"ऋग्वेदः सूक्तं ४.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३४:
तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ । सम्ऽग॑तिम् । गोः ।
 
यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् । पु॒रु॒ऽतम॑म् । व॒सु॒ऽयुम् ॥१
 
तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । पृथुऽज्रयम् । अश्विना । सम्ऽगतिम् । गोः ।
 
यः । सूर्याम् । वहति । वन्धुरऽयुः । गिर्वाहसम् । पुरुऽतमम् । वसुऽयुम् ॥१
 
हे अश्विनौ “वां युवयोः “रथं “वयं स्तोतारः “अद्य सुत्याहनि “हुवेम आह्वयामः । कीदृशं तम्। “पृथुज्रयं प्रथितवेगं “गोः गवां “संगतिं संगमयितारम् । “यः रथः “सूर्यां “वहति धारयति । “वन्धुरयुः। रथे निवासाधारभूतः काष्ठो वन्धुरं तद्वान् । “तं “गिर्वाहसं गिरां स्तुतीनां वोढारं “पुरुतमं प्रभूततमं “वसूयुं वसुमन्तम् ॥
पङ्क्तिः ४९:
यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः ।
 
यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥२
 
युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः ।
 
युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥२
 
हे “दिवो "नपाता अदित्यस्य पुत्रस्थानीयौ द्युलोकस्य वा न पातयितारौ हे अश्विनौ "युवं युवां “देवता देवते ॥ विभक्तिव्यत्ययः ॥”तां प्रसिद्धां “श्रियं शचीभिः कर्मभिः शक्तिभिर्वा "वनथः संभजेथे । यद्वा । वनतिर्दानार्थः । “युवोः युवयोः “वपुः शरीरं "पृक्षः अन्नानि सोमलक्षणानि "अभि “सचन्ते प्राप्नुवन्ति “यत् यदा “रथे "वां “वहन्ति “ककुहासः महान्तोऽश्वाः । यद्वा । स्तुतयो वां युवां रथे वहन्ति ॥
पङ्क्तिः ६४:
कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कैः ।
 
ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥३
 
कः । वाम् । अद्य । करते । रातऽहव्यः । ऊतये । वा । सुतऽपेयाय । वा । अर्कैः ।
 
ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत् ॥३
 
“कः यजमानः “अद्य “वां युवयोः “करते कुर्यात् स्तुतिम् । “अर्कैः मन्त्रैः “रातहव्यः दत्तसोमः “ऊतये “वा रक्षणाय वा “सुतपेयाय सोमपानाय “वा । “ऋतस्य उदकस्य यज्ञस्य “वा “पूर्व्याय पुराणाय “वनुषे संभजनाय हे “अश्विना अश्विनौ “नमो “येमानः नमस्कारं कुर्वाणः कः “आ “ववर्तत् आवर्तयेत् यज्ञं प्रति ॥
पङ्क्तिः ७९:
हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।
 
पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः । रत्न॑म् । वि॒ध॒ते । जना॑य ॥४
 
हिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ।
 
पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय ॥४
 
हे “पुरुभू बहु भवन्तौ नासत्यौ “इमं “यज्ञं “हिरण्ययेन “रथेन “उप "यातम् । “सोम्यस्य सोमसंबन्धिनः “मधुनः मधुररसस्य ॥ कर्मणि षष्ठ्यौ ॥ सोमरसं “पिबाथः पिबथः । “विधते परिचरते “जनाय मह्यं “रत्नं रमणीयं धनं “दधथः धारयथः । दधतेर्दानार्थस्य लेटि रूपम् ॥
पङ्क्तिः ९४:
आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ।
 
मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् । यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥५
 
आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सुऽवृता । रथेन ।
 
मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥५
 
“नः अस्मान् "अच्छ अभि प्राप्तुं “दिवः द्युलोकात् “पृथिव्याः सकाशाद्वा “आ “यातम् । केन साधनेन । “हिरण्ययेन हितरमणीयेन' “सुवृता शोभनावर्तनेन “रथेन । “वां युवाम् “अन्ये “देवयन्तः देवौ युवामिच्छन्तो यजमानाः “मा “नि “यमन् नियमनं मा कुर्वन् । “यत् यस्मात “पूर्व्या पूर्वार्हा इतरयष्टृभ्यः पूर्वभाविनी “नाभिः बन्धिका स्तुतिः "सं “ददे संबध्नाति । तस्मादायातम् ॥
पङ्क्तिः १०९:
नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ।
 
नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ळ्हासः॑ । अ॒ग्म॒न् ॥६
 
नु । नः । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ।
 
नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमीळ्हासः । अग्मन् ॥६
 
“नु क्षिप्रं "नः अस्माकं “रयिं धनं “पुरुवीरं बहुपुत्रोपेतं "बृहन्तं महान्तं हे “दस्रा अश्विनौ “मिमाथां कुरुतम् । “उभयेषु पुरुमीळ्हाजमीळ्हेषु “अस्मे अस्मासु “यत् यदा “नरः नेतार ऋत्विजः पुरुमीळ्हसंबन्धिनः “वां युवयोः “स्तोमं स्तोत्रम् “आवन् अगमन् प्राप्ताः । तथा “सधस्तुतिं सहस्तुतिम् “आजमीळ्हासः अजमीळ्हसंबन्धिनोऽपि तैः सह “अग्मन् अगमन् ॥
पङ्क्तिः १२४:
इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।
 
उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥७
 
इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।
 
उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥७
 
‘इहेह' इति गतम् ॥ ॥ २० ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४४" इत्यस्माद् प्रतिप्राप्तम्