"ऋग्वेदः सूक्तं १०.१२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३९:
वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।
 
सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥१
 
वसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् ।
 
सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥१
 
“वसुं “न वासकं सूर्यमिव “चित्रमहसं चायनीयतेजस्कमग्निं “गृणीषे गृणे स्तौमि ।। गॄ शब्दे'। क्रैयादिकः । पुरुषव्यत्ययः । प्वादित्वाद्ध्रस्वः ॥ यद्वा । चित्रमहसमिति प्रथमार्थे द्वितीया । न इति संप्रत्यर्थे । संप्रति वासकमग्निमहं चित्रमहाः स्तौमि । कीदृशम् । “वामं वननीयं “शेवं सुखकरम् “अतिथिम् अतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनम् “अद्विषेण्यं द्वेष्यरहितम् ।। द्विषेः ‘कृत्यार्थे तवैकेन्” इति केन्यप्रत्ययः । नञा “ बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ।। “सः “अग्निः “शुरुधः शोकस्य रोधयित्रीर्निवारयित्रीः “विश्वधायसः क्षीरप्रदानादिना विश्वं सर्वं जगद्धारयन्तीर्गाः सुवीर्यं शोभनवीर्यं च “रासते यजमानेभ्यो ददाति ॥ ‘ रा दाने ' । अस्माल्लेट्यडागमः । ‘सिब्बहुलम्' इति सिप् । व्यत्ययेनात्मनेपदम् । विश्वशब्दोपपदाद्दधातेः ‘वहिहाधाञ्भ्यः' इत्यसुन् । ‘ णित्' इत्यनुवृत्तेः “आतो युक्चिण्° ' ( पा. सू. ७.३.३३ ) इति युक् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ।। कीदृशोऽग्निः । "होता देवानामाह्वाता होमनिष्पादको वा “गृहपतिः यजमानगृहाणामीश्वरः ।। ' गेहे कः' (पा. सू. ३. १. १४४ ) इति ग्रहेः कप्रत्ययः । ‘ ग्रहिज्या' (पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । ' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । शोभनं वीर्यं यस्येति बहुव्रीहौ ‘ वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् ।।
पङ्क्तिः ५४:
जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
 
घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥२
 
जुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इति सुऽक्रतो ।
 
घृतऽनिर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम् ॥२
 
हे “अग्ने “जुषाणः प्रीयमाणस्त्वं “मे मम “वचः वचनं स्तोत्रं “प्रति “हर्य कामयस्व । ‘ हर्य गतिकान्त्योः ' । तथा हे “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा त्वं “विश्वानि सर्वाणि “वयुनानि । ज्ञाननामैतत् इह ज्ञातव्ये वर्तते । ज्ञातव्यान्यर्थजातानि “विद्वान् जानन् वर्तसे । हेतौ शतृप्रत्ययः । यतो जानासि ततो हतोर्मद्वचनं कामयस्वेत्यर्थः । हे “घृतनिर्णिक् घृतेनाज्येन निर्णिज्यमान पुष्यमाणशरीर । ‘ णिजिर् शौचपोषणयो:'। यद्वा । निर्णिगिति रूपनाम । दीप्तरूपाग्ने “ब्रह्मणे ब्राह्मणाय यजमानाय “गातुं गातव्यं ज्ञातव्यं वा यज्ञम् “एरय आगमय । “तव “व्रतं त्वदीयं यज्ञकर्म “अनु पश्चात् "देवाः इन्द्रादयः सर्वे “अजनयन् । यजमानाय फलानि जनयन्ति । अतस्त्वदीयं यज्ञं यजमानाय प्रापयेत्यर्थः ।। लक्षणेऽनोः कर्मप्रवचनीयत्वम् । व्रतमिति कर्मप्रवचनीययुक्त इति द्वितीया । जनेर्ण्यन्ताच्छान्दसो लङ्। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ' इति मित्त्वात् ‘मितां ह्रस्वः' इति ह्रस्वत्वम् ॥
पङ्क्तिः ६९:
स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ ।
 
सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥३
 
सप्त । धामानि । परिऽयन् । अमर्त्यः । दाशत् । दाशुषे । सुऽकृते । ममहस्व ।
 
सुऽवीरेण । रयिणा । अग्ने । सुऽआभुवा । यः । ते । आनट् । सम्ऽइधा । तम् । जुषस्व ॥३
 
हे अग्ने “सप्त सप्तसंख्याकानि “धामानि स्थानानि पृथिव्यादिलोकात्मकानि “परियन् परितो गच्छन् “अमर्त्यः मरणधर्मरहितस्त्वं यो यजमानः पुरोडाशादीनि हवींषि “दाशत् प्रयच्छति तस्मै “दाशुषे दत्तवते “सुकृते सुष्ठु यागं कृतवते “मामहस्व । अपेक्षितं धनं ददस्व । महतिर्दानकर्मा ।। ‘ सुकर्मपाप' (पा. सू. ३. २. ८९ ) इत्यादिना सुपूर्वात्कृञो भूते काले क्विप् ।। “यः च यजमानः “समिधा समिन्धनसाधनेनेध्मेन हे “अग्ने “ते त्वाम् “आनट् प्राप्नोति ।। नशतिर्गतिकर्मा । अस्माच्छान्दसो लङ् । 'बहुलं छन्दसि' इति शपो लुक् । 'छन्दस्यपि दृश्यते' इत्याडागमः । अश्नोतेर्वा व्यत्ययेन श्नम् ।। “तं यजमानं “सुवीरेण । शोभनवीराः पुत्रा यस्य ।। ‘ वीरवीर्यौ च इत्युत्तरपदाद्युदात्तत्वम् ॥ तादृशेन “स्वाभुवा सुष्ठु आ समन्ताद्भूष्णुना वर्धिष्णुना “रयिणा धनेन दातव्येन सार्धं “जुषस्व ॥
पङ्क्तिः ८४:
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् ।
 
शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥४
 
यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् ।
 
शृण्वन्तम् । अग्निम् । घृतऽपृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सुऽवीर्यम् ॥४
 
“यज्ञस्य यागस्य “केतुं प्रज्ञापकं “प्रथमं सर्वेषु देवेषु मुख्यं प्रथमस्थानं वा “पुरोहितं पुरतो हितकारिणम् । यद्वा । पुरस्तात् पूर्वस्यां दिश्याहवनीयरूपेण निहितम् ।। ‘ पूर्वाधरा' (पा. सू. ५. ३. ३९ ) इत्यादिना पूर्वशब्दादसिःप्रत्ययः । तत्संनियोगेन प्रकृतेः पुरादेशश्च । ' तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इत्यव्ययसंज्ञायां ‘ पुरोऽव्ययम् ' ( पा. सू. १, ४. ६७ ) इति गतिसंज्ञा । धाञः कर्मणि निष्ठा । दधातेर्हिः । ततः समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ “वाजिनं बलवन्तमन्नवन्तं वा “शृण्वन्तम् अस्मत्स्तुतीः श्रोत्रेण जानन्तं “घृतपृष्ठं दीप्तपृष्ठं दीप्ताङ्गम् “उक्षणं यागद्वारेण वृष्टेः संभक्तारं यद्वा सेचनसमर्थं युवानं “पृणते हविर्भिः प्रीणयित्रे यजमानाय ॥ ‘ पृण प्रीणने ' । तौदादिकः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ।। हविर्भिः प्रीणयन्तं यजमानं “पृणन्तं धनैः प्रीणयन्तम् । यद्वा । पृणतिर्दानकर्मा । हवींषि ददते यजमानाय पृणन्तं धनानि प्रयच्छन्तम् । “सुवीर्यं शोभनवीर्योपेतं “देवं द्योतमानं दानादिगुणयुक्तं वा एवंगुणविशिष्टम् “अग्निं “हविष्मन्तः हविर्भिर्युक्ताः “सप्त होतृप्रमुखा वषट्कर्तारः “ईळते स्तुवन्ति ॥ ‘ ईड स्तुतौ' । आदादिकः ।।
पङ्क्तिः ९९:
त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ ।
 
त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रु॒रु॒चुः॒ ॥५
 
त्वम् । दूतः । प्रथमः । वरेण्यः । सः । हूयमानः । अमृताय । मत्स्व ।
 
त्वाम् । मर्जयन् । मरुतः । दाशुषः । गृहे । त्वाम् । स्तोमेभिः । भृगवः । वि । रुरुचुः ॥५
 
हे अग्ने “त्वं “दूतः देवानां दूतकर्मणि नियुक्तः “प्रथमः मुख्यः प्रथितः प्रख्यातो वा “वरेण्यः संभजनीयश्चासि । “सः त्वम् “अमृताय अमरणाय तदर्थं नोऽस्माभिः "हूयमानः हविषा तर्प्यमाणो वा सन् “मत्स्व तृप्यस्व ।। ‘मदी हर्षे' । छान्दसो विकरणस्य लुक् ।। अपि च “त्वां मध्यमस्थाने वैद्यतरूपेण वर्तमानं “मरुतः तत्रत्या देवगणाः “मर्जयन् मार्जयन्ति अलंकुर्वन्ति । तथा “दाशुषः हवींषि दत्तवतो यजमानस्य “गृहे “स्तोमेभिः स्तोमैः स्तोत्रैः “भृगवः भृगुगोत्रा ऋषयस्त्वां वि “रुरुचुः विशेषेण दीपयन्ति ॥ भृगुशब्दादुत्तरस्य तद्धितस्य ‘अत्रिभृगुकुत्स°' (पा. सू. २.४.६५) इत्यादिना बहुषु लुक् । रुरुचुः । ‘ रुच दीप्तौ' । अस्माच्छान्दसो लिट् ॥ ॥ ५ ॥
पङ्क्तिः ११४:
इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
 
अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥६
 
इषम् । दुहन् । सुऽदुघाम् । विश्वऽधायसम् । यज्ञऽप्रिये । यजमानाय । सुक्रतो इति सुऽक्रतो ।
 
अग्रे । घृतऽस्नुः । त्रिः । ऋतानि । दीद्यत् । वर्तिः । यज्ञम् । परिऽयन् । सुक्रतुऽयसे ॥६
 
हे “सुक्रतो सुकर्मन् शोभनप्रज्ञ व “अग्ने “यज्ञप्रिये यज्ञैर्हविर्भिर्देवान् प्रीणयित्रे “यजमानाय “विश्वधायसं विश्वस्य सर्वस्य धारयित्रीं “सुदुघां दोग्धुं सुशकां यज्ञरूपिणीं गाम् “इषम् इष्यमाणं यागफलरूपं पयः “दुहन क्षारयन् तथा “घृतस्नुः घृतेनाज्येन प्रस्नातः ।। स्नातेरौणादिकः कुप्रत्ययः॥ यद्वा । घृतो दीप्त: स्नुः सानुः समुच्छ्रितो ज्वालासमूहो यस्य स तथोक्तः ॥ ‘ पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्' (पा. सू. ६. १. ६३. १) इति सानुशब्दस्य स्नुभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।। ईदृशस्त्वं “त्रिः त्रिवारमावृत्तानि “ऋतानि सत्यभूतानि पृथिव्यादीनि त्रीणि स्थानानि । यद्वा गार्हपत्यादीनि स्थानानि “दीद्यत् दीपयन “वर्तिः सर्वं यज्ञगृहं सर्वमनुष्ठीयमानं यागं च “परियन् परितो गच्छन् तत्तद्यज्ञगृहं तं तं यज्ञं च प्राप्नुवन् “सुक्रतूयसे । शोभनं क्रतुं यज्ञमात्मन इच्छसि । यद्वा । शोभनः क्रतुर्यस्यासौ सुक्रतुर्यजमानः। स इवाचरसि । स यथा सम्यगनुष्ठाने प्रवर्तते एवं त्वमपि स्वयमेव यागस्य सम्यग्निष्पत्त्यर्थं प्रवर्तस इत्यर्थः ।।।
पङ्क्तिः १२९:
त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः ।
 
त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥७
 
त्वाम् । इत् । अस्याः । उषसः । विऽउष्टिषु । दूतम् । कृण्वानाः । अयजन्त । मानुषाः ।
 
त्वाम् । देवाः । महयाय्याय । ववृधुः । आज्यम् । अग्ने । निऽमृजन्तः । अध्वरे ॥७
 
“अस्याः इदानीं दृश्यमानायाः “उषसः “व्युष्टिषु विवासनेषु प्रभातेषु सत्सु हे “अग्ने “त्वामित् त्वामेव देवानां “दूतं “कृण्वानाः कुर्वाणाः “मानुषाः मनुष्याः । “अयजन्त यजन्ति । सर्वदेवात्मकं त्वामेव यजन्तीत्यर्थः । तथा “देवाः अपि “त्वां महयाय्याय पूजायै ।। ‘ मह पूजायाम् । अस्मादौणादिको भाव आय्यप्रत्ययः ।। आत्मनः पूजार्थं “वावृधुः वर्धयन्ति । किं कुर्वन्तः । “अध्वरे । ध्वरो हिंसानिमित्तः प्रत्यवायः । तद्रहिते यागे “आज्यम् । उपलक्षणमेतत् । आज्योपलक्षितं सर्वं हविः "निमृजन्तः त्वयि निमार्जयन्तः । प्रक्षिपन्त इत्यर्थः ।।
पङ्क्तिः १४४:
नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।
 
रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८
 
नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः ।
 
रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८
 
हे “अग्ने “विदथेषु । विदन्त्यस्मिन् यष्टव्यान् देवानिति विदथो यज्ञः। तेषु “वेधसः कर्मणां विधातारः “गृणन्तः स्तुवन्तः “वसिष्ठाः वसिष्ठपुत्रा ऋषयः “वाजिनम् अन्नवन्तं बलवन्तं वात्वां “नि “अह्वन्त नितरामाह्वयन् । अस्ताविषुर्वा ।। ह्वेञो लुङि • निसमुपविभ्यो ह्वः' (पा. सू. १.३. ३०) इत्यात्मनेपदम् । ‘ आत्मनेपदेष्वन्यतरस्याम् ' (पा. सू.३.१.५४ ) इति च्लेरङादेशः । वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्य ' अत्रिभृगुकुत्स' (पा. सू. २. ४. ६५ ) इत्यादिना बहुषु लुक् ॥ स त्वं “यजमानेषु अस्मासु “रायः धनस्य “पोषं पुष्टं “धारय अवस्थापय ॥ ‘ ऊडिदम्' इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम्। 'षष्ठ्याः पति पुत्र° (पा. सू. ८, ३. ५३ ) इति विसर्जनीयस्य सत्वम् ॥ गतमन्यत् । एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम् ॥ ॥ ६ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२२" इत्यस्माद् प्रतिप्राप्तम्