"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३८:
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् ।
 
दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥१
 
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् ।
 
दे॒वम् । मर्ता॑सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥१
 
त्वां। अग्ने। मनीषिणः। संऽराजं। चर्षणीनां ।
Line ४९ ⟶ ५३:
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।
 
गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥२
 
त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ ।
 
गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥२
 
त्वां। यज्ञेषु । ऋत्विजं। अग्ने। होतारं। ईळते।
Line ६० ⟶ ६८:
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।
 
सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥३
 
सः । घ॒ । यः । ते॒ । ददा॑शति । स॒म्ऽइधा॑ । जा॒तऽवे॑दसे ।
 
सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥३
 
सः। घ। यः । ते । ददाशति । संऽइधा। जातऽवेदसे।
Line ७१ ⟶ ८३:
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।
 
अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥४
 
सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् ।
 
अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥४
 
सः । केतुः। अध्वराणां। अग्निः । देवेभिः । आ। गमत् ।
Line ८२ ⟶ ९८:
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।
 
वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥५
 
प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् ।
 
वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥५
 
प्र। होत्रे। पूर्व्यं। वचः। अग्नये। भरत।बृहत्।
Line ९३ ⟶ ११३:
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ ।
 
म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥६
 
अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ ।
 
म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥६
 
अग्निं। वर्धंतु।नः। गिरः। यतः। जायते।उक्थ्यः ।
Line १०४ ⟶ १२८:
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज ।
 
होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥७
 
अग्ने॑ । यजि॑ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ।
 
होता॑ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति॑ । स्रिधः॑ ॥७
 
अग्ने । यजिष्ठः । अध्वरे । देवान्। देवऽयते । यज ।
Line ११५ ⟶ १४३:
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् ।
 
भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥८
 
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ।
 
भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥८
 
सः । नः । पावक । दीदिहि। द्युऽमत् । अस्मे इति । सुऽवीर्यं ।
Line १२६ ⟶ १५८:
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
 
ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥९
 
तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
 
ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥९
 
तं। त्वा । विप्राः । विपन्यवः । जागृऽवांसः । सं। इंधते ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१०" इत्यस्माद् प्रतिप्राप्तम्