"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २२" इत्यस्य संस्करणे भेदः

{{header | title = कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes = एकाहसोमाः
}}
<poem><span style="font-size: 14pt; line-height: 200%">अथैकाहाः १ अवचनेऽग्निष्टोमः २ भूर्धेनुदक्षिणः ३ ज्योतिः ४ गोऽआयुषी उक्थ्यौ ५ अभिजिद्विश्वजितौ ६ सहस्रमभिजितो दक्षिणा ७ शताश्वं वा ८ सहस्रं सर्ववेदसं विश्वजितः ९ ज्येष्ठं पुत्रमपभज्य भूमिशूद्र वर्जं योगाविशेषात्सर्वेषाम् १० शूद्र दानं वा दर्शनाऽविरोधाभ्याम् ११ द्र व्याऽभावात्तदन्तः १२ समाप्तिर्वा चोदिताऽवभृथश्रुतेः १३ दीक्षासु चोपदेशात् १४ न समत्वात् १५ परिमाणे सर्वमविशेषात् १६ अधिकं वा प्रकृत्यनुग्रहात् १७ नाऽनित्यत्वात् १८ कर्मशब्दाच्च १९ अवभृथादुदेत्य रोहिण्यौ वत्सच्छव्यौ सकर्णपुच्छावच्छाते परिदधाते २० द्वादशरात्रं परिवसत्युखावदभ्रिं बिभ्रत् २१ औदुम्बरीं वा २२ उष्णीषं च २३ तिस्रस्तिस्रः २४ औदुम्बरे मूलफलभक्षः २५ निषादे २६ जने २७ समाने जने २८ वैश्यो जनो राजन्यः समानजनः श्रुतेः २९ ग्राम्याऽभोजनं निषादानां मृन्मयाऽपानं च ३० संवत्सरं न याचेत् ३१ दीयमानं न प्रत्याचक्षीत ३२ यमाभ्यां वा यजेत पूर्वाऽपराभ्याम् ३३ युगपद्वा ३४ दक्षिणोत्तरे देवयजने ३५ दक्षिणमभिजितः ३६ पत्नीशालमुत्तरे ३७ नानर्त्विजः ३८ त एव वा प्रभूत्वात् ३९ बाहिर्वेदिकानि समानानि ४० नानेतराणि ४१ कर्मसन्निपाते पूर्वं पूर्वमभिजितः ४२ पृथक्सहस्रे दक्षिणा ४३ सर्वजित्समहाव्रतः संवत्सरदीक्षः सप्ताहाभिषवस्तिस्र उपसदः षड्वा ४४ अग्निवद्वा दीक्षाः ४५ १ 22.1
 
शताश्वरथमध्वर्यवे ददात्यग्नौ चीयमाने १ उद्गात्रे व्रतकाले २ होत्रे शस्त्रकाले ३ ततो ब्रह्मणे ४ दक्षिणाकाले सर्वेभ्यः सहस्रम् ५ साहस्राश्चत्वारः सहस्रदक्षिणाः ६ तृतीय उक्थ्यः ७ ज्योतिर्विश्वज्योतिः सर्वज्योतिस्त्रिरात्रसम्मितः ८ षट् साद्यःक्राः ९ स्वर्गकामपशुकाम-भ्रातृव्यवतां प्रथमः १० रुक्मललाटोऽश्वः श्वेतो दक्षिणा ११ अश्वाऽभावे गौः १२ तमुद्गात्रे ददाति १३ प्राकृतस्याऽनिवृत्तिरुद्गातृयोगात् १४ निवृत्तिः क्रतुयोगात् १५ वचनादेकस्य १६ दीर्घव्याधिप्रतिष्ठाकामान्नाद्यकामानां द्वितीयः १७ अश्वैकविंशा दक्षिणाऽश्वो वा १८ हीनस्यानुक्रीः १९ साश्वं शतं दक्षिणाऽश्वो वा २० विश्वजिच्छिल्पः २१ यथाद्रव्ये जनपदे यजेत तेषां यथोत्साहं दद्यात् २२ आजानेयानपरजने २३ प्राच्येषु हस्तिनः २४ अश्वतरीरथानुदीच्येषु २५ सर्वस्वप्रतिनिधिर्वा २६ धेन्वनडुत्सीरधान्य-पल्यदासमिथुनमहानसाऽऽरोहणविमितशयनानि २७ २ 22.2
पङ्क्तिः ३०:
धान्याचितानि चत्वारिचत्वारि दक्षिणा १ पूर्वस्य षड्गवान्युत्तरस्य चतुर्गवानि २ ऋषभगोसवौ ३ पूर्वोराज्ञः ४ दक्षिण ऋषभसहस्रं द्वादशं वा शतम् ५ उक्थ्यो गोसवोऽयुतदक्षिणः ६ वैश्ययज्ञ इत्येके ७ सराजानो विशो यं पुरस्कुर्वीरन्त्स एतेन यजेत ८ स्थण्डिलेऽभिषिच्यते प्रतिदुहा-ऽऽहवनीयस्य दक्षिणतः ९ स्थपतिरित्येनं ब्रूयुः १० वैश्यस्तोमदक्षिणा-लिङ्गे मरुत्स्तोमो गणयज्ञो भ्रातॄणां सखीनां वा ११ प्रजाकाम-पशुकामयोरैन्द्रा ग्नकुलायः १२ कुलदक्षिणो द्वियज्ञो भ्रात्रोः सख्योर्वा १३ इन्द्र स्तोमो राजयज्ञः सहस्रं दक्षिणा १४ उक्थ्यः १५ पुरोधाकाम-स्येन्द्रा ग्न्योस्तोमः १६ राजपुरोहितयोर्वा सह यजमानयोः १७ पृथग्वा १८ दक्षिणा गायत्रीसम्पन्ना ब्राह्मणस्य १९ जगत्या राज्ञः २० विघनौ पशुकामस्य २१ अभिचरतो वा २२ बृहतीसम्पन्नाः पशुकामस्य २३ अभिचरतः प्रज्ञाताः २४ सन्दंशवज्रावभिचरतः २५ षोडशी वज्रः २६ शुण्ठाधी लोहाकर्णी षोडशिनः सोमक्रयणी २७ अहर्गणेऽप्यविशेषात् २८ विश्वजित्परिवासाश्च २९ न वा स्वसम्बन्धात् ३० एकराजमेव पूर्वेणाऽभिचरेत् ३१ जनपदं वज्रेण ३२ व्यत्यासं वेनौ प्रयुञ्जीत ३३ शमित्वा स्तृत्वा वा प्रतिष्ठामेन यजेत शान्त्यर्थेन शान्त्यर्थेन ३४ ११ 22.11
 
</span></poem>