"ऋग्वेदः सूक्तं ८.११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
त्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ ।
 
त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥१
 
त्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ ।
 
त्वम् । यज्ञेषु । ईड्यः ॥१
 
हे “अग्ने “देवः द्योतमानः “त्वं “मर्त्येष्वा मनुष्येषु च देवेषु च मध्ये "व्रतपाः “असि । व्रतानां कर्मणां रक्षिता भवसि । अतः कारणात् "यज्ञेषु “त्वम् "ईड्यः स्तुत्योऽसि ॥
पङ्क्तिः ५९:
त्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ ।
 
अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥२
 
त्वम् । असि । प्रऽशस्यः । विदथेषु । सहन्त्य ।
 
अग्ने । रथीः । अध्वराणाम् ॥२
 
हे “सहन्त्य शत्रूणामभिभवितः “अग्ने “विदथेषु यज्ञेषु “त्वं प्रशस्यः स्तुत्यः “असि । “अध्वराणां यागानां “रथीः नेता च भवसि ॥
पङ्क्तिः ७४:
सः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ ।
 
अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥३
 
सः । त्वम् । अस्मत् । अप । द्विषः । युयोधि । जातऽवेदः ।
 
अदेवीः । अग्ने । अरातीः ॥३
 
हे “जातवेदः जातानां वेदितः “अग्ने “सः पूर्वोक्तगुणः “त्वम् “अस्मत् अस्मत्तः “द्विषः द्वेष्टॄञ्छत्रून् “अप “युयोधि पृथक्कुरु । “अदेवीः आसुरीः "अरातीः शत्रुसेनाश्च पृथक्कुरु ॥
पङ्क्तिः ८९:
अन्ति॑ । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् । मर्त॑स्य । रि॒पोः ।
 
न । उप॑ । वे॒षि॒ । जा॒त॒ऽवे॒दः॒ ॥४
 
अन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः ।
 
न । उप । वेषि । जातऽवेदः ॥४
 
हे "जातवेदः “अन्ति “चित् अन्तिकेऽपि “सन्तं भवन्तं समीपे विद्यमानमपि “रिपोः अस्मच्छत्रोः “मर्तस्य मनुष्यस्य “यज्ञं “नोप "वेषि । अहशब्दोऽवधारणे । नैव कामयसे ।
पङ्क्तिः १०४:
मर्ताः॑ । अम॑र्त्यस्य । ते॒ । भूरि॑ । नाम॑ । म॒ना॒म॒हे॒ ।
 
विप्रा॑सः । जा॒तऽवे॑दसः ॥५
 
मर्ताः । अमर्त्यस्य । ते । भूरि । नाम । मनामहे ।
 
विप्रासः । जातऽवेदसः ॥५
 
“मर्ताः मनुष्याः “विप्रासः मेधाविनो वयं हे अग्ने “जातवेदसः जातानां वेदितुः “अमर्त्यस्य मरणरहितस्य देवस्य “भूरि विस्तृतं "नाम स्तोत्रं “मनामहे जानीमः । कुर्म इति यावत् ॥ ॥ ३५ ॥
पङ्क्तिः ११९:
विप्र॑म् । विप्रा॑सः । अव॑से । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
 
अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥६
 
विप्रम् । विप्रासः । अवसे । देवम् । मर्तासः । ऊतये ।
 
अग्निम् । गीःऽभिः । हवामहे ॥६
 
“विप्रासः मेधाविनः “मर्तासः मर्ता मनुष्या वयं “विप्रं मेधाविनं “देवं दानादिगुणयुक्तम् “अग्निम् “अवसे हविर्भिस्तर्पयितुम् “ऊतये अस्माकं रक्षणार्थं च “गीर्भिः स्तुतिभिः "हवामहे आह्वयामहे ।। ।
पङ्क्तिः १३४:
आ । ते॒ । व॒त्सः । मनः॑ । य॒म॒त् । प॒र॒मात् । चि॒त् । स॒धऽस्था॑त् ।
 
अग्ने॑ । त्वाम्ऽका॑मया । गि॒रा ॥७
 
आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधऽस्थात् ।
 
अग्ने । त्वाम्ऽकामया । गिरा ॥७
 
हे “अग्ने “वत्सः ऋषिः "ते तव "मनः “परमाच्चित् उत्कृष्टादपि “सधस्थात् सहस्थानात् द्युलोकात् "आ “यमत् आयमयति । केन साधनेन । “त्वांकामया त्वामभिलषन्त्या "गिरा स्तुत्या ॥
पङ्क्तिः १४९:
पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।
 
स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥८
 
पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।
 
समत्ऽसु । त्वा । हवामहे ॥८
 
हे अग्ने “पुरुत्रा “हि बहुषु देशेषु त्वं “सदृङ्ङसि समानं द्रष्टा भवसि । अत एव “विश्वाः सर्वाः "विशः प्रजा अनुलक्ष्य “प्रभुः ईश्वरो भवसि । ईदृशं त्वां “समत्सु संग्रामेषु रक्षणार्थं हवामहे आह्वयामहे ॥
पङ्क्तिः १६४:
स॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ।
 
वाजे॑षु । चि॒त्रऽरा॑धसम् ॥९
 
समत्ऽसु । अग्निम् । अवसे । वाजऽयन्तः । हवामहे ।
 
वाजेषु । चित्रऽराधसम् ॥९
 
“समत्सु सहमदनेषु संग्रामेषु "वाजयन्तः बलमिच्छन्तो वयम् “अवसे रक्षणार्थम् “अग्नि हवामहे । कीदृशम् । “वाजेषु संग्रामेषु "चित्रराधसं चायनीयधनम् ॥
पङ्क्तिः १७९:
प्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ ।
 
स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥१०
 
प्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि ।
 
स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥१०
 
हे अग्ने “अध्वरेषु यज्ञेषु “ईड्यः स्तुत्यस्त्वं “प्रत्नो “हि चिरंतनः खलु भवसि। “कम् इति पूरकः । तथा “सनात् चिरकालादारभ्य “होता देवानामाह्वाता “च सन् “नव्यः स्तुत्यः “च सन् “सत्सि यज्ञेषु निषीदसि । हे “अग्ने देवानां हविर्वहंस्त्वं “स्वां “च “तन्वम् आत्मीयं च शरीर “पिप्रयस्व त्वदीयेन हविर्भागेन तर्पय । “अस्मभ्यं स्तोतृभ्यश्च “सौभगं सुभगत्वं “च “आ “यजस्व प्रदेहि । सुभगशब्दाद्भावार्थे ‘सुभगान्मन्त्रे' इति उद्गात्रादिषु पाठात् अञ्प्रत्ययः ॥ ॥ ३६ ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.११" इत्यस्माद् प्रतिप्राप्तम्