"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०११" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य लक्ष्मीनारायण संहिता़/त्रेतासन्तानः/अध्यायः ११ पृष्ठं [[लक्ष...
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 175%">
| title = [[लक्ष्मीनारायणसंहिता]] - [[लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)|खण्डः २ (त्रेतायुगसन्तानः)]]
श्रीकृष्ण उवाच-
| author =
| translator =
| section = अध्यायः ११
| previous = [[../अध्यायः ०१०|अध्यायः ०१०]]
| next = [[../अध्यायः ०१२|अध्यायः ०१२]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 175200%">श्रीकृष्ण उवाच-
शृणु वै राधिकेऽनादिकृष्णनारायणो हरिः ।
मात्रादिपोषितो नित्यं वर्धते बालचन्द्रवत् ।। १ ।।