"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यमम्र्तत्वमानश |
तेभ्यो भद्रमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ||
य उदाजन पितरो गोमयं वस्व रतेनाभिन्दन परिवत्सरेवलम |
दीर्घायुत्वमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ||
य रतेन सूर्यमारोहयन दिव्यप्रथयन पर्थिवीं मातरंवि |
सुप्रजास्त्वमङगिरसो वो अस्तु परति गर्भ्णीत मानवंसुमेधसः ||
 
अयं नाभा वदति वल्गु वो गर्हे देवपुत्रा रषयस्तच्छ्र्णोतन |
सुब्रह्मण्यमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः ||
विरूपास इद रषयस्त इद गम्भीरवेपसः |
ते अङगिरसःसूनवस्ते अग्नेः परि जज्ञिरे ||
ये अग्नेः परि जज्ञिरे विरूपासो दिवस परि |
नवग्वो नुदशग्वो अङगिरस्तमो सचा देवेषु मंअते ||
 
इन्द्रेण युजा निः सर्जन्त वाघतो वरजं गोमन्तमश्विनम |
सहस्रं मे ददतो अष्टकर्ण्यः शरवो देवेष्वक्रत ||
पर नूनं जायतामयं मनुस्तोक्मेव रोहतु |
यः सहस्रंशताश्वं सद्यो दानाय मंहते ||
न तमश्नोति कश्चन दिव इव सान्वारभम |
सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ||
 
उत दासा परिविषे समद्दिष्टी गोपरीणसा |
यदुस्तुर्वश्च मामहे ||
सहस्रदा गरामणीर्मा रिषन मनुः सूर्येणास्ययतमानैतु दक्षिणा |
सावर्णेर्देवाः पर तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्