"ऋग्वेदः सूक्तं ८.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः॑ । दधा॑सि । दे॒व॒ । दा॒शुषे॑ ।
 
क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥१
 
त्वम् । अग्ने । बृहत् । वयः । दधासि । देव । दाशुषे ।
 
कविः । गृहऽपतिः । युवा ॥१
 
हे "देव द्योतमान “अग्ने "कविः क्रान्तकर्मा “गृहपतिः गृहपालकः "युवा नित्यतरुणः “त्वं "दाशुषे हविषां प्रदात्रे यजमानाय “बृहद्वयः महदन्नं "दधासि प्रयच्छसीत्यर्थः ।।
पङ्क्तिः ८३:
सः । नः॒ । ईळा॑नया । स॒ह । दे॒वान् । अ॒ग्ने॒ । दु॒व॒स्युवा॑ ।
 
चि॒कित् । वि॒भा॒नो॒ इति॑ विऽभानो । आ । व॒ह॒ ॥२
 
सः । नः । ईळानया । सह । देवान् । अग्ने । दुवस्युवा ।
 
चिकित् । विभानो इति विऽभानो । आ । वह ॥२
 
हे "विभानो विशिष्टदीप्ते "अग्ने "सः त्वं "चिकित् ज्ञाता सन् "नः अस्माकं “दुवस्युवा परिचरणशीलया “ईळानया स्तुवत्या वाचा "सह "देवान् "आ वह ॥
पङ्क्तिः ९८:
त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि॑ष्ठेन । य॒वि॒ष्ठ्य॒ ।
 
अ॒भि । स्मः॒ । वाज॑ऽसातये ॥३
 
त्वया । ह । स्वित् । युजा । वयम् । चोदिष्ठेन । यविष्ठ्य ।
 
अभि । स्मः । वाजऽसातये ॥३
 
हे "यविष्ठ्य युवतमाग्ने “चोदिष्ठेन अतिशयेन धनानां प्रेरयित्रा “त्वया "युजा “स्वित् "ह सहायेनैव “वयं भार्गवः प्रयोगो बार्हस्पत्याः पावका अग्नयो वा “वाजसातये अन्नलाभाय “अभि “ष्मः शत्रूनभिभवेम ॥
पङ्क्तिः ११३:
औ॒र्व॒भृ॒गु॒ऽवत् । शुचि॑म् । अ॒प्न॒वा॒न॒ऽवत् । आ । हु॒वे॒ ।
 
अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥४
 
और्वभृगुऽवत् । शुचिम् । अप्नवानऽवत् । आ । हुवे ।
 
अग्निम् । समुद्रऽवाससम् ॥४
 
“समुद्रवाससं समुद्रमध्यवर्तिनं वाडवं "शुचिं शुद्धम् "अग्निम् “और्वभृगुवत् यथा और्वभृगुः “अप्नवानवत् यथाप्नवानः तथा “आ "हुवे आह्वयाम्यहम् ॥
पङ्क्तिः १२८:
हु॒वे । वात॑ऽस्वनम् । क॒विम् । प॒र्जन्य॑ऽक्रन्द्यम् । सहः॑ ।
 
अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥५
 
हुवे । वातऽस्वनम् । कविम् । पर्जन्यऽक्रन्द्यम् । सहः ।
 
अग्निम् । समुद्रऽवाससम् ॥५
 
“वातस्वनं वातसदृशध्वनिं "कविं क्रान्तकर्माणं "पर्जन्यक्रन्द्यं पर्जन्यसदृशक्रन्दनं "सहः सहस्विनं वाडवम् "अग्निं "हुवे ह्वयामि । अन्यद्गतम् ॥ ॥ ९ ॥
पङ्क्तिः १४३:
आ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्यऽइव । भु॒जिम् । हु॒वे॒ ।
 
अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥६
 
आ । सवम् । सवितुः । यथा । भगस्यऽइव । भुजिम् । हुवे ।
 
अग्निम् । समुद्रऽवाससम् ॥६
 
“सवितुः प्रेरकस्य देवस्य “सवं यथा प्रसवमिव “भगस्येव “भुजिं भगाख्यस्य देवस्य भोगमिव च "समुद्रवाससम् "अग्निं "हुवे आह्वयामि ॥
पङ्क्तिः १५८:
अ॒ग्निम् । वः॒ । वृ॒धन्त॑म् । अ॒ध्व॒राणा॑म् । पु॒रु॒ऽतम॑म् ।
 
अच्छ॑ । नप्त्रे॑ । सह॑स्वते ॥७
 
अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरुऽतमम् ।
 
अच्छ । नप्त्रे । सहस्वते ॥७
 
“अध्वराणाम् अहिंस्यानां बलिनां "नप्त्रे बन्धुं "सहस्वते बलवन्तम्। विभक्तिव्यत्ययः । "वृधन्तं ज्वालाभिर्वर्धमानं "पुरूतमम् अतिशयेन बहुम् "अग्निम् ऋत्विजः “वः यूयम् "अच्छ अभिगच्छत ॥
पङ्क्तिः १७३:
अ॒यम् । यथा॑ । नः॒ । आ॒ऽभुव॑त् । त्वष्टा॑ । रू॒पाऽइ॑व । तक्ष्या॑ ।
 
अ॒स्य । क्रत्वा॑ । यश॑स्वतः ॥८
 
अयम् । यथा । नः । आऽभुवत् । त्वष्टा । रूपाऽइव । तक्ष्या ।
 
अस्य । क्रत्वा । यशस्वतः ॥८
 
"अयम् अग्निः "नः अस्मान् “तक्ष्या विकर्तव्यानि "रूपेव “त्वष्टा रूपाणि वर्धकिरिव "यथा येन प्रकारेण "आभुवत् आभवति तथैनमग्निमभिगच्छतेत्यर्थः । किंच वयम् "अस्य अग्नेः "क्रत्वा प्रज्ञानेन युक्ताः "यशस्वतः यशस्वन्तो भवामेति शेषः ॥
पङ्क्तिः १८८:
अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ ।
 
आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥९
 
अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते ।
 
आ । वाजैः । उप । नः । गमत् ॥९
 
मनुष्याणां "विश्वाः सर्वाः "श्रियः संपदः "देवेषु देवानां मध्ये यः "अयम् "अग्निः “अभि “पत्यते अभिगच्छति सोऽग्निः "नः अस्मानपि "वाजैः अन्नैः “उप “आ “गमत् उपागच्छतु ॥
पङ्क्तिः २०३:
विश्वे॑षाम् । इ॒ह । स्तु॒हि॒ । होतॄ॑णाम् । य॒शःऽत॑मम् ।
 
अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥१०
 
विश्वेषाम् । इह । स्तुहि । होतॄणाम् । यशःऽतमम् ।
 
अग्निम् । यज्ञेषु । पूर्व्यम् ॥१०
 
"विश्वेषां सर्वेषां होतॄणां मध्ये "यशस्तमं यशस्वितमं "यज्ञेषु पूर्व्यं मुख्यम् "अग्निम् "इह अस्मदीये यज्ञे हे स्तोतः "स्तुहि ॥ ॥ १० ॥
पङ्क्तिः २१८:
शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ ।
 
दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥११
 
शीरम् । पावकऽशोचिषम् । ज्येष्ठः । यः । दमेषु । आ ।
 
दीदाय । दीर्घश्रुत्ऽतमः ॥११
 
“ज्येष्ठः देवानां मुख्यः "दीर्घश्रुत्तमः अतिशयेन विद्वान् अग्निः "दमेषु यज्वनां गृहेषु “आ "दीदाय अदीप्यते । तं "शीरम् अनुशायिनम् । तथा च यास्कः-’ अनुशायिनमिति वाशिनमिति वा' (निरु. ४. १४ ) इति । "पावकशोचिषं पावकदीप्तिं स्तुहीत्यर्थः ॥
पङ्क्तिः २३३:
तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण॑म् ।
 
मि॒त्रम् । न । या॒त॒यत्ऽज॑नम् ॥१२
 
तम् । अर्वन्तम् । न । सानसिम् । गृणीहि । विप्र । शुष्मिणम् ।
 
मित्रम् । न । यातयत्ऽजनम् ॥१२
 
हे "विप्र मेधाविन् स्तोतः "अर्वन्तं "न अश्वमिव "सानसिं संभजनीयं "शुष्मिणं बलिनं “मित्रं "न सखायमिव "यातयज्जनं हतशत्रुजनं “तम् अग्निं "गृणीहि स्तुहि ॥
पङ्क्तिः २४८:
उप॑ । त्वा॒ । जा॒मयः॑ । गिरः॑ । देदि॑शतीः । ह॒विः॒ऽकृतः॑ ।
 
वा॒योः । अनी॑के । अ॒स्थि॒र॒न् ॥१३
 
उप । त्वा । जामयः । गिरः । देदिशतीः । हविःऽकृतः ।
 
वायोः । अनीके । अस्थिरन् ॥१३
 
हे अग्ने "हविष्कृतः यजमानार्थं "गिरः स्तुतयः “जामयः स्वसार इव "देदिशतीः तव गुणान् दिशन्त्यः "त्वा त्वामुपतिष्ठन्ते । "वायोरनीके समीपे त्वां समेधयन्त्यः "अस्थिरन् अतिष्ठंश्च ॥
पङ्क्तिः २६३:
यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् ।
 
आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥१४
 
यस्य । त्रिऽधातु । अवृतम् । बर्हिः । तस्थौ । असम्ऽदिनम् ।
 
आपः । चित् । नि । दध । पदम् ॥१४
 
"यस्य अग्नेः "त्रिधातु त्रिः “अवृतम् अनावृतं च "असंदिनम् अबद्धं च । स्तरणकाले हि बर्हिरबद्धं भवति । बर्हिस्तस्थौ आसनार्थं तिष्ठति तस्मिन्नग्नौ “आपश्चित् आपोऽपि “पदं “नि “दध निदधति । अन्तरिक्ष्या माध्यमिके पदं निदधतीत्यर्थः ॥
पङ्क्तिः २७८:
प॒दम् । दे॒वस्य॑ । मी॒ळ्हुषः॑ । अना॑धृष्टाभिः । ऊ॒तिऽभिः॑ ।
 
भ॒द्रा । सूर्यः॑ऽइव । उ॒प॒ऽदृक् ॥१५
 
पदम् । देवस्य । मीळ्हुषः । अनाधृष्टाभिः । ऊतिऽभिः ।
 
भद्रा । सूर्यःऽइव । उपऽदृक् ॥१५
 
“मीळ्हुषः कामानां सेक्तुः "देवस्य द्योतमानस्याग्नेः "पदं स्थानम् "अनाधृष्टाभिः शत्रुभिः अनाधृष्टाभिः “ऊतिभिः रक्षाभिर्भजनीयं भवतीत्यर्थः । तथैवास्य "उपदृक् उपद्दष्टिरपि "सूर्यइव यथा सूर्यस्तद्वत् 'भद्रा मनुष्यैर्भजनीया भवति ॥ ॥ ११ ॥
पङ्क्तिः २९३:
अग्ने॑ । घृ॒तस्य॑ । धी॒तिऽभिः॑ । ते॒पा॒नः । दे॒व॒ । शो॒चिषा॑ ।
 
आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥१६
 
अग्ने । घृतस्य । धीतिऽभिः । तेपानः । देव । शोचिषा ।
 
आ । देवान् । वक्षि । यक्षि । च ॥१६
 
हे "देव द्योतमान "अग्ने “घृतस्य दीप्तिसाधनस्याज्यस्य “धीतिभिः निधानैः “तेपानः तपन् "शोचिषा ज्वालया "देवान् प्रति "आ “वक्षि आवह "यक्षि यज "च ॥
पङ्क्तिः ३०८:
तम् । त्वा॒ । अ॒ज॒न॒न्त॒ । मा॒तरः॑ । क॒विम् । दे॒वासः॑ । अ॒ङ्गि॒रः॒ ।
 
ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ॥१७
 
तम् । त्वा । अजनन्त । मातरः । कविम् । देवासः । अङ्गिरः ।
 
हव्यऽवाहम् । अमर्त्यम् ॥१७
 
हे "अङ्गिरः अग्ने "कविं क्रान्तकर्माणम् "अमर्त्यं मरणरहितं "हव्यवाहं हविषां वोढारं "तं प्रसिद्धं “त्वा त्वां "देवासः देवाः "मातरः इव "अजनन्त जनयन्ति ।
पङ्क्तिः ३२३:
प्रऽचे॑तसम् । त्वा॒ । क॒वे॒ । अग्ने॑ । दू॒तम् । वरे॑ण्यम् ।
 
ह॒व्य॒ऽवाह॑म् । नि । से॒दि॒रे॒ ॥१८
 
प्रऽचेतसम् । त्वा । कवे । अग्ने । दूतम् । वरेण्यम् ।
 
हव्यऽवाहम् । नि । सेदिरे ॥१८
 
हे "कवे क्रान्तकर्मन् "अग्ने "प्रचेतसं प्रकृष्टबुद्धिं "वरेण्यं वरणीयं "दूतं देवानां "हव्यवाहं हविषां वोढारं "त्वा त्वां "नि "षेदिरे देवा निषीदन्ति ।
पङ्क्तिः ३३८:
न॒हि । मे॒ । अस्ति॑ । अघ्न्या॑ । न । स्वऽधि॑तिः । वन॑न्ऽवति ।
 
अथ॑ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥१९
 
नहि । मे । अस्ति । अघ्न्या । न । स्वऽधितिः । वनन्ऽवति ।
 
अथ । एतादृक् । भरामि । ते ॥१९
 
हे अग्ने "मे मम भार्गवस्य प्रयोगस्यर्षेः “अघ्न्या गौः । ‘अघ्न्या उस्रा' इति गोनामसु पाठात् । "नहि "अस्ति न विद्यते यस्याः पयसा आज्येन च त्वां यजेय। किंच "स्वधितिः नहि “वनन्वति काष्ठानि हन्ति यैः काष्ठैस्त्वां समिन्धीय' । "अथैतादृक् अग्निहोत्रार्थं पयसो दोग्ध्रीं गाम् इन्धनसाधनानि काष्ठानि चैतत्सर्वं "ते तुभ्यमहं "भरामि ॥
पङ्क्तिः ३५३:
यत् । अ॒ग्ने॒ । कानि॑ । कानि॑ । चि॒त् । आ । ते॒ । दारू॑णि । द॒ध्मसि॑ ।
 
ता । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥२०
 
यत् । अग्ने । कानि । कानि । चित् । आ । ते । दारूणि । दध्मसि ।
 
ता । जुषस्व । यविष्ठ्य ॥२०
 
पूर्वस्यामृच्युक्तस्यैवार्थस्य विवरणमत्र । हे “यविष्ठ्य युवतम "अग्ने तुभ्यं "यत् यदा "कानि “कानि “चित यानि कान्यपि "दारूणि काष्ठानि “आ “दध्मसि आधारयामि तदा “ता तानि अपरशुवृक्णान्यपि "जुषस्व सेवस्व । तथा च यजुर्ब्राह्मणं- न ह स्म वै पुराग्निरपरशुवृक्णं दहति तदस्मै प्रयोग एवर्षिरस्वदयद्यदग्ने यानि कानि चेति समिधमा दधात्यपरशुवृक्णमेवास्मै स्वदयति सर्वमस्मै स्वदते' (तै. सं. ५. १. १०. १) इति ॥
पङ्क्तिः ३६८:
यत् । अत्ति॑ । उ॒प॒ऽजिह्वि॑का । यत् । व॒म्रः । अ॒ति॒ऽसर्प॑ति ।
 
सर्व॑म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् ॥२१
 
यत् । अत्ति । उपऽजिह्विका । यत् । वम्रः । अतिऽसर्पति ।
 
सर्वम् । तत् । अस्तु । ते । घृतम् ॥२१
 
हे अग्ने “यत् काष्ठादिकम् "उपजिह्विका । उपजिघ्रतीत्युपजिह्विका’ । "अत्ति भक्षयति । यत् च काष्ठादिकं “वम्रः । वमत्युदकमिति वम्रः । उपजिह्विकावम्रशब्दौ यद्यपि पर्यायौ तथापि पृथगुपादानात् वम्रशब्दस्तद्विशेषे पर्यवस्यति । सोऽपि “अतिसर्पति अतिगच्छति । "तत् सर्वं "ते तव “घृतं घृतसदृशम् "अस्तु । यथा घृतं तव प्रियकरं भवति तथा प्रियकरं भवत्वित्यर्थः ॥
पङ्क्तिः ३८३:
अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चे॒त॒ । मर्त्यः॑ ।
 
अ॒ग्निम् । ई॒धे॒ । वि॒वस्व॑ऽभिः ॥२२
 
अग्निम् । इन्धानः । मनसा । धियम् । सचेत । मर्त्यः ।
 
अग्निम् । ईधे । विवस्वऽभिः ॥२२
 
“मर्त्यः मनुष्यः "अग्निमिन्धानः काष्ठैः प्रज्वलयन् "मनसा एव श्रद्दधानः "धियं कर्म "सचेत काले भजेत । "विवस्वभिः ऋत्विग्भिश्च “अग्निम् एव “ईधे प्रज्वलयति ॥ ॥ १२ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०२" इत्यस्माद् प्रतिप्राप्तम्