"ऋग्वेदः सूक्तं १०.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः ।
 
द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इन्द्र॑ऽवतः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥१
 
उत् । बुध्यध्वम् । सऽमनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । सऽनीळाः ।
 
दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । इन्द्रऽवतः । अवसे । नि । ह्वये । वः ॥१
 
अग्निं चेष्यमाणा ऋत्विजो वदन्ति । हे “सखायः सखिभूता ऋत्विजः “समनसः समानमनस्काः परस्परमद्रोग्धारः । अन्योन्यं कर्मानुकूला इत्यर्थः । तादृशा यूयम् “उत् उत्कृष्टं “बुध्यध्वं जानीध्वम् । उत्तरत्र युष्माकं कर्तव्यमेवोपदिशति । तथा “अग्निं “सम् “इन्ध्वं सम्यग्दीपयध्वम् । ‘ ञिइन्धी दीप्तौ । रौधादिकः । लोटि ‘श्नसोरल्लोपः' इत्यल्लोपः। “बहवः अनेके “सनीळाः समाननिवासा एकस्यामेव शालायां निवसन्तः । अहं च “दधिक्राम् एतन्नामिकां देवताम् “अग्निमुषसं “च “देवीम् एतांस्त्रीन् देवान् “इन्द्रावतः इन्द्रेण युक्तान “वः युष्मान्’ “अवसे अस्माकं रक्षणाय “नि नितरां “ह्वये आह्वयामि ॥
पङ्क्तिः ६२:
म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् ।
 
इष्कृ॑णुध्वम् । आयु॑धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥२
 
मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्रऽपरणीम् । कृणुध्वम् ।
 
इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः ॥२
 
“मन्द्रा मन्द्राणि मदकराणि स्तोत्राणि “कृणुध्वं कुरुध्वं हे सखायः । ‘कृवि हिंसाकरणयोः । ‘ धिन्विकृण्व्योरच्च ' इत्युप्रत्यर्थः । अकारश्चान्तादेशः । यद्वा करोतेर्व्यत्ययेन श्नुः । तथा “धियः कर्माणि चयनप्रदेशकर्षणादीनि “आ “तनुध्वं विस्तारयत । तथा “अरित्रपरणीं कर्षणादिरूपेणारित्रेण पारयितव्यां नावं चयनाख्यां “कृणुध्वं कुरुध्वम् । तथा “आयुधा आयुधानि सीरयुगादीनि “अरम् अलं “कृणुध्वम् । हे “सखायः ऋत्विजः “प्राञ्चं प्रागञ्चनं “यज्ञं यष्टव्यमग्निं “प्र “णयत प्रकर्षेण नयत । आदौ कर्षणं प्राञ्चं कुरुतेत्यर्थः ॥
पङ्क्तिः ७७:
यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् ।
 
गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥३
 
युनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् ।
 
गिरा । च । श्रुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात् ॥३
 
हे सखायो यूयं “सीरा सीराणि “युनक्त युङ्ध्वमनडुद्भिः सह । युजेर्लोटि ‘ तप्तनप्तनथनाश्च इति तबादेशः । अत एव अङित्त्वात् ' श्नसोरल्लोपः' इत्यल्लोपाभावः। तदर्थं “युगा युगानि “वि “तनुध्वं विस्तारयध्वम् । “कृते च “योनौ “इह सीतायां “बीजं ग्राम्यमारण्यं च “वपत निधत्त । तिलमाषव्रीह्यादिकं ग्राम्यसप्तकं वेणुश्यामाकनीवारादिकमारण्यबीजसप्तकं च कृष्टाकृष्टयोर्निवपतेत्यर्थः । ‘ सप्त ग्राम्याः कृष्टे सप्तारण्या अकृष्टे ' इत्यापस्तम्बः । तथा “नः अस्माकं “गिरा स्तुत्या प्रशस्त्या सहास्माकं “श्रुष्टिः अन्नं “सभराः सभरम् “असत् भवति भवतु । तथा “नेदीय “इत् अन्तिकमेव “सृण्यः । सृणिरङ्कुशः । अङ्कुशवद्वक्रो लवित्रः । “पक्वं स्तम्बम् “एयात् आभिमुख्येन गच्छतु । श्रुष्टिः सभरा असत् सृण्यः पक्वमेयादिति चशब्दानुवृत्तेः ‘चवायोगे प्रथमा ' इति प्रथमस्य निघाताभावः ॥
पङ्क्तिः ९२:
सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् ।
 
धीराः॑ । दे॒वेषु॑ । सु॒म्न॒ऽया ॥४
 
सीरा । युञ्जन्ति । कवयः । युगा । वि । तन्वते । पृथक् ।
 
धीराः । देवेषु । सुम्नऽया ॥४
 
“कवयः मेधाविन ऋत्विजः “सीरा सीराणि कर्षणसाधनानि “युञ्जन्ति योजयन्ति । “युगा युगान्यपि “पृथक् परस्परं “वि “तन्वते भिन्नप्रदेशानि कुर्वन्ति । कीदृशाः कवयः । “देवेषु विषये “धीराः धीमन्तः । किमर्थम् । सुम्नया । सुम्नमिति सुखनाम । सुखेच्छया । सुम्नशब्दात् क्यजन्ताद्भावे ‘ अ प्रत्ययात्' इत्यकारप्रत्ययः । ‘सुपां सुलुक्' इति तृतीयाया आकारः । अथवा धीरा धीमन्तो देवेषु सुम्नया सुम्नेन । देवेषु सुखं भूयादिति । ‘सुपां सुलुक्' इति विभक्तेर्याजादेशः ॥
पङ्क्तिः १०७:
निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ ।
 
सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥५
 
निः । आऽहावान् । कृणोतन । सम् । वरत्राः । दधातन ।
 
सिञ्चामहै । अवतम् । उद्रिणम् । वयम् । सुऽसेकम् । अनुपऽक्षितम् ॥५
 
हे सखायः “आहावान् । आहूयन्ते पानार्थं गावोऽत्रेत्याहावा निपानानि । अत्रौचित्यादग्निचयनप्रदेशकर्षणार्थगोपानसाधनद्रुममयपानपात्राण्युच्यन्ते । तानाहावान् “निः “कृणोतन निष्कुरुत । आह्वयतेः ‘ निपानमाहावः (पा. सू. ३. ३. ७४ ) इति निपातितः । थाथादिस्वरः । कृणोतन । ‘ तप्तनप्' इत्यादिना तनप् । पित्त्वेनाङित्त्वाद्गुणः । ‘ श्नाभ्यस्तयोरातः' इत्याकारलोपः । किमर्थमाहावकरणं वरत्रस्थापनं चेति । अत्रोच्यते । “वयम् “अवतम् अवटं सिञ्चामहै। कीदृशमवटम् । “उद्रिणम् उद्राववन्तं “सुषेकं सुष्ठु सेक्तुं शक्यम् “अनुपक्षितम् अनुपक्षीणं कदाचिदप्युदकोपक्षयरहितम्॥
पङ्क्तिः १२२:
इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् ।
 
उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥६
 
इष्कृतऽआहावम् । अवतम् । सुऽवरत्रम् । सुऽसेचनम् ।
 
उद्रिणम् । सिञ्चे । अक्षितम् ॥६
 
“इष्कृताहावं संस्कृताहावं “अवतम् अवटं द्रोणं “सिञ्चे सेचयामि । पुनः कीदृशमवतम् । “सुवरत्रं शोभनवरत्रोपेतं “सुषेचनं शोभनोदकसेकोपेतम् “उद्रिणम् उद्राववन्तम् “अक्षितम् अक्षीणम्॥॥१८॥
पङ्क्तिः १३७:
प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् ।
 
द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥७
 
प्रीणीत । अश्वान् । हितम् । जयाथ । स्वस्तिऽवाहम् । रथम् । इत् । कृणुध्वम् ।
 
द्रोणऽआहावम् । अवतम् । अश्मऽचक्रम् । अंसत्रऽकोशम् । सिञ्चत । नृऽपानम् ॥७
 
हे ऋत्विजो यूयम् “अश्वान् ब्यापनशीलान् बलीवर्दान् “प्रीणीत उचितघासोदकादिप्रदानेन प्रीणयत । यथा क्षेत्रकर्षणाय प्रभवन्ति तथा कुरुतेत्यर्थः । तथा कृत्वा “हितं चयनायोचितं कर्षणं “जयाथ जयथ संपादयथ । तथा “रथं चयनाख्यं हलाख्यं वा “स्वस्तिवाहम् “इत् सुखस्य वाहकमेव “कृणुध्वं कुरुध्वम् । तदर्थं “द्रोणाहावम् । आह्वयन्त्यत्र पानार्थं बलीवर्दानित्याहावो जलाधारः पात्रविशेषः । स च द्रोणमयो द्रुममय आहावो यस्य तादृशम् “अवतम् अवटवन्निम्नभूतम् “अश्मचक्रं व्याप्तक्रमणमश्ममयचक्रं वा “अंसत्रकोशम् अंसत्रं कवचं यथा कायं रक्षति तद्वदुदकस्य कोशं कोशस्थानीयं “नृपाणं नृणां कर्मनेतॄणां पानयोग्यमीदृशमवतं “सिञ्चत हे ऋत्विजः । एवमृत्विक्स्तुतिर्वेति पक्षे। सूक्तस्य वैश्वदेवपक्ष एवं योजना। प्रीणीत प्रीणयताश्वान्। स्नानपानयोग्यान्नैः संग्रामयोग्यान् कुरुतेत्यर्थः । हितं जयाथ। हितमिति क्रियाविशेषणम् । कथं जयथ । बन्धुसुहृद्योते यथा हितं भवति तथा जयथ संग्रामम् । स्वस्तिवाहम् । स्वस्तीत्यविनाशनाम। अविनाशवाहनं रथमिद्रथं च कृणुध्वम् । इदिति चार्थे । अश्वं रथं च दृढं कृत्वा संग्रामभूमिं गत्वा । द्रोणाहावमित्यादीनि द्वितीयान्तानि कूपाख्यसंग्रामविशेषणानि सिञ्चतेत्यनेन संबध्यन्ते । द्रोणो द्रुममयः स एव रथ आहाव आहावस्थानीयो यस्य संग्रामस्य तम् । अवतम् । कूपनामैतत् । कूपं संग्रामाख्यम् । अश्मचक्रं कूपप्रान्तनिबद्धाश्मसदृशप्रहरणायुधवन्तम् । असनानि वा क्षेपणानि वा चक्राख्यायुधविशेषा यस्मिन् तम् । व्यासचरणवन्तं व्याप्तक्रमणवन्तं वा । चक्रं चक्रतेर्वा चरतेर्वा क्रामतेर्वा' (निरु.४.२७) इति निरुक्तम् । अंसत्रकोशम् । अंसत्राणि धनूंषि कवचानि च कोशस्थानीयानि यस्मिन् तं सिञ्चत। नृपाणं यस्मिन् योद्धार उदकवत्पीयन्ते मार्यन्ते तम् । ईदृशं कूपसदृशं संग्रामं सिञ्चत हे अस्मदीया योद्धारः। सूक्तस्य वैश्वदेवत्वाद्धे सैनिका विश्वेषां देवानां प्रसादेन सर्वमेतत्कुरुतेत्यर्थः । एवं ‘ निराहावान्' इत्यादिषु कूपरूपकव्याजेन संग्रामवर्णनमवगन्तव्यम् ॥
पङ्क्तिः १५२:
व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒ऽपानः॑ । वर्म॑ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि॑ ।
 
पुरः॑ । कृ॒णु॒ध्व॒म् । आय॑सीः । अधृ॑ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह॑त । तम् ॥८
 
व्रजम् । कृणुध्वम् । सः । हि । वः । नृऽपानः । वर्म । सीव्यध्वम् । बहुला । पृथूनि ।
 
पुरः । कृणुध्वम् । आयसीः । अधृष्टाः । मा । वः । सुस्रोत् । चमसः । दृंहत । तम् ॥८
 
हे ऋत्विजः “व्रजं “कृणुध्वं व्रजं गोष्ठं कुरुध्वम् । आशिरदोहार्थं गोस्थानं कुरुत । “स “हि स खलु “वः “नृपाणः नेतॄणां देवानां पातव्यः । देवपानसाधन इति । सांनाय्यरूपेण वाशिररूपेण वा गोः पयआदिकं देवाः पिबन्ति खलु । “वर्म वर्माणि “सीव्यध्वम् । वर्मवत्प्रधानस्योभयत आच्छादकत्वात् प्रयाजादीनि प्राच्यानि प्रतीच्यानि चाङ्गानि वर्माणि । तानि सीव्यध्वं 'दलयध्वम् । कुरुध्वमित्यर्थः । कीदृशानि वर्माणि । “बहुला बहुलान्यनेकानि । तानि च “पृथूनि विस्तीर्णानि । तथा “पुरः पुराणि धिष्ण्यादीनि यष्टव्यानां देवानां वा पुरः शरीराणि “आयसीः अयोमयवत्सारभूताः “अधृष्टाः अन्यैः अधृष्याः । पूरणीया ग्रहा वा पुर इत्युच्यन्ते । तानुक्तलक्षणान् कुरुत। “वः युष्मदीयः “चमसः यज्ञाख्यो भक्षणसाधनश्चमस एव वा। चमसपक्षे सामान्येनैकवचनम् । “मा “सुस्रोत मा स्रवेत् । स्रवतेर्लडि ‘ बहुलं छन्दसि ' इति शप: श्लुः । “तं “दृंहत दृढीकुरुत । यथा विकलो न भवति तथा कुरुत । ‘ दृह दृहि वृद्धौ ' । भौवादिकः । तस्माल्लोटि इदित्त्वान्नुम् । ऋत्विक्स्तुतिपक्ष एवम् । वैश्वदेवपक्षे । अस्मदीया योद्धारो यूयम् । नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणानिति नृपाणः । स तादृशो युष्मदीयः खलु । गोष्ठपक्षे नराणां पानसाधनः स खलु। पातेः ‘करणाधिकरणयोश्च ' इति ल्युट् । वर्म वर्मणि कवचानि सीव्यध्वं बहुलानि पृथूनि च यथा भवन्ति तथा । पुरः पुरीः कृणुध्वमायसीरन्यैरधृष्टाश्च । वश्चमसोऽदनसाधनो मा सुस्रोत् मा स्रवेत् । तं दृंहतेति । इति देवतानुग्रहलब्धबलो वदति ।।
पङ्क्तिः १६७:
आ । वः॒ । धिय॑म् । य॒ज्ञिया॑म् । व॒र्ते॒ । ऊ॒तये॑ । देवाः॑ । दे॒वीम् । य॒ज॒ताम् । य॒ज्ञिया॑म् । इ॒ह ।
 
सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥९
 
आ । वः । धियम् । यज्ञियाम् । वर्ते । ऊतये । देवाः । देवीम् । यजताम् । यज्ञियाम् । इह ।
 
सा । नः । दुहीयत् । यवसाऽइव । गत्वी । सहस्रऽधारा । पयसा । मही । गौः ॥९
 
हे “देवाः स्तोतार ऋत्विजः “वः युष्माकम् “ऊतये “यज्ञियां यज्ञार्हां “धियं बुद्धिम् “आ “वर्ते प्रवर्तये । यद्वा । हे देवा ऋत्विजः वो यज्ञियां धियं युष्माकं कर्तव्यत्वेन संबन्धिनामस्माकमूतये रक्षणाय आ वत । अपि वा देवा एवं संबोध्याः । हे देवा: वो युष्माकं धियं बुद्धिमा वर्ते आवर्तयामि । किमर्थम् । ऊतयेऽस्माकं रक्षणाय । कीदृशीं धियम् । “यज्ञियां यज्ञार्हां “देवीं द्योतमानां “यजतां पूज्याम् । “इह अस्मिन् यागे अस्यां भूमौ वा । एको यज्ञियामिति शब्दः पूरणः । “सा धीः “नः अस्माकं “दुहीयत् दुह्यात् । तत्र दृष्टान्तः । “यवसेव यवसानि भक्षयित्वेव “गत्वी पुनर्गोष्ठं गत्वा । पीत्वीतिवत् । “पयसा “सहस्रधारा “मही महती “गौः यथा दुग्धे तद्वत् ॥
पङ्क्तिः १८२:
आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः ।
 
परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥१०
 
आ । तु । सिञ्च । हरिम् । ईम् । द्रोः । उपऽस्थे । वाशीभिः । तक्षत । अश्मन्ऽमयीभिः ।
 
परि । स्वजध्वम् । दश । कक्ष्याभिः । उभे इति । धुरौ । प्रति । वह्निम् । युनक्त ॥१०
 
हे अध्वर्यो त्वम् “ईम् एनं “हरिं हरितवर्णं सोमं “द्रोः दुमविकारस्य पात्रस्य “उपस्थे उपरि “आ “सिञ्च आसेकं कुरु। "तु इति पूरणः । तदर्थं हे पात्रसंपादिनः “अश्मन्मयीभिः अयःशिलासारभूताभिः “वाशीभिः “तक्षत पात्राणि । नकारोपजनश्छान्दसः । मयटः टित्त्वात् ङीप् । तानि पात्राणि सोमपूर्णानि “दश दशसंख्याकानि “कक्ष्याभिः प्रकारैः पर्यायेण "परि “ष्वजध्वं संस्कुरुध्वम् । आसादयत । यद्वा । वाशीभिरश्मन्मयीभिर्हविर्धानशकटे तक्षत । ते च दश कक्ष्याभिर्दशसंख्याकाभिः रज्जुभिः परि ष्वजध्वम्। “उभे “धुरौ युगसंबन्धिन्यौ “प्रति वह्नी वाहकावनड्वाहौ "युनक्त। अथवायं मन्त्रश्चयनक्षेत्रकर्षणसाधनहलविषयतया व्याख्येयः ॥
पङ्क्तिः १९७:
उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ ।
 
वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥११
 
उभे इति । धुरौ । वह्निः । आऽपिब्दमानः । अन्तः । योनाऽइव । चरति । द्विऽजानिः ।
 
वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम् ॥११
 
हविर्धानशकटस्य “उभे “धुरी “आपिब्दमानः आपिशब्दमानः “वह्निः हविर्वाहकोऽनड्वान् “योनौ “अन्तः “इव “द्विजानिः द्विजायः तयोरन्तः “चरति । तं “वनस्पतिं वनस्पतिविकारं शकटं “वने वनसंबन्धिनि वृक्षे । मेथीभूत इत्यर्थः । तत्र “आस्थापयध्वम् । यद्वा । वने वननीये देश आस्थापयध्वम्। तत्पश्चात् तत्रत्यं सोमं "सु सुष्ठु “नि दधिध्वं सुखं यथा भवति तथा स्थापयतासन्द्याम् । अभिषवप्रदेशे च पश्चात् "उत्सं तद्रसम् “अखनन्तः संपादयतेत्यर्थः। अथवायमपि मन्त्रः कर्षणपरो व्याख्येयः । यस्य लाङ्गलस्योभे धुरावापिब्दमानोऽपिशब्दमानो वह्निरनड्वान् अन्तर्योनाविवेत्यादि समानम् । तादृशं वनस्पतिं वनस्पतिविकारं लाङ्गलं वने वननीये वपनार्थं कर्षणप्रदेश आस्थापयध्वम् । सु सुष्ठु सर्वत्र तं लाङ्गलं नि दधिध्वम् । उत्सं सेकसाधनं गर्तं सिक्तं वा प्रदेशमखनन्तः ॥
पङ्क्तिः २१२:
कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ।
 
नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥१२
 
कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजऽसातये ।
 
निष्टिग्र्यः । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाधः । इह । सोमऽपीतये ॥१२
 
हे “नरः नेतार ऋत्विजः एष इन्द्रः “कपृत् । सुखस्य पूरको यष्टॄणां स्तोतॄणां च । कमिति सुखनाम । तं “कपृथं सुखस्य पूरयितारमिन्द्रं “चोदयत प्रेरयत “खुदत खुर्दत क्रीडयत । खुर्द क्रीडायां' भौवादिकः । व्यत्ययेन शः । रेफलोपश्छान्दसः । संपिंष्ट संस्कुरुतेत्यर्थः । किमर्थम् । “वाजसातये अन्नस्य लाभाय । तदेवाह । हे होतः “निष्टिग्र्यः “पुत्रम् । निष्टिं दितिं स्वसपत्नीं गिरतीहि निष्टिग्रीरदितिः । तस्याः पुत्रम् “इन्द्रं “सबाधः । सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं “सोमपीतये तस्य सोमपानाय “ऊतये अस्माकं रक्षणाय वा “आ “च्यवय । व्यत्ययेनैकवचनम्। आच्यावयतेत्यर्थः ॥ ॥ १९ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०१" इत्यस्माद् प्रतिप्राप्तम्