"ऋग्वेदः सूक्तं १०.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४३:
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
 
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥१
 
कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ ।
 
कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥१
 
कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै ।
पङ्क्तिः ६२:
सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । आ । स॒सा॒द॒ ।
 
सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥२
 
सः । हि। द्युता । विद्युता । वेति । साम । पृथुम् । योनिम् । असुरऽत्वा । आ । ससाद।
पङ्क्तिः ७७:
सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् ।
 
अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥३
 
सः । वाजम् । याता । अपदुःऽपदा । यन् । स्वःऽसाता। परि । सदत् । सनिष्यन् ।
पङ्क्तिः ९२:
सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ ।
 
अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वारिति॒ वाः ॥४
 
सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्रऽधन्यासु । सस्रिः ।।
पङ्क्तिः १०७:
सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् ।
 
व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥५
 
सः । रुद्रेभिः । अशस्तऽवारः । ऋभ्वा । हित्वी । गयम् । आरेऽअवद्यः । आ । अगात्।
पङ्क्तिः १२२:
सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् । ष॒ट्ऽअ॒क्षम् । त्रि॒ऽशी॒र्षाण॑म् । द॒म॒न्य॒त् ।
 
अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥६
 
सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् । षट्ऽअक्षम्। त्रिऽशीर्षाणम् । दमन्यत् ।
पङ्क्तिः १३७:
सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् ।
 
सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥७
 
सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् ।
 
सः । नृऽतमः । नहुषः । अस्मत् । सुऽजातः । पुरः । अभिनत् । अर्हन् । दस्युऽहत्ये ॥७
 
“सः इन्द्रः द्रुह्वणे द्रुह्वणाय दृढं शत्रुभिर्वामितव्याय “मनुषे मनुष्याय योद्ध्रे स्वभक्ताय “ऊर्ध्वसानः । ऊर्ध्वं उच्छ्रितः शोर्यादिभिर्गुणैरधिकः सन् स्यति शत्रूणामन्तं करोतीत्यूर्ध्वसः । स इवाचरन् । ऊर्ध्वसशब्दादाचारार्थे क्विबन्ताच्छानच्” । “अर्शसानाय शत्रूणां हिंसित्रे “शरुं हिंसकमायुधम् “आ “साविषत् अभिमुख्येन प्रसोति यच्छति । यद्वा । द्रुह्वणे मनुषे द्रोग्धव्याय मनुष्यायार्शसानाय स्वभक्तहिंसित्रे तस्य वधार्थमूर्ध्वसानः सन् शरुम् आ साविषत् वज्रं प्रेरयति । “सः एवेन्द्रः “नहुषः मनुष्यात् “नृतमः मनुष्याणां नेतृतमः संग्रामे शूराणां गमयितृतमः । यद्वा । नृतमो नहुषो बन्धकश्च । “अस्मत् अस्मदर्थं "सुजातः सुष्ठु प्रादुर्भूतः “अर्हन् पूज्यः सन् "दस्युहत्ये । दस्यवः उपक्षपयितारः शत्रवः । तेषां हत्यं हननं यस्मिन् तादृशे संग्रामे “पुरः शत्रूणां शरीराणि “अभिनत् भिन्नवान् ॥
पङ्क्तिः १५२:
सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ ।
 
उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥८
 
सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति ।
 
उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःऽअपाष्टिः । हन्ति । दस्यून् ॥८
 
“सः इन्द्रः “अभ्रियो “न । न भ्राजन्तेऽपो बिभ्रतीति वाभ्राणि मेघाः । तेषां संघोऽभ्रियः । स इव “यवसे गवादिभक्षणसाधनाय तृणाय “उदन्यन् उदकं दातुमिच्छन् । तथा “क्षयाय गमनाय निवासाय वा “अस्मे अस्माकं “गातुं मार्गं “विदत् लम्भयन् । “नः इति पूरणः । तादृशः सन् “यत् यदा “इन्दुं सोमं “शरीरैः स्वशरीरावयवैरङ्गैः “उप सीदत् उपगच्छति । यच्छब्दयोगादनिघातः । तदानीं “श्येनः । सादृश्यप्रधानोऽयं निर्देशः । श्येनसदृशः श्येनवच्छंसनीयगमनः “अयोपाष्टिः । अपयष्टिर्व्याप्तिर्यस्य स प्रदेशोऽपाष्टिः पार्ष्णिः । अयोमयोऽपाष्टिः पार्ष्णिर्यस्य सः । “दस्यून् शत्रून् “हन्ति हिनस्ति ।।
पङ्क्तिः १६७:
सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् ।
 
अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥९
 
सः । व्राधतः । शवसानेभिः । अस्य । कुत्साय । शुष्णम् । कृपणे । परा । अदात् ।
 
अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम् ॥९
 
“सः इन्द्रः “व्राधतः । महन्नामैतत् । महतोऽपि शत्रून् “शवसानेभिः बलमाचरद्भिरायुधैः “अस्य अस्यतु । ‘ असु क्षेपणे '। व्यत्ययेन मध्यमः। “कुत्साय एतन्नामकाय “कृपणे स्तोत्रे । कृपतिः स्तुतिकर्मा । “शुष्णं शोषकमेतन्नामकमसुरं “परादात् पराभूय खण्डितवान्। ‘कुत्साय शुष्णमशुषं नि बर्हीः ' (ऋ. सं. ४. १६. १२) इति मन्त्रान्तरम् । किंच “अयम् इन्द्रः “कविम् उशनसम् । कविरिति पितृनाम्ना पुत्रस्यापि व्यवहार उपचारात् । “शस्यमानं स्तुवन्तम् “अनयत् वशं प्रापयत्तस्य विरोधिनम् । यद्वा । कविं भार्गवमेव स्तोतृभिः शस्यमानं स्ववशमनयत् । “यः कविः “अस्य इन्द्रस्य “अत्कं रूपं “सनिता संभक्ता भवति । ‘न लोकाव्यय° ' इति षष्ठीप्रतिषेधः । “उत अपि च “नृणां वृष्ट्यादिनेतॄणामिन्द्रानुचराणां मरुतां यः कविः सनिता तमनयदिति ॥
पङ्क्तिः १८२:
अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी ।
 
अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥१०
 
अयम् । दशस्यन् । नर्येभिः । अस्य । दस्मः । देवेभिः । वरुणः । न । मायी ।
 
अयम् । कनीनः । ऋतुऽपाः । अवेदि । अमिमीत । अररुम् । यः । चतुःऽपात् ॥१०
 
“अयम् इन्द्रः “दशस्यन् स्तोतृभ्यो धनं प्रयच्छन् । दशस्यतिर्दानकर्मा । नर्येभिः नर्यैर्नृहितैः मरुद्भिः “अस्य अस्यति । छान्दसस्तिपो लोपः। यद्वा। व्यत्ययेन लोण्मध्यमः । तथा “देवेभिः द्योतमानैः स्वतेजोभिः “दस्मः दर्शनीयः “वरुणो “न वरुण इव । वरुणस्तमोवारक आदित्यो वरुण एव वा । स इव “मायी मायावान्। तथा “अयं “कनीनः कमनीयः “ऋतुपाः ऋतौ पाता “अवेदि अज्ञायि । तथा “अररुम् असुरमेतन्नामानम् “अमिमीत अमिनात् । “यः अररुः “चतुष्पात् पादचतुष्टयोपेतः । “ मीङ् हिंसायाम्' । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥
पङ्क्तिः १९७:
अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ ।
 
सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥११
 
अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः ।
 
सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥११
 
“अस्य इन्द्रस्य “स्तोमेभिः स्तोत्रैः “औशिजः उशिजः पुत्रः “ऋजिश्वा एतन्नामा “वृषभेण वज्रेण वृषभेण वा युक्तं “व्रजं गोष्ठं “पिप्रोः एतन्नामकस्यासुरस्य संबन्धिनं तेनापहृत्य पालितं “दरयत् अदारयत् । “यत् यदा “सुत्वा सोमस्य सोता । ‘सुयजोर्ङ्वनिप्' इति वनिप् । “ ह्रस्वस्य पिति° ' इति तुक् । “यजतः यष्टौशिजः “गीः स्तुतिवाचः "दीदयत् दीपितवान् । तथा यद्यदा “इयानः गच्छन् “पुरः शत्रुपुराणि । यद्वा । पुरः पुर इव संघीभूतानि पापानि । “अभि “भूत् अभिभवति । केन साधनेन । “वर्पसा । रूपनामैतत् । रूपेणेन्द्रानुगृहीतेन । यदैवमकरोत् तदा व्रजं दरयदिति संबन्धः ॥
पङ्क्तिः २१२:
ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् ।
 
सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥१२
 
एव । महः । असुर । वक्षथाय । वम्रकः । पट्ऽभिः । उप । सर्पत् । इन्द्रम् ।
 
सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥१२
 
अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः प्रार्थयते । हे "असुर बलवन्निन्द्र त्वाम् “एव एवमुक्तप्रकारेण “महः महतो हविषः स्तोत्रस्य वा “वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा “षड्भिः पादैः “उप “सर्पत् उपागमत् । “सः “इयानः उपागम्यमानः सन् “करति करोतु “स्वस्तिम् अविनाशम् “अस्मै वम्रकाय । तथा “इषम् अन्नम् “ऊर्जं रसं “सुक्षितिं सुनिवासं सम्यक् “विश्वं सर्वम् “आभाः आहरतु ॥ ॥ १५ ॥ ॥ ८ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९९" इत्यस्माद् प्रतिप्राप्तम्