"ऋग्वेदः सूक्तं ३.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
 
}}
<poem><span style="font-size: 14pt; line-height: 200%">वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥१॥
अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३" इत्यस्माद् प्रतिप्राप्तम्