"ऋग्वेदः सूक्तं १०.६३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमाविवस्वतःजनिमा विवस्वतः
ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते तेधिते बरुवन्तुअधि ब्रुवन्तु नः ॥१॥
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानिवःयज्ञियानि वः
ये सथस्थ जाता अदितेरब्ध्यस परिअदितेरद्भ्यस्परि ये पर्थिव्यास्तेमपृथिव्यास्ते म इह शरुताश्रुता हवमहवम् ॥२॥
येभ्यो माता मधुमत पिन्वतेमधुमत्पिन्वते पयः पीयूषं दयौरदितिरद्रिबर्हाःद्यौरदितिरद्रिबर्हाः
उक्थशुष्मान्वृषभरान्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥३॥
उक्थशुष्मान वर्षभरान सवप्नसस्तानादित्याननु मदा सवस्तये ॥
नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः ।
 
ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥४॥
नर्चक्षसो अनिमिषन्तो अर्हणा बर्हद देवासो अम्र्तत्वमानशुः ।
सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् ।
जयोतीरथा अहिमाया अनागसो दिवो वर्ष्माणंवसते सवस्तये ॥
ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये ॥५॥
सम्राजो ये सुव्र्धो यज्ञमाययुरपरिह्व्र्ता दधिरे दिविक्षयम ।
को व सतोमंस्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयतिमनुषो षठनयति ष्ठन
ताना विवास नमसा सुव्र्क्तिभिर्महो आदित्यानदितिं सवस्तये ॥
को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥६॥
को व सतोमं राधति यं जुजोषथ विश्वे देवासो मनुषोयति षठन ।
येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः ।
को वो.अध्वरं तुविजाता अरं करद यो नःपर्षदत्यंहः सवस्तये ॥
त आदित्या अभयं शर्म यछतयच्छत सुगा नःकर्तनः कर्त सुपथा सवस्तयेस्वस्तये ॥७॥
 
य ईशिरे भुवनस्य परचेतसोप्रचेतसो विश्वस्य सथातुर्जगतश्चमन्तवःस्थातुर्जगतश्च मन्तवः
येभ्यो होत्रां परथमामायेजे मनुः समिद्धाग्निर्मनसासप्त होत्र्भिः ।
ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥८॥
त आदित्या अभयं शर्म यछत सुगा नःकर्त सुपथा सवस्तये ॥
भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम् ।
य ईशिरे भुवनस्य परचेतसो विश्वस्य सथातुर्जगतश्चमन्तवः ।
अग्निं मित्रं वरुणं सातये भगन्द्यावाप्र्थिवीभगं द्यावापृथिवी मरुतः सवस्तयेस्वस्तये ॥९॥
ते नः कर्तादक्र्तादेनसस पर्यद्या देवासःपिप्र्ता सवस्तये ॥
सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
भरेष्विन्द्रं सुहवं हवामहे.अंहोमुचं सुक्र्तन्दैव्यं जनम ।
दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥१०॥
अग्निं मित्रं वरुणं सातये भगन्द्यावाप्र्थिवी मरुतः सवस्तये ॥
विश्वे यजत्रा अधि वोचतोतये तरायध्वंत्रायध्वं नो दुरेवायाभिह्रुतःदुरेवाया अभिह्रुतः
 
सत्यया वो देवहूत्या हुवेम शर्ण्वतोशृण्वतो देवावसेदेवा सवस्तयेअवसे स्वस्तये ॥११॥
सुत्रामाणं पर्थिवीं दयामनेहसं सुशर्माणमदितिंसुप्रणीतिम ।
दैवीं नावं सवरित्रामनागसमस्रवन्तीमा रुहेमा सवस्तये ॥
विश्वे यजत्रा अधि वोचतोतये तरायध्वं नो दुरेवायाभिह्रुतः ।
सत्यया वो देवहूत्या हुवेम शर्ण्वतो देवावसे सवस्तये ॥
अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः ।
आरे देवा दवेषोद्वेषो अस्मद युयोतनोरुअस्मद्युयोतनोरु णः शर्मयछताशर्म यच्छता सवस्तयेस्वस्तये ॥१२॥
अरिष्टः स मर्तो विश्व एधते परप्र परजाभिर्जायतेधर्मणसप्रजाभिर्जायते परिधर्मणस्परि
 
यमादित्यासो नयथा सुनीतिभिरतिविश्वानिसुनीतिभिरति विश्वानि दुरिता सवस्तयेस्वस्तये ॥१३॥
अरिष्टः स मर्तो विश्व एधते पर परजाभिर्जायतेधर्मणस परि ।
यं देवासो.अवथदेवासोऽवथ वाजसातौ यं शूरसाता मरुतो हितेधनेहिते धने
यमादित्यासो नयथा सुनीतिभिरतिविश्वानि दुरिता सवस्तये ॥
प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥१४॥
यं देवासो.अवथ वाजसातौ यं शूरसाता मरुतो हितेधने ।
स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।
परातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमारुहेमा सवस्तये ॥
सवस्तिस्वस्ति नः पुत्रक्र्थेषुपुत्रकृथेषु योनिषु सवस्तिस्वस्ति राये मरुतो दधातन ॥१५॥
सवस्ति नः पथ्यासु धन्वसु सवस्त्यप्सु वर्जने सवर्वति ।
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
सवस्ति नः पुत्रक्र्थेषु योनिषु सवस्ति राये मरुतो दधातन ॥
सा नो अमा सो अरणे नि पातु सवावेशास्वावेशा भवतुदेवगोपाभवतु देवगोपा ॥१६॥
एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेनदिव्यो गयेन ॥१७॥
 
सवस्तिरिद धि परपथे शरेष्ठा रेक्णस्वत्यभि यावाममेति ।
सा नो अमा सो अरणे नि पातु सवावेशा भवतुदेवगोपा ॥
एवा पलतेः सूनुरवीव्र्धद वो विश्व आदित्या अदितेमनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्योगयेन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६३" इत्यस्माद् प्रतिप्राप्तम्