुते । कीदृशी । बृहस्पतिः बृहतां महतां पालयित्री अरमतिः पर्याप्तस्तुतिः यद्वा कुत्राप्यनुपरता पनीयसी अत्यन्तं देवानां स्तोत्रकारिणी । यत्र यस्यां होत्रायां मधुषुत् सोममभिषुण्वन् बृहत् महान् ग्रावा उष्यते अभिधीयते । स्तूयत इत्यर्थः । तं स्तुतिमन्तं यज्ञं मनीषिणः देवाः मतिभिः स्तुतिभिः सह अवीवशन्त कामयन्ते । वष्टेर्ण्यन्तस्य लुङि रूपम् । यद्वा । मनीषिणः स्तोतारः स्तुतिभिर्देवान्यज्ञं कामयमानान् कुर्वन्ति ।।
Line १७० ⟶ २९०:
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
 
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥१६
 
ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः ।
 
उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥१६
 
एव । कविः । तुविऽरवान् । ऋतऽज्ञाः । द्रविणस्युः । द्रविणसः । चकानः ।
 
उक्थेभिः । अत्र । मतिऽभिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म ॥१६
 
 
कविः क्रान्तप्रज्ञः तुवीरवान् । मत्वर्थीयप्रत्ययावृत्तिः । बहुस्तुतियुक्तः ऋतज्ञाः यज्ञस्य वेदिता द्रविणस्युः धनकामः । ' सर्वप्रातिपदिकेभ्यो लालसायाम्' इति सुगागमः । तस्यैव विशदवचनं द्रविणसश्चकानः इति । पश्वादिधनं कामयमान इत्यर्थः । विप्रः मेधावी गयः नामर्षिः एवमुक्तप्रकारेण अत्र सूक्ते उक्थेभिः शस्त्रैः मतिभिः स्तुतिभिः च दिव्यानि दिवि जातानि जन्म जननानि देवान् अपीपयत् अवर्धयत् । अस्तावीदित्यर्थः ।।
Line १७७ ⟶ ३०६:
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
 
ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥१७
 
ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।
 
ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥१७
 
एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।
 
ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥१७
 
 
इयं व्याख्याता ।। ।। ८ ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६४" इत्यस्माद् प्रतिप्राप्तम्