"ऋग्वेदः सूक्तं ८.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५९:
उत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१
 
उत् । ईराथाम् । ऋतऽयते । युञ्जाथाम् । अश्विना । रथम् ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१
 
हे “अश्विना अश्विनौ “ऋतायते यज्ञमिच्छते मह्यं मदर्थम् “उदीराथाम् उद्गच्छतम् । तदर्थं हवमाह्वानं यज्ञं ता प्राप्तुं “युञ्जाथां योजयतमश्वैः “रथम् । “वां युवयोः “अवः रक्षणम् "अन्ति अस्मदन्तिके "सत् वर्तमानं “भूतु भवतु ॥
पङ्क्तिः ७४:
नि॒ऽमिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥२
 
निऽमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥२
 
“निमिषश्चित् निमेषादपि “जवीयसा अतिशयवेगेन “रथेन “आ “यातम् आगच्छतमस्मद्यज्ञं हे “अश्विना । शिष्टमुक्तम् ॥
पङ्क्तिः ८९:
उप॑ । स्तृ॒णी॒त॒म् । अत्र॑ये । हि॒मेन॑ । घ॒र्मम् । अ॒श्वि॒ना॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥३
 
उप । स्तृणीतम् । अत्रये । हिमेन । घर्मम् । अश्विना ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥३
 
“अत्रये महर्षयेऽसुरैरग्नौ प्रक्षिप्ताय तस्य हितार्थं “घर्मम् अग्निदाहकं “हिमेन उदकेन “उप “स्तृणीतम् उपस्तीर्णवन्तौ । ‘हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इति निगमः ॥
पङ्क्तिः १०४:
कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥४
 
कुह । स्थः । कुह । जग्मथुः । कुह । श्येनाऽइव । पेतथुः ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥४
 
हे अश्विनौ युवां “कुह क्व “स्थः भवथः । इदानीं “कुह क्व कुत्र “जग्मथुः गच्छथः स्वेच्छया । “कुह क्व वा “श्येनेव श्येनाविव शीघ्रपतनौ सन्तौ “पेतथुः पतथः । एवमचिन्त्यस्वभावौ कृपया संनिहितौ भवतमिति शेषः । तादृशयोः “अवः अन्तिके भवतु ॥
पङ्क्तिः ११९:
यत् । अ॒द्य । कर्हि॑ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥५
 
यत् । अद्य । कर्हि । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥५
 
"यत् यस्मान्न निर्धार्यतेऽतः “अद्य अस्मिन् काले “कहिँ कस्मिन्नपि देशे “कर्हि कस्मिन्नपि काले "इमं हवम् अस्मदीयमाह्वानं "शुश्रूयातं शृणुयातम् ॥ ॥ १८ ॥
पङ्क्तिः १३४:
अ॒श्विना॑ । या॒म॒ऽहूत॑मा । नेदि॑ष्ठम् । या॒मि॒ । आप्य॑म् ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥६
 
अश्विना । यामऽहूतमा । नेदिष्ठम् । यामि । आप्यम् ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥६
 
“यामहूतमा अतिशयेन काले ह्वातव्यौ “अश्विना अश्विनौ "यामि । “नेदिष्ठम् अन्तिकतमम् “आप्यं बान्धवं च यामि तयोः ॥
पङ्क्तिः १४९:
अव॑न्तम् । अत्र॑ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥७
 
अवन्तम् । अत्रये । गृहम् । कृणुतम् । युवम् । अश्विना ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥७
 
हे “अश्विना “युवं युवाम् “अत्रये अग्न्यागारे दह्यमानाय “अवन्तं रक्षन्तं “गृहं “कृणुतं कृतवन्तौ । तादृशयोः “वामवः भवतु । अवन्तमिति व्यत्ययेन पुँल्लिङ्गता ॥
पङ्क्तिः १६४:
वरे॑थे॒ इति॑ । अ॒ग्निम् । आ॒ऽतपः॑ । वद॑ते । व॒ल्गु । अत्र॑ये ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥८
 
वरेथे इति । अग्निम् । आऽतपः । वदते । वल्गु । अत्रये ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥८
 
हे अश्विनौ “वल्गु मनोहरं “वदते स्तुवते “अत्रये "आतपः आतपादौष्ण्यात् "अग्निं “वरेथे आवारयतम् ॥
पङ्क्तिः १७९:
प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥९
 
प्र । सप्तऽवध्रिः । आऽशसा । धाराम् । अग्नेः । अशायत ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥९
 
“सप्तवध्रिः महर्षिर्हे अश्विनौ युवयोः “आशसा आशंसनेन स्तुत्या मञ्जूषाया निर्गत्य “अग्नेः “धारां तस्यां मञ्जूषायां “प्र “अशायत आशाययत् । स्वनिरोधिकां तां दग्धवानित्यर्थः । सप्तवध्रेः पेटिकान्तःप्रवेशोऽश्विनोरनुग्रहान्निर्गमश्च ‘वि जिहीष्व वनस्पते' (ऋ. सं. ५. ७८.५) इत्यत्र स्पष्टमुक्तम् ॥
पङ्क्तिः १९४:
इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१०
 
इह । आ । गतम् । वृषण्वसू इति वृषण्ऽवसू । शृणुतम् । मे । इमम् । हवम् ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१०
 
हे "वृषण्वसू वर्षणधनावश्विनौ "इह अस्मिन् यज्ञे "आ “गतम् आगच्छतम् । तदर्थं "मे मम इमं हवं “शृणुतम् ॥ ॥ १९ ॥
पङ्क्तिः २०९:
किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥११
 
किम् । इदम् । वाम् । पुराणऽवत् । जरतोःऽइव । शस्यते ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥११
 
हे अश्विनौ “वां युवयोरर्थमागमनाय “पुराणवत् पुराणयोरतिवृद्धयोरिव । तदेवाह । "जरतोरिव “शस्यते । पुनःपुनरागच्छतमिति शस्यते । “किमिदम् । यथा लोके वृद्धो जीर्णो बहुवारमाहूतोऽपि नागच्छति तद्वद्युवामपीत्यर्थः । एवमनागमाद्ब्रवीति ॥
पङ्क्तिः २२४:
स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१२
 
समानम् । वाम् । सऽजात्यम् । समानः । बन्धुः । अश्विना ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१२
 
हे “अश्विना अश्विनौ “वां युवयोः परस्परं “सजात्यं समानजातित्वं “समानम् एकमेव । उभयोरप्यश्व1रूपायाः सूर्यपत्न्या उत्पत्तेः सजात्यम् । तथा युवयोः “बन्धुः बन्धकः स्रुवः “समानः एक एव । अथवर्षिरहं समान एक एव बन्धुः ॥
पङ्क्तिः २३९:
यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१३
 
यः । वाम् । रजांसि । अश्विना । रथः । विऽयाति । रोदसी इति ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१३
 
“वां युवयोः “यः “रथः अस्ति स रथः “रजांसि लोकान् “रोदसी द्यावापृथिव्यौ च “वियाति विशेषेण गच्छति । अतस्तेन रथेन शीघ्रमागच्छतमिति शेषः ॥
पङ्क्तिः २५४:
आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रैः॑ । उप॑ । ग॒च्छ॒त॒म् ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१४
 
आ । नः । गव्येभिः । अश्व्यैः । सहस्रैः । उप । गच्छतम् ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१४
 
हे अश्विनौ "नः अस्मान् "सहस्रैः अपरिमितैः "गव्येभिः गोसमूहैः “अश्व्यैः अश्वसमूहैश्च “उप "गच्छतम् ॥
पङ्क्तिः २६९:
मा । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रे॑भिः । अति॑ । ख्य॒त॒म् ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१५
 
मा । नः । गव्येभिः । अश्व्यैः । सहस्रेभिः । अति । ख्यतम् ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१५
 
हे अश्विनौ “गव्येभिः गोसमूहैः “अश्व्यैः अश्वसमूहैः “सहस्रेभिः सहस्रसंख्याकैः "मा अस्मान् "अति “ख्यतम् । अतीति प्रतीत्यस्मिन्नर्थे । मा निवारयतमित्यर्थः ॥
पङ्क्तिः २८४:
अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१६
 
अरुणऽप्सुः । उषाः । अभूत् । अकः । ज्योतिः । ऋतऽवरी ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१६
 
हे अश्विनौ "उषाः "अरुणप्सुः शुभ्रवर्णा “अभूत् भवति । न केवलं स्वयम् । “ज्योतिः तेजः “अकः करोति "अन्ति सर्वतः “ऋतावरी ऋतवत्युषाः ॥
पङ्क्तिः २९९:
अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१७
 
अश्विना । सु । विऽचाकशत् । वृक्षम् । परशुमान्ऽइव ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१७
 
“सु “विचाकशत् अत्यन्तं दीप्यमानः सूर्योऽग्निर्वा “वृक्षं “परशुमानिव स यथा शकलयति तद्वत्तमो निशारयतीति शेषः । दृष्टान्तसामर्थ्यादेवं लभ्यते । यस्मादेवं तस्मात् "अश्विना अश्विनावाह्वय इति शेषः ॥
पङ्क्तिः ३१४:
पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा ।
 
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥१८
 
पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा ।
 
अन्ति । सत् । भूतु । वाम् । अवः ॥१८
 
हे “धृष्णो धर्षक सप्तवध्रे त्वं “कृष्णया आकर्षया “विशा प्रवेशयन्त्या पेटिकया “बाधितः त्वं ततो निर्गत्य तामेव “आ “रुज पीडय अश्विनोरनुग्रहात् । एवं स्वयं स्वात्मानं प्रेष्यति । अथवा गोपवनः सप्तवध्रिमेवं ब्रवीति । “वां युवयोः “अवः रक्षणं गमनं वा समीपे । तत्र त्रिषु वर्गेषु “ अन्ति षत्' इत्युत्तरोऽर्धर्चोऽन्वितपदाध्याहारेण योज्यः ॥ ॥ २० ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७३" इत्यस्माद् प्रतिप्राप्तम्