"ऋग्वेदः सूक्तं १०.१०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् ।
 
तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥१
 
असावि । सोमः । पुरुऽहूत । तुभ्यम् । हरिऽभ्याम् । यज्ञम् । उप । याहि । तूयम् ।
 
तुभ्यम् । गिरः । विप्रऽवीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य ॥१
 
हे “पुरुहूत बहुभिः स्तोतृभिराहूत “तुभ्यं त्वदर्थं “सोमः "असावि अभिषुतोऽभूत्। ‘ षुञ् अभिषवे' इत्यस्मात्कर्मणि लुङ् । अतः “हरिभ्यां हरितवर्णाभ्यामश्वाभ्यां “यज्ञम् अस्मदीयं “तूयं तूर्णम् “उप “याहि उपागच्छ। “तुभ्यं त्वदर्थं “गिरः अस्मदीयाः स्तुतयः “विप्रवीराः । विप्रा मेधाविनो वीर विशेषेण प्रेरयितारः प्रोद्गमयितारो यासां तास्तथोक्ताः । “इयानाः गमनशीलाः “दधन्विरे गम्यन्ते । अस्माभिर्युष्मत्प्रीणनाय प्राप्यन्त इत्यर्थः । ‘ ईङ गतौ । ताच्छीलिकः शानच् । छान्दसो विकरणस्य लुक् । धविर्गत्यर्थः । इदित्त्वान्नुम् । कर्मणि छान्दसो लिट् । यत एवमतः “सुतस्य अभिषुतस्यांशं सुतं सोमं वा “पिब ॥
पङ्क्तिः ६३:
अ॒प्ऽसु । धू॒तस्य॑ । ह॒रि॒ऽवः॒ । पिब॑ । इ॒ह । नृऽभिः॑ । सु॒तस्य॑ । ज॒ठर॑म् । पृ॒ण॒स्व॒ ।
 
मि॒मि॒क्षुः । यम् । अद्र॑यः । इ॒न्द्र॒ । तुभ्य॑म् । तेभिः॑ । व॒र्ध॒स्व॒ । मद॑म् । उ॒क्थ॒ऽवा॒हः॒ ॥२
 
अप्ऽसु । धूतस्य । हरिऽवः । पिब । इह । नृऽभिः । सुतस्य । जठरम् । पृणस्व ।
 
मिमिक्षुः । यम् । अद्रयः । इन्द्र । तुभ्यम् । तेभिः । वर्धस्व । मदम् । उक्थऽवाहः ॥२
 
हे “हरिवः । ‘ ऋक्सामे वा इन्द्रस्य हरी' (ऐ. ब्रा. २. २४ ) इति श्रुतेः स्तोत्रशस्त्राधारभूताभ्यामृक्सामाभ्यां हरिभ्यां तद्वन्निन्द्र “अप्सु एकधनादिषूदकेषु “धूतस्य कम्पितस्य । अभिषुतस्येत्यर्थः । तथा “नृभिः कर्मनेतृभिः कर्मनिर्वाहकैरध्वर्य्वादिभिः “सुतस्य अभिषुतस्य । उभयत्र ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानसंज्ञायां • चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी। ईदृशं सोमम् “इह अस्मिन्यज्ञे “पिब । पीत्वा च "जठरं स्वकीयं “पृणस्व पूरय च । चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । “यं सोमम् “अद्रयः अभिषवग्रावाणो हे “इन्द्र “तुभ्यं त्वदर्थं “मिमिक्षुः सेक्तुमभिषोतुमैच्छन् । अभिषवमकुर्वन्नित्यर्थः । मिह सेचने' इत्यस्य सनि लिङ्युसि रूपम् । हे “उक्थवाहः उक्थैः शस्त्रैरुह्यमान “तेभिः तैः “मदं “वर्धस्व ॥
पङ्क्तिः ८०:
प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ।
 
इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा॑भिः । शच्या॑ । गृ॒णा॒नः ॥३
 
प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ।
 
इन्द्र । धेनाभिः । इह । मादयस्व । धीभिः । विश्वाभिः । शच्या । गृणानः ॥३
 
हे "हर्यश्व इन्द्र “वृष्णे वर्षकाय “तुभ्यम् “उग्राम् उद्गूर्णं “सत्यां “पीतिं सोमपानं “प्र “इयर्मि प्रेरयामि । किमर्थम् । “प्रयै प्रगमनाय । कस्य पीतिम् । “सुतस्य अभिषुतस्य । अतो हे “इन्द्र “शच्या शक्या प कर्मणा वा युक्तः “गृणानः स्तूयमानस्त्वं “विश्वाभिः सर्वाभिः “धेनाभिः स्तुतिवाग्भिः विश्वाभिः “धीभिः सर्वैः कर्मभिश्च “इह अस्मिन् यज्ञे “मादयस्व तृप्यस्व । ‘मद तृप्तियोगे' । आत्मनेपदम् ॥
पङ्क्तिः ९७:
ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये॑ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ । ऋ॒त॒ऽज्ञाः ।
 
प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः॑ । स॒ध॒ऽमाद्या॑सः ॥४
 
ऊती । शचीऽवः । तव । वीर्येण । वयः । दधानाः । उशिजः । ऋतऽज्ञाः ।
 
प्रजाऽवत् । इन्द्र । मनुषः । दुरोणे । तस्थुः । गृणन्तः । सधऽमाद्यासः ॥४
 
हे “शचीवः शक्तिवन् “इन्द्र “तव “ऊती ऊत्या रक्षणेन तव “वीर्येण “वयः अन्नं “प्रजावत् प्रजोपेतं “दधानाः धारयन्तः “उशिजः त्वामेव कामयमानाः “ऋतज्ञाः ऋतं यज्ञमहर्जानन्तः । अङ्गिरसः सत्रमनुतिष्ठन्तः षष्ठेऽहनि प्रयोगमूढाः सन्तो नाभानेदिष्ठेन पारं गता यतः अतस्तेषामृतज्ञत्वम् । ईदृशोऽङ्गिरसः “मनुषः मनुष्यस्य यजमानस्य “दुरोणे यज्ञगृहे “गृणन्तः त्वां स्तुवन्तः सधमाद्यासः सह माद्यन्तः “तस्थुः तिष्ठन्ति । मादयतेः ‘कृत्यल्युटो बहुलम् ' इति वचनात् कर्तरि ‘ अचो यत्' इति यत् । छान्दसः सधादेशः । अतो वयमपि तिष्ठेमेत्यर्थः ॥
पङ्क्तिः ११२:
प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒ऽसु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः ।
 
मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥५
 
प्रनीतिऽभिः । ते । हरिऽअश्व । सुऽस्तोः । सुऽसुम्नस्य । पुरुऽरुचः । जनासः ।
 
मंहिष्ठाम् । ऊतिम् । विऽतिरे । दधानाः । स्तोतारः । इन्द्र । तव । सूनृताभिः ॥५
 
हे "हर्यश्व हरितवर्णाश्वोपेत “इन्द्र सुष्टोः सुष्ठु स्तूयमानस्य “सुषुम्नस्य सुसुखस्य सुधनस्य वा “पुरुरुचः बहुदीप्तेः “ते तव “प्रणीतिभिः प्रणयनैर्धनादिप्रदानैः “जनासः जनाः “स्तोतारः “सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः । एतत्प्रणीतिभिरित्यनेन समुच्चीयते । “वितिरे अन्येभ्योऽर्थिभ्यो वितरणाय “मंहिष्ठाम् अतिशयेन मंहनीयां “तव संबन्धिनीम् “ऊतिं रक्षां “दधानाः आसत इति शेषः ॥ ॥ २४ ॥
पङ्क्तिः १२७:
उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ ।
 
इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥६
 
उप । ब्रह्माणि । हरिऽवः । हरिऽभ्याम् । सोमस्य । याहि । पीतये । सुतस्य ।
 
इन्द्र । त्वा । यज्ञः । क्षममाणम् । आनट् । दाश्वान् । असि । अध्वरस्य । प्रऽकेतः ॥६
 
हे "हरिवः हरिवन्निन्द्र “सुतस्य अभिषुतस्य सोमस्य “पीतये पानाय “ब्रह्माणि परिवृढान्यस्मदीयानि कर्माणि स्तोत्राणि वा “उप “याहि उपागच्छ । केन साधनेनेति तदुच्यते । “हरिभ्याम् । अश्वाभ्याम् । ताभ्यां युक्तेन रथेनेत्यर्थः । यद्वा । हरिभ्यां। हरिव इति संबन्धनीयम् । हे “इन्द्र “क्षममाणं “त्वा त्वां “यज्ञः सोमयागः “आनट् व्याप्नोति । नशतेर्लुङि ‘ मन्त्रे घस” इति च्लेर्लुक् । ‘ छन्दस्यपि दृश्यते ' इत्याडागमः । अश्नोतेरेव' वा लिटि छान्दसस्तप्रत्ययस्य लोपः। ‘ अश्नोतेश्च ' इति नुडागमः। “ध्वरस्य यागस्य “प्रकेतः प्रकर्षेण जानंस्त्वं “दाश्वानसि दातासि कर्मफलस्य ॥
पङ्क्तिः १४२:
स॒हस्र॑ऽवाजम् । अ॒भि॒मा॒ति॒ऽसह॑म् । सु॒तेऽर॑णम् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् ।
 
उप॑ । भू॒ष॒न्ति॒ । गिरः॑ । अप्र॑तिऽइतम् । इन्द्र॑म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥७
 
सहस्रऽवाजम् । अभिमातिऽसहम् । सुतेऽरणम् । मघऽवानम् । सुऽवृक्तिम् ।
 
उप । भूषन्ति । गिरः । अप्रतिऽइतम् । इन्द्रम् । नमस्याः । जरितुः । पनन्त ॥७
 
“सहस्रवाजम् अपरिमितान्नमपरिमितबलं वा “अभिमातिषाहम् अभिमातीनां सर्वतो हिंसकानां शत्रूणामभिभवितारं “सुतेरणम् अभिषुते सोमे रममाणं “मघवानं धनवन्तं “सुवृक्तिं शोभनस्तुतिकम् “अप्रतीतं युद्धेऽन्यैरप्रतिगतम् “इन्द्रं “गिरः स्तुतिरूपा वाचः “उप “भूषन्ति अलंकुर्वन्ति । तदेवाह। “जरितुः स्तोतुः "नमस्याः स्तुतयः “पनन्त स्तुवन्ति ॥
पङ्क्तिः १५७:
स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् ।
 
न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥८
 
सप्त । आपः । देवीः । सुऽरणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूःऽभित् ।
 
नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः ॥८
 
हे इन्द्र त्वदाज्ञया “सप्त एतत्संख्याकाः “आपः अब्रूपा: “देवीः देव्यो गङ्गाद्याः “सुरणाः। सुष्ठु रममाणाः शोभनशब्दा वा । रणिः शब्दार्थः। वशिरण्योरुपसंख्यानम् ' (पा. सू. ३.३.५८. ३ ) इति भावेऽप् । बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । “अमृक्ताः अहिंसिताः प्रवहन्तीति शेषः । हे “इन्द्र “पूर्भित् पुरां भेत्ता त्वं “याभिः गङ्गादिभिः सप्तनदीभिः “सिन्धुं समुद्रम् “अतरः । प्रावर्धय इत्यर्थः । यद्वा । सप्त सर्पणस्वभावा उक्तलक्षणा आपो देव्यस्त्वया सृष्टाः प्रवहन्ति याभिः सिन्धुं नदीमतरः । किंच त्वं “नवतिं “नव “च नवोत्तरनवतिसंख्याकाः “स्रवन्तीः प्रवहन्तीः “स्रोत्याः। नदीनामैतत् । नदीः “देवेभ्यः हविरर्थं मनुषे मनुष्याय भोगार्थं “च “गातुं गन्तव्यं तासां मार्गं च “विन्दः अलभथाः ॥
पङ्क्तिः १७२:
अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ ।
 
इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥९
 
अपः । महीः । अभिऽशस्तेः । अमुञ्चः । अजागः । आसु । अधि । देवः । एकः ।
 
इन्द्र । याः । त्वम् । वृत्रऽतूर्ये । चकर्थ । ताभिः । विश्वऽआयुः । तन्वम् । पुपुष्याः ॥९
 
हे इन्द्र “महीः महतीः "अपः उदकानि "अभिशस्तेः अभिशंसकाद्वृत्रात् "अमुञ्चः । “आसु मुक्तास्वप्सु “देवः त्वम् “एकः एक एव असहायः सन् “अधि अजागः अप्रमत्तो भवसि । यद्वा । अधीति सप्तम्यर्थानुवादी । हे “इन्द्र “त्वं “याः अपः “वृत्रतूर्ये वृत्रहत्याय मेघहनने चकर्थ करोषि “ताभिः अद्भिः “विश्वाभिः सर्वाभिः त्वं तनुं स्वकीयं शरीरं पुपुष्याः पोषयेः । ‘पुष पुष्टौ' इत्यस्य व्यत्ययेन श्लुः ॥
पङ्क्तिः १८७:
वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ ।
 
आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥१०
 
वीरेण्यः । क्रतुः । इन्द्रः । सुऽशस्तिः । उत । अपि । धेना । पुरुऽहूतम् । ईट्टे ।
 
आर्दयत् । वृत्रम् । अकृणोत् । ऊं इति । लोकम् । ससहे । शक्रः । पृतनाः । अभिष्टिः ॥१०
 
"इन्द्रः "वीरेण्यः वीरैर्गन्तव्योऽतिशयेन वीरो वा “क्रतुः कर्मवान् “सुशस्तिः शोभनस्तुतिकः “उत अपि च । “अपि इत्यनर्थकः । अपि च “धेना । वाङ्नामैतत् । प्रीणयित्री स्तुतिवाक् "पुरुहूतम् इन्द्रम् “ईट्टे स्तौति पूजयति वा । यत उक्तलक्षणः अतः स्तौतीत्यर्थः। किंचायं “वृत्रम् आवरकमेतन्नामकमसुरम् “आर्दयत् हतवानित्यर्थः। “उ अपि च “लोकम् । लोक्यत इति लोकः प्रकाशः । तम् “अकृणोत् अकरोत् । अवरकमसुरं हत्वा प्रकाशं कृतवानित्यर्थः। न केवलं तमेकमेव अपि तु शक्रः शक्त इन्द्रः "अभिष्टिः शत्रूणामभिगन्ता “पृतनाः शत्रुसेनाः “ससाहे अभ्यभवत् ॥
पङ्क्तिः २०२:
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
 
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥११
 
शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
 
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥११
 
पूर्वं व्याख्याता ॥ ॥ २५ ॥ हे इंद्र वाजसातौ वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोयं वाजसातिः । तस्मिन् भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः संग्रामः । तस्मिन् संग्रामे शुनमुत्साहेन प्रवृद्धं मघवानं धनवंतं अत एव इंद्रं निरतिशयऐश्वर्यसंपन्नं नृतमं सर्वस्य जगतोतिशयेन नेतारं त्वां हुवेम कुशिका वयं यज्ञार्थमाह्वयाम । तथा शृण्वंति अस्माभिः क्रियमाणां स्तुतिं शृण्वंतं उग्रं शत्रूणां भयंकरं समत्सु संग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नंतं हिंसंतं धनानां शत्रुसंबंधिनां संजितं सम्यग्जेतारं त्वां ऊतये रक्षणाय वयमाह्वयेम ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०४" इत्यस्माद् प्रतिप्राप्तम्