"ऋग्वेदः सूक्तं १०.६४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
कथा देवानां कतमस्य यामनि सुमन्तु नाम शर्ण्वताम्मनामहे |
को मर्ळाति कतमो नो मयस करत कतम ऊती अभ्या ववर्तति ||
करतूयन्ति करतवो हर्त्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः |
न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयंसत ||
नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा |
सूर्यामासा चन्द्रमसा यमं दिवि तरितंवातमुषसमक्तुमश्विना ||
 
कथा कविस्तुवीरवान कया गिरा बर्हस्पतिर्वाव्र्धतेसुव्र्क्तिभिः |
अज एकपात सुहवेभिरकवभिरहिः शर्णोतुबुध्न्यो हवीमनि ||
दक्षस्य वादिते जन्मनि वरते राजाना मित्रावरुणाविवाससि |
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषु जन्मसु ||
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शर्ण्वन्तु वाजिनोमितद्रवः |
सहस्रसा मेधसाताविव तमना महो येधनं समिथेषु जभ्रिरे ||
 
पर वो वायुं रथयुजं पुरन्धिं सतोमैः कर्णुध्वंसख्याय पूषणम |
ते हि देवस्य सवितुः सवीमनिक्रतुं सचन्ते सचितः सचेतसः ||
तरिः सप्त सस्रा नद्यो महीरपो वनस्पतीन पर्वतानग्निमूतये |
कर्शानुमस्तॄन तिष्यं सधस्थ आ रुद्रंरुद्रेषु रुद्रियं हवामहे ||
सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीः |
देवीरापो मातरः सूदयित्न्वो घर्तवत पयोमधुमन नो अर्चत ||
 
उत माता बर्हद्दिवा शर्णोतु नस्त्वष्टा देवेभिर्जनिभिःपिता वचः |
रभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सः शशमानस्य पातु नः ||
रण्वः सन्द्र्ष्टौ पितुमानिव कषयो भद्रा रुद्राणाम्मरुतामुपस्तुतिः |
गोभिः षयाम यशसो जनेष्वा सदादेवास इळया सचेमहि ||
यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम |
तां पीपयत पयसेव धेनुं कुविद गिरो अधि रथेवहाथ ||
 
कुविदङग परति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथ |
नाभा यत्र परथमं संनशामहे तत्रजामित्वमदितिर्दधातु नः ||
ते हि दयावाप्र्थिवी मातरा मही देवी देवाञ जन्मनायज्ञिये इतः |
उभे बिभ्र्त उभयं भरीमभिः पुरूरेतांसि पित्र्भिश्च सिञ्चतः ||
वि षा होत्रा विश्वमश्नोति वार्यं बर्हस्पतिररमतिःपनीयसी |
गरावा यत्र मधुषुदुच्यते बर्हदवीवशन्तमतिभिर्मनीषिणः ||
 
एवा कविस्तुवीरवान रतज्ञा दरविणस्युर्द्रविणसश्चकानः |
उक्थेभिरत्र मतिभिश्च विप्रो.अपीपयद गयोदिव्यानि जन्म ||
एवा पलतेः सूनुर... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६४" इत्यस्माद् प्रतिप्राप्तम्