"ऋग्वेदः सूक्तं ४.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८:
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥४॥
अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
कया याति स्वधया को ददर्श दिवदिवः स्कम्भः समृतः पाति नाकम् ॥५॥
</span></poem>
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१३" इत्यस्माद् प्रतिप्राप्तम्