"ऋग्वेदः सूक्तं ८.४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३४:
अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।
 
आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥१
 
अस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः ।
 
आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥१
 
“विश्ववेदाः विश्वधनः "असुरः बलवान् वरुणः "द्याम् "अस्तभ्नात् । तथा “पृथिव्याः च “वरिमाणं परिमाणम् "अमिमीत चक्रे । एवं निर्मितानि “विश्वा सर्वाणि "भुवनानि "सम्राट् भूत्वा “आसीदत् च अध्यतिष्ठच्च । "वरुणस्य “तानि एतानि “व्रतानि कर्माणि “विश्वेत् विश्वान्येव । अतो वर्णयितुमशक्यानीत्यर्थः ॥
पङ्क्तिः ४९:
ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।
 
सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥२
 
एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् ।
 
सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पातम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥२
 
हे स्तोतः “बृहन्तं महान्तं "वरुणम् "एव एवं "वन्दस्व स्तुहि । "अमृतस्य “गोपां गोपायितारं “धीरं प्राज्ञं वरुणं "नमस्य नमस्कुरु च । "सः वरुणः "नः अस्मभ्यं त्रिवरूथं त्रिस्थानं “शर्म गृहं “वि “यंसत् प्रयच्छतु । "उपस्थे उपस्थाने वर्तमानान् "नः अस्मान् "द्यावापृथिवी द्यावापृथिव्यौ "पातं रक्षतम् ॥
पङ्क्तिः ६४:
इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।
 
यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥३
 
इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि ।
 
यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥३
 
हे "देव द्योतमान "वरुण “इमां “धियम् इदं कर्म "शिक्षमाणस्य अनुतिष्ठतो मम "क्रतुं प्रज्ञानं "दक्षं बलं च "सं “शिशाधि तीक्ष्णीकुरु । "यया नावा यज्ञरूपया "विश्वा सर्वाणि "दुरिता दुरितानि “अति “तरेम तां “सुतर्माणं सुष्ठु तारयित्रीं यज्ञरूपां “नावम् "अधि “रुहेम वयमारुहेम । दुःखसागरतरणे हेतुत्वाद्यज्ञो नौरित्यत्र व्यपदिश्यते ॥
पङ्क्तिः ७९:
आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ ।
 
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥४
 
आ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः ।
 
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥४
 
हे "नासत्या सत्यौ सत्यप्रणेतारौ वा । तथा च यास्कः– सत्यावेव नासत्यावित्यौर्णवाभः सत्यस्य प्रणेतारौ ' (निरु. ६. १३ ) इति । "अश्विना अश्विनौ “वां युवां "सोमपीतये सोमस्य पानाय “विप्राः प्राज्ञा ऋत्विजः “ग्रावाणः सोमाभिषव्पाषाणाश्च “धीभिः कर्मभिः स्वस्वव्यापारैः “अचुच्यतुः अभिगच्छन्ति । सिद्धमन्यत् ॥
पङ्क्तिः ९४:
यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् ।
 
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥५
 
यथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् ।
 
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥५
 
हे नासत्यावश्विनौ “वां युवां विप्रः प्राज्ञः “अत्रिः यथा “गीर्भिः स्तुतिभिः सोमपीतये “अजोहवीत् तथाहमपि जोहवीमि ।।
पङ्क्तिः १०९:
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
 
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥६
 
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।
 
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥६
 
इयं व्याख्यातचरा ॥ ॥ २८ ॥ ॥५॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४२" इत्यस्माद् प्रतिप्राप्तम्