"आर्षेयकल्पः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
कॢप्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ४-१०-२
</span></poem>
 
{{भाष्यम्|
 
208
 
चतुर्थोऽध्यायः
 
एकाहः
 
सौमिकचातुर्मास्यानि-वैश्वदेवम्
 
त्रिवृदग्निष्टोमो वैश्वदेवस्य लोकः (तां० ब्रा० १७.१३) इत्यनु-वाकेन सौमिकचातुर्मास्यानि सप्तसुत्याविहितानि । तत्र वैश्वदेवस्य फाल्गुन्यां पौर्णमास्यां दक्षिणम् । तस्य यजनीयेऽहनि सुत्या विहिता । वरुणप्रघासस्य द्विदिवसस्योत्तरमहराषाढ्यां यजनीयेऽहनि यथा स्यात्तयोपक्रमः । साकमेधत्रिरात्रस्योत्तरमहः कार्तिक्यां पौर्णमास्यां यथा स्यात्तथोपक्रमः । पुनः फाल्गुन्यां पौर्णमास्यां शुनासीर्यस्य दीक्षा । तस्य यजनीयेऽहनि सुत्या । तस्यापि द्वयहीनत्वात् । तथा च सूत्रम्- फाल्गुन्यां पौर्णमास्यां चातुर्मास्यान्यारभेत (ला० श्रौ० सू० ८.८.४३) इत्यादि । तत्र वैश्वदेवस्थानीयं त्रिवृदग्निष्टोममाह- अग्न आयूंषि पवसे (सा० १५१८) उपास्मै गायता नरः (सा० ७६३) उपोषु जातमप्तुरम् (सा० ७६२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६ ५७-९) ।। १ ।।
 
इति बहिष्पवमानम् ।।
 
209
 
एकाहः-वैश्वदेवम् [ अ. ४. ख. १]
 
उत्तमौ तृचौ । एकर्चा इतरे । उत्तमौ तृचौ बहिष्पवमाने साहस्रोत्तमे चातुर्मास्येषु (ला०श्रौ०सू० ६. ३.७) इति वचनात् ।। १ ।। शग्ध्यूषु शचीपते ( सा० १५७९-८०) इत्यभीवर्तो ब्रह्मसाम (ऊ० ११.२.६) ।। २ ।।
समानमितरं बृहस्पतिसवेन सस्तोमम् ।। ३ ।।
इति । अग्न -आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रमामहीयवं (ऊ० १. १. १) जराबोधीय-( ऊ० ११. १. १४)मिति सामतृचः । पुनानः सोम धारये-(सा० ६७५-६)ति यौधाजयं (ऊ ० १. १.३) तिसृषु । औशनम् (ऊ० १. १. ४) अन्त्यम् ।। रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १. ५) च । शग्ध्यूष्वि-(सा० १५७९-८० )ति अभीवर्तः । स्वासु कालेय(ऊ० १. १. ७)मिति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१ ति गायत्रसंहिते (ऊ० १. १.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-पौष्कले (ऊ० १ .१ .९-१ ०) । पुरोजिती-(सा० ६९७ -९)ति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । काव-वर्जमेकर्चाः ।। यज्ञायज्ञीय(ऊ० १.१.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् ।। ३ ।। इति वैश्वदेवम् ।। १ ।।
 
210
 
वारुणप्रघासिकम्-प्रथममहः
वरुणप्रघासानां लोके द्विदिवः (तां० ब्रा० १७. १३ .७) इत्युक्तस्य प्रथममहराह --
इमं मे वरुण श्रुधी हवम् (सा० १५८५) । उपास्मै गायता नरः (सा० ७६३) उपोषु जातमप्तुरम् (सा० ७६२) पवमानस्य ते वयं (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५ ७-८) ।। १ ।।
 
इति बहिष्पवमानम् ।।
अत्रापि पूर्ववदुत्तमौ तृचौ । शिष्टा एकर्चाः । आद्याया वरुणो देवता । । १ ।।
संहितस्य लोके हाविष्कृतम् (ऊ० ११. २.७) । जनुषैकर्चयोः (सा० ७७२-७३) सफ-(ऊ० १. २.१५) पौष्कले (ऊ० ९. २.२) । श्यावाश्वस्यौदलम् (ऊ० १०. १. ३) ।। २ ।।
समानमितरं ज्योतिष्टोमेन ।। ३ ।
इति । अग्न-आ नो-मित्रायाहीन्द्रग्नी -(सा० ६ ६०-७१ त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सोम धारये(सा० ६७५-६ ति रौरवयौधाजये (ऊ ० १. १. २-३) । औशन-( ऊ ० १. १. ४)मन्त्यम् ।।
रथन्तरं ( र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधस (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७ )चेति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठये (सा० ६८९ -९१)ति गायत्र-हाविष्कृते ( ऊ० ११. २.७) । अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इत्येकर्चयोः सफ-(ऊ० १. २. १५)
 
211
 
एकाहः-वारुणप्रघासिकम् [ अ. ४. ख. ३
 
पौष्कले ( ऊ० ९. २.२) । पुरोजिती-(सा० ६९७-९)त्यौदलं (ऊ० १०.१. ३) प्रथमायाम् । आन्धीगवं ( ऊ० १.१. १२) तिसृषु । काव-(ऊ० १. १. १३ )मन्त्यम् ।। यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम ।। ३ ।।
स्तोमक्लृप्तिमाह-
त्रिवृद्बहिष्पवमानम् । पञ्चदशमितरं सर्वम् ।। ४ ।।
इति ।। ४ ।।
इति वारुणप्रघासिक प्रथममहः ।। २ ।।
वारुणप्रघासिकम-द्वितीयमहः
अथ द्वितीयमहराह-
कया त्वं न ऊत्या ( सा० १५८६) पवस्व वाचो अग्रियः (सा० ७७५) पवस्वेन्दो वृषा सुतो ( सा० ७७८) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना सा० ७८४-६) ।। १ ।।
इति बहिष्पवमानम् ।।
पूर्ववदन्त्यौ तृचौ । एकर्चा इतरे । आद्याया अग्निर्देवता ।। १ ।। अग्निं दूतं वृणीमहे (सा० ७९०-८; ८००-२) इत्याज्यानि ।।२।। अग्निं दूतम् (सा० ७९०-२) मित्रं वयम् ( सा० ७९३-५)
 
212
 
इन्द्रमिद्गा (सा० ७९६ -७९९) चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ८०० - २ )त्याज्यानीत्यर्थः । चतुर्ऋचेऽन्त्यामुद्धरेत् ।। २ ।।
अस्य प्रत्नामनु द्युतम् ( सा० ७५५ -७) इति गायत्रं च हाविष्मतं (ऊ० ११. २.८) च । परीतो षिञ्चता सुतम् (सा० १३१३ -५) इति समन्तं (ऊ० ९. १. ३) च दैर्घश्रवसं (ऊ० ५. २. ४) चायास्ये (ऊ० ६. १. ४-५) । अयं सोम (सा० १४७१ -३) इति पार्थम् ( ऊ० ९. २. ५) अन्त्यम् । । ३ ।।
[ इति माध्यंदिनः पवमानः । ।
समन्तमाद्यायाम् । त्रिणधनमध्यास्यायाम् ।। ३ ।।
बृहच्च (र० १. १. ५) वामदेव्यं च ( ऊ० १. १. ५) त्रैशोकं (पद ० २. २. १३) च वैखानसं (ऊ० ६. १ .९) च ।। ४ ।। इति पृष्ठानि ।।
त्रैशोकस्यातिजगती छन्दः ।। ४ ।।
यस्ते मदो वरेण्य (सा ० ८१५ -७) इति गायत्र-संहिते (ऊ० ११. २. ९) । पवस्वेन्द्रमच्छे (सा० ६९२-६ ति सत्रासाहीय- ( ऊ० ९. २. ७) श्रुध्ये ( ऊ० ९. १. २०) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति श्यावाश्व-(ऊ ० ११. २. १०) क्रौञ्चे (ऊ० २. १. ९) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः ।। ५ ।।
[ इत्यार्भवः पवमानः । ।]
सत्रासाहीयश्रुध्ये एकर्चे ।। ५ ।।
यज्ञायज्ञीयमग्निटोमसाम (ऊ० १. १. १४) ।। ६ ।।
 
213
 
एकाहः -साकमेधः [अ. ४. ख. ४]
 
साकम (ऊ० १. १. १५) सौभरम् (ऊ० १. १. १६) आष्टादंष्ट्रम् (ऊ० १. १. १२) ।। ७ ।।
इत्युक्थानि ।।
पूर्वं सकृदुक्थ (उप०ग्र० ४.४) इत्युपग्रन्थवचनात् ।। ७ ।।
स्तोमक्लृप्तिमाह-
त्रिवृद्बहिष्पवमानम् । पञ्चदश होतुराज्यम । सप्तदशमितरं सर्वम् ।। ८ ।।
इति ।। ८ ।।
इति वारुणप्रघासिकं द्वितीयमहः ।। ३ ।
साकमेधस्य प्रथममहः
साकमेधानां लोके त्रिरात्रम् (तां० ब्रा० १७. १३. १२) इत्युक्तस्य त्रिरात्रस्य प्रथममहराह-
उप त्वा जामयो गिरः ( सा० १५७०) उपास्मै गायता नर ( सा० ७६३) उपोषु जातमप्तुरम् ( सा० ७६२) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अन्त्यौ तृचौ । शिष्टा एकर्चाः । आद्याया अग्निर्देवता ।। १ ।।
अग्न आयाहि वीतये (सा० ६६०-७१) इत्याज्यानि ।। २ ।। प्र सोमासो विपश्चितः ( सा० ७६४-६) इति गायत्रम् आश्वम् (ऊ० ६.२.१२) आशुभार्गवम् (ऊ० ११.२.११) प्र सोम देववीतये ( सा० ७६७-८) इति पज्रं ( ऊ० ६.२.१३) गौङ्गवं (ऊ०
 
214
 
११. १. १७) यौधाजयम् (ऊ० १. २. १३) औशनम् (ऊ० १. १. ४) अन्त्यम । ३ ।।
[ इति माध्यंदिनः पवमानः
रथन्तरं च (र १ .१ .१) वामदेव्यं च (ऊ० १. १.५) । इन्द्रमिद्देवतातये (सा० १५८७-८ ) इति यौक्तस्रुचं (ऊ० ११. २. १२) स्वासु कालेयम् (ऊ० १. १.७) ।। ४ ।। इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१ )ति गायत्रं च स्वाशिरं चार्कः (र० ३. १.२) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ( ऊ० १. १.९ )पौष्कले ( ऊ० १. १. १०) । प्र-सुन्वानायान्धस (सा० १३८६-८) इत्यौदल-( ऊ० ११. २. ३) साध्रे( ऊ० ६. २.२०) । औदल-( ऊ ० ११.२.३) गौतमे वा ( ऊ ० ११. २. ३) । कावम् ( ऊ० १. १. ३) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (फ० १. १ . १४) । ६ ।।
त्रिवृद् बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशम् इतरं सर्वम ।। ७ ।।
इति साकमेधस्य प्रथममहः ।। ४ ।।
साकमेधस्य द्वितीयमहः
इन्द्रायेन्दो मरुत्वते (सा० १०७६) पवस्व वाचो अग्रियः (सा० ७७५) पवस्वेन्दो वृषा सुतो ( सा० ७७८) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) । १ ।।
इति बहिष्पवमानम् ।।
 
215
 
एकाहः-साकमेधः [ अ. ४. ख. ५]
 
उत्तमौ तृचौ । एकर्चा इतरे ।। १ । ।
अग्निं दूतं वृणीमहे (सा० ७९०-८; ८००-२) इत्याज्यानि ।।२ ।। वृषा पवस्व धारये( सा० ८०३ -५) ति गायत्रं च यौक्ताश्वं चा- (ऊ० ७. १. २ )जिगं च ( ऊ० ११. १. १४) स्वारं च सौपर्णं (ऊ० ११. २. १५) । पुनानः सोम धारये-(सा ० ६७५ -६) ति समन्तं च ( ऊ० ६. २. २) दैर्घश्रवसं चा- (ऊ० ११. २. १६)यास्ये (ऊ० १. २. २०) । वृषा शोण (सा० ८०६ -८) इति पार्थम् (ऊ० ७. १. ४) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमान । ।]
बृहच्च (र० १. १. ५) वामदेव्यं च (ऊ ० १. १. ५) श्यैतं च (ऊ० २. १. ३) माधुच्छन्दसं च (ऊ० २. १. ४) ।। ४ ।। इति पृष्ठानि
यस्ते मदो वरेण्य ( सा० ८१५ -७) इति गायत्रम् अग्नेरर्कः (र० १. २. १) सुरूपं (ऊ० ११. २. १७) । त्वं ह्यङ्ग (सा० ९३८-९) पवस्व देववीतये ( सा० १३२६ -८) इति शङ्कु-(ऊ० ११. २. १८) सुज्ञाने (ऊ ० ११. २. १९) । अयं पूषा रयिर्भगः (सा० ८१८-२०) इत्यासितं (ऊ० ११.२. २०) क्रौञ्चं (ऊ० २. १. ९) भर्गः (र० ३. १. २) । वृषा मतीनां पवते (सा ० ८२१ -३) इति यामम् (ऊ० २. १. १०) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः । ।]
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ६ ।। साकमश्वं ( ऊ ० १. १. ५) सौभरम् ( ऊ ० १. १. १६) उद्वंशीयम् (ऊ० ६. १. ८) ।। ७ ।।
इत्युक्थानि ।।
 
216
 
त्रिवृद् बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । त्रिणवमितरं सर्वम् ।। ८ ।। हति ।।
इति साकमेधस्य द्वितीयमहः ।। ५ । ।
साकमेधस्य तृतीयमहः
तृतीयमहराह-
विश्वकर्मन् हविषा वावृधानो ( सा० १५८९) दविद्युतत्या रुचै- ( सा० ६५४ )ते असृग्रमिन्दवो ( सा ८३०) राजा मेधाभिरीयते ( सा० ८३३-५) इषे पवस्व धारया (सा० ८४१-३) ।। १ ।।
इति बहिष्पवमानम् ।।
उत्तमौ तृचौ । शिष्टा एकर्चाः । आद्यायास्त्रिष्टुप् छन्दो विश्वकर्मा देवता । अत्र निदानम्-त्रिष्टुभं वैश्वकर्मणिकं करोति न हि गायत्री विद्यते ( नि० सू० ७.३) इति ।। १ ।।
होता देवो अमर्त्य (सा० १४७७-९) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसी-(सा० १२२२-४)यं वामस्य मन्मन (सा० ९१६-८) ।। २ ।।
इत्याज्यानि ।।
उच्चा ते जातमन्धसः ( सा. ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) जराबोधीयं (ऊ० ११ .१. १४)चर्षभश्च पवमानो (ऊ० १२. १. १) गौषूक्तम् (ऊ० १२. १. २) । अभिसोमास आयव (सा० ८५६-८) इति पौरुमद्ग ( ऊ० २. १. १४) च गौतमं (ऊ० २. १. १५) चान्तरिक्षं च (र० १. १६) मैधातिथं (ऊ. ९.३.६)
 
217
 
एकाहः-साकमेधः [ अ. ४. ख. ६]
 
चोत्सेधः ( ऊ० १२. १.३) । तिस्रो वाच (सा०८५९-६१) इत्यङ्गिरसां संक्रोशोऽ-(ऊ० २. १.१७)न्त्यः ।। ३।। [ इति माध्यंदिनः पवमानः ।।]
रथन्तरं च (र० १. १.१) वामदेव्यं च ( ऊ० १. १.५) श्रायन्तीयं च (ऊ० ५. २.९) रौरवं च (ऊ० १.१.२) ।। ४ ।। इति पृष्ठानि ।।
परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं संहितं (ऊ० ९. २.६) वारवन्तीयम् (ऊ० १२. १.४) । स सुन्वे यो वसूनां (सा० १०९ ६-७) प्राणा शिशुर्भहीनाम् ( सा० १०१३-५) इति दीर्घ (ऊ० ३.२.११ )श्रुध्ये ( ऊ० १२.१.५) । पुरोजिती वो अन्धसः (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १. १.२ )न्धीगवे ( ऊ० १. १.१२) निषेधः (ऊ० १२. १.६) च । परि प्र धन्वे-(सा० १३६७- ९) ति वाजदावर्योऽ-(ऊ० १२.१ .७)या रुचे-(सा० १५९० -२)ति नित्यवत्साः (र० ३.१. १२) धर्ता दिवः (सा० १३२८-३०) इति दीर्घतमसोऽर्कोऽ-( र० ३.१. १०)न्त्यः ।। ५ ।।
[ इत्यार्भवः पवमानः । ।]
परि प्र धन्वेति द्विपदा छन्दः । अया रुचेत्यष्टिः ।। ५ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।
प्र मंहिष्ठीयं ( ऊ० २.२.५) हारिवर्णं ( ऊ० २.२.६) नार्मेधम् (ऊ० १. १. १७) ।। ७ ।।
इत्युक्थानि ।।
 
218
 
गौरीवितं षोडशिसाम (ऊ० ३. १. २) ।
रात्रिः संधिः ।। ८ ।।
स्तोमक्लृप्तिमाह--
त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । त्रिणवमच्छावाकस्य त्रयस्त्रिंश-मितरम् । साग्निष्टोमसामैकविंशान्युक्थानि षोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत् संधिः ।। ९ ।।
इति ।। ९ ।।
इति साकमेधस्य तृतीयमहः । । ६ ।।
 
शुनासीर्यम्
शुनसीर्यस्य लोके ज्योतिष्टोमोऽग्निष्टोमः ( तां०ब्रा० १७.१३.१५) इत्युक्तं शुनासीर्यमाह-
क्लृप्तो ज्योतिष्टोम शुनासीर्यस्य लोके ।। १ ।।
इति । ज्योतिष्टोमोऽग्निष्टोमः । धूर्ज्योतिर्विश्वारूपा न सन्ति । शेषं प्रकृतिवत् । यदाग्निहोत्रं जुहोती-( तां० ब्रा ० १७. १४) त्यनुवाकश्चातुर्मास्यानां स्तुत्यर्थम् ।।
 
इति शुनासीर्यम् ।। ७ ।।
समाप्तानि चातुर्मास्यानि । । ७ ।।
 
219
 
एकाहः-उपहव्यः [ अ. ४ ख. ८]
 
उपहव्यः
अथ सप्तदशाः षट् । तेषां प्रथम उपहव्यः सप्तदशोऽग्निष्टोमो देवाश्चासुराश्च (तां० ब्रा० १८. १.) इत्यनुवाकेनोक्तः । तत्र श्रूयते सोऽनिरुक्तमाहरत् ( तां० ब्रा० १८.१.३) इति । तदनिरुक्तत्वं सूत्रकारेण प्रदर्शितम् । उपहव्ये देवतानामधेयानि परोक्षं ब्रूयुः स्वस्थानासु । प्रत्यक्षम् अस्वस्थानासु । देवशब्दं सर्वत्र वर्जयेयु (ला० श्रौ० सू० ८.९. १३। इति । अत्रोपहव्यग्रहणमनिरुक्तविधेरुप- लक्षणम् । तस्मिन् स्वस्थानानां देवतानां नामधेयानि परोक्षं ब्रूयुः । अस्वस्थानानां प्रत्यक्षम् । देवशब्दं सर्वत्र स्वस्थानासु अस्वस्थानासु च वर्जयेयुरिति । प्राकृतेन प्रकारेण या प्राप्ता यत्र देवता । स्वस्थानं(ना? )सोच्यते तत्र ह्यस्वस्थाना ततोऽपरा ।।
तत्र कस्य देवतानामधेयस्य केन शब्देन परोक्षं कर्तव्यमित्यपेक्षायामुक्तम्-होता देवो मही मित्रस्येत्येते होता यज्ञे मही यज्ञस्येति ब्रूयुरिति इन्दुरित्यत्र सोमम् (ला०श्रौ०सू० ८.९. ४) इति । होतुराज्ये अग्नेः स्वस्थानत्वात् होता देवो अमर्त्य (सा०
 
220
 
१४७७) इत्यग्निवाचिनो देवशब्दस्य स्थाने यज्ञ इति ब्रूयुः । मैत्रावरुणाज्ये मित्रस्य स्वस्थानत्वात् महां मित्रस्य साधय इत्यत्र मित्रस्येत्यपोह्य यज्ञस्येति वक्तव्यम् । पवमाने स्वस्थानत्वात् सोमो य उत्तमं हविर् (सा० १३१३) इत्यत्र सुषाव सोममद्रिभिर (सा० १३१३) इत्यत्र च सोमशब्दस्थाने इन्दु-शब्दः प्रयोक्तव्यः । एवमृधक् सोम स्वस्तये (सा० ६५६) इत्यादिषु च । परिस्वानश्चक्षसे देवमादनः (सा० १३१५) इत्यत्र देवनामस्वस्थानेऽपि देवशब्दस्य विश्वशब्देन पारोक्ष्यं कार्यम् । विश्व इति देवान् (ला० श्रौ. सू० १. ४. ५) इति वचनात् । देवतान्तराणां तु कल्पकारविहितास्वृक्षु परोक्षाण्येव नामधेयानि । यज्ञायज्ञीये पुनरग्निशब्दस्य पारोक्ष्यं न कर्तव्यम् । स उत्तमे स्तोत्रे देवो वो द्रविणोदा (सा० १५१३) इति देवानभिपर्यावर्तत (तां० ब्रा० १८.१.४) इति ब्राह्मणेनोक्तस्तोत्रे देवशब्दप्रयोगाभ्यनु-ज्ञानात् लिङ्गात् संसदामयने त्वनिरुक्तस्य त्रयस्त्रिंशस्य बहिष्पवमाने स वायुमिन्द्रमश्विन (सा० ११३४) इत्यत्रेन्द्र-वाय्वादीनामस्वस्थानत्वात् पारोक्ष्यं न कार्यम् । वाजपेये तमीडिष्व यो अर्चिष (सा० ११४९) इति यदैन्द्राग्नमाज्यं तत्रेन्द्राग्नी-शब्दयोरनिरुक्तगाने नैव पारोक्ष्यं सिद्धम् । ऋग्जपे तु स्तोत्राङ्ग- भूतं पारोक्ष्यं कार्यमेव । स्तोत्रं सामविषयं हीदम् । अत एव
 
221
 
एकाहः-उपहव्यः [ अ. ४. ख. ८]
 
परिसामसु न भवति । तस्मात् पारोक्ष्यविषये न किञ्चिद्वक्तव्यम-
वशिष्यते इति सूत्रकारस्याभिप्रायः । सुब्रह्मण्यायास्तु देवताह्वानार्थ- त्वेन स्तोत्रवत्प्राधान्यात् तत्र पारोक्ष्यं स्यादेव । तथा चोक्तम्- इन्द्रं शक्रेति ब्रूयात् । विश्व इति देवाननिरुक्तेषु (ला.श्रौ. १ ४.५) इति ।।
स्तोमक्लृप्तिमाह-
पवस्वेन्दो वृषा सुत (सा० ७७८-८० ) एते असृग्रमिन्दवः (सा. ८३०-२) उत नो गोषणिं धियम् (सा० १५९३) शशमानस्य वा नरः (सा. १५९४) उप नः सूनवो गिरः (सा० १५९५) उत्ते शुष्मास ईरते (सा. १२०५- ९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
उत नो गोषणिं धियमित्यादयस्त्रय एकर्चाः । तेषां क्रमेण मरुतः पूषा विश्वेदेवा इति देवताः । तथा च निदानम्- अथ खल्वाह मारुती भवति पौषी भवति वैश्वदेवी भवतीति । तेनो विद्यादेतद्देवत्या इमा भवन्तीत्येतद्देवेषु सूक्तेषु समाम्नाता (नि. सू. ७. ४) इति ।। १ ।। होता देवो अमर्त्यः (सा० १४७७-९) प्र वां महि द्यवि (सा० १५९६-८) अयमु ते समतसि (सा० १५९९- १६०१) गाव उप वदावटे (सा० १६०२-४) ।। २ ।।
इत्याज्यानि ।।
 
222
 
पवमानस्य जिघ्नतः ( सा० १३१०-२) इति गायत्रं चामहीयवं च (ऊ. १२. १. ८) परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं च (ऊ० ९. १. ३) दैर्घश्रवसं च (ऊ० ५. २.४) बार्हदुक्थं च ( ऊ० ९. ३. ७) यौधाजयं च (ऊ. ७.२.५) । साकमुक्ष (सा० १४१८-२०) इति पार्थम् (ऊ० १२ १. ९) अन्त्यम् ।। ३ ।।
[ इति माध्यंदिनः पवमानः ।।]
समन्तं प्रथमायाम् । यौधाजयमध्यास्यायाम् ।। ३ ।।
मा भेम मा श्रमिष्मे-( सा० १६०५-१० )ति बृहत् (र० ३. १. १३) स्वासु वामदेव्यम् (ऊ ० १. १. ५) । इमा उ त्वा पुरूवसो (सा० १६०७-८) यस्यायं विश्व आर्य (सा० १६०९- १०) इति श्यैतं च (ऊ० १२. १. १०) कालेयं च (ऊ० १२. १. ११) ।। ४ ।।
इति पृष्ठानि ।।
पवमानो अजीजनद् ( सा० ८८९ -९ १) इति गायत्र- संहिते (त्र. १२. १. १२) । आ सोता परिषिञ्चत (सा. १३९४-५) गोमन्न इन्द्रो अश्ववद् (सा० १६११-३) इति सफ(ऊ० १२.१. १३ )श्रुध्ये (ऊ० १२.१. १४) । अभी नो वाजसातमम् ( सा० १२३८-४०) इति श्यावाश्वा(ऊ० १२.१. १५ )न्धीगवे (ऊ. १२. १. १६) । अञ्जत ( सा० १६१४-६) इति कावम् (ऊ. १२.१. १७) अन्त्यम् ।। ५ ।।
[ इत्यार्भवः पवमानः ।।]
सफश्रुध्ये एकर्चे ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ. १. १. १४) ।। ६ ।।
सर्वोऽयमुपहव्यः सप्तदशः । सर्वे सप्तदशा इति वक्ष्यति ।। ६ ।। इति उपहव्यः ।। ८ ।।
 
223
 
एकाहः-ऋतपेयः [ अ. ४. ख. ९]
 
ऋतपेयः
 
द्वितीयः ऋतपेयः ।
सप्तदशोऽग्निष्टोमस्तस्य द्वादश दीक्षोपसद ( तां० ब्रा० १८.२) - इत्यनुवाकोक्तः । तत्र सूत्रम् - ऋतपेये तस्य द्वादश दीक्षोपसद ( ला० श्रौ० ८.९. ७) इत्यादि ।
अथ कल्पः - द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानम् ।। १ ।।
बार्हदुक्थस्य लोक आष्टादंष्ट्रम् (ऊ० १२.१ .८) । मौक्षस्य
हाविष्मतम् ( ऊ० २. १.५) । श्रुध्यस्य सुज्ञानम् ऊ० २. १. ७) ।। २ ।।
ऊद्धरत्युक्थानि । ३ ।। ० समानमितरं गवैकाहिकेन ।। ४ ।।
इति । पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतो
(सा० ७७८-८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) उत्ते शुष्मास ईरते
(सा० १२०५-९) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।। अग्निं दूतम् (सा० ७९०-२) मित्रं वयम् ( सा० ७९३-५) इन्द्रमिद्गा ( सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्ने( सा० ८०० -२) त्याज्यानि । चतुर्ऋचस्य तृतीयामुद्धरेत् । तृतीयां सर्वस्वारस्वरसाम्नो-(ला० श्रौ० ६. ४. ११)रिति। वचनात् । अत्र च स्वरसाम्नो निर्देशात् । धिष्ण्योपस्थानं कृत्वा सदःप्रसर्पणकाले ऋतमुक्त्वा प्रसर्पेयुः । इयं भूमिरसावादित्य उदेता प्रातरादित्य इति सोमभक्षणकाले चैतदुक्त्वा प्रकृतमन्त्रेण भक्षणम् ।।
 
224
 
अस्य प्रत्नामनु द्युतम् (सा० ७५ ५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम्( सा० १०१३-५) मिति समन्तं च (ऊ० ९. १.३) दैर्घश्रवसं ( ऊ० ५. २.४) च आष्टादंष्ट्रं (ऊ० १२. १. १८) च यौधाजयम् (ऊ० ७.२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९. २.५ अन्त्यम् । समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।
बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १.१. ५) च श्यैतं (ऊ० ९. १. १९) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि ।।
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २.१.५) च । पवस्वेन्द्रमच्छे (सा० ६९२-६) ति सफ- ( ऊ० १.१. ९ )सुज्ञाने ( ऊ० २.१.७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १.१.११ )न्धीगवे (ऊ० १.१. १२) । सूर्यवतीषु काव-(सा० १३७०-२; ऊ० ९. २. १ १)मन्त्यम् । सफसुज्ञाने एकर्चे ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) । सर्वः सप्तदशः ।।
इति ऋतपेयः ।। ९ ।।
 
दूणाशः
तृतीयो दूणाशः । सप्तदशोऽग्निष्टोमस्तस्य दीक्षणीयायामिष्टौ- (तां- ब्रा० १८.३) इत्यनुवाकेनोक्तः । तस्य कल्पः-
एते असृग्रमिन्दवः (सा० ८३०-१) उत्ते शुष्मास ईरते (सा० १२०५-९) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे ।। १ ।।
 
225
 
एकाहः-दूणाशः [ अ. ४. ख. १७]
 
स्वासु श्यैतम् (सा० ८११-२; ऊ० २.१. ३) ।। २ ।।
समानमितरं प्रथमेन साहस्रेण ।। ३ ।।
इति । पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः (सा० ८३०-१) उत्ते शुष्मास ईरते ( सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९ ) इति बहिष्पवमानम् ।।
अग्न आयाहि वीतये ( सा० ६६०-२) मित्रं वयं हवामहे (सा० ७९३-५) इन्द्रमिद्गाथिनो बृहद् (सा० ७९६-९) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ।।
अस्य प्रत्ना ( सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) समन्तं ( ऊ० ९. १. ३) च रथन्तरं ( र० २.२.६) च
दैर्घश्रवसं ( ऊ० ५.२.४) च यौधाजयं ( उ० ७.२.५) च । अयं सोम (सा० १४७१-३) हति पार्थम् (ऊ. ९, २.५) अन्त्यम् ।। समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् । बृहच्च (र० १.१ . ५) वामदेव्यं ( ऊ० १.१.५) च श्यैतं (ऊ० १०.१. ४) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।।
स्वादिष्ठये ( सा० ६८९-९१ ति गायत्र-संहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ(ऊ० १. १.९) श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती-(सा० ६९७-९ )ति श्यावाश्वा-( ऊ० १.१.११ )न्धीगवे ( ऊ० १.१. १२) । सूर्यवतीषु कावमन्त्यम् (ऊ० ९.२. ११) । सफश्रुध्ये एकर्चे ।।
 
226
 
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।।
सर्वाणि स्तोत्राणि सप्तदशानि ।। ३ ।।
इति दूणाशः ।। १० ।।
 
वैश्यस्तोमः
चतुर्थो वैश्यस्तोमः सप्तदशोऽग्निष्टोमस्तस्य प्रातःसवनीयानी- ( तां० ब्रा० १८. ४ )त्यनुवाकेनोक्तः । तत्र वैश्यस्यैवाधिकारः । न ब्राह्मणक्षत्रिययोः । तस्य कल्पः-
पवमानस्य विश्वविद् ( सा० ९५८-६०) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवस्- (सा. ८३०-२) तं त्वा नृम्णानि बिभ्रतं ( सा० ८३६-४०) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
 
इति बहिष्पवमानम् ।।
विश्वेभिरग्ने अग्निभिः (सा० १६१७-९) मित्रं वयं हवामहे (सा० ७९३-५) इन्द्रं वो विश्वतस्परि (सा० १६२०-२) ता हुवे ययोरिदम् (सा० ८५३-५) ।। २ ।।
इत्याज्यानि ।।
अभि त्वा शूर नोनुमः (सा ० ६८०-१) इति कण्वरथन्तं पृष्ठम् ( ऊ० १२. १. १९) । आ नो विश्वासु हव्यम् (सा० १४९२-३) इति सदोविशीयं ब्रह्मसाम (ऊ. १२.१. २०) । जनुषैकर्चयोः ( सा० ७२३-७७२) सफ( ऊ० १.२. १५)
 
227
 
एकाहः-वैश्यस्तोमः [ अ. ४. ख. ११]
 
पौष्कले (ऊ० ९. २.२) । परि त्यं हर्यतं हरिम् (सा०१३२९-३१; ऊ० १२.२.१-२) इत्यनुष्टुप् । पवित्रम् ( सा०८७५-७) इति काव- (ऊ० १२.२.३ )मन्त्यम् ।। ३ ।।
उद्धरत्युक्थानि ।। ४ ।।
समानमितरमायुषैकाहिकेन ।। ५ ।।
इति । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १. १. १) च । अभि सोमास आयवः (सा०८५६-८) इति द्विहिंकारं वामदेव्यं (ऊ० ४.२.७) च मैधातिथं (ऊ० ९.३. ६) च रौरवं ( ऊ० ७.१.१३) च यौधाजयं ( ऊ० ८.२.१९) चौशनमन्त्यम् ( ऊ. १. १.४) इति माध्यंदिनः । द्विहिंकारं वामदेव्यं प्रथमायाम् । यौधाजयमध्यास्यायाम् ।
अभि त्वा शूर (सा० ६८०- १) इति कण्वरथन्तरं पृष्ठम् (ऊ० १२.१. १९) । स्वासु वामदेव्यम् ( ऊ० १. १. ५) । आ नो विश्वासु हव्यम् ( सा० १४९२-३) इति सदोविशीयं ब्रह्मसाम (ऊ० १२.१. २०) । स्वासु कालेयम् (ऊ० १ . १. ७) इति पृष्ठानि । कण्वरथन्तरं सर्वबृहतीषु । तथा च निदानम्--सर्वबृहतीषु
नान्यद् वृहद्रथन्तराभ्यामर्हति यत् ककुबुत्तरासु स्यात् (नि. सू० ७.४)
इति ।।
स्वादिष्ठये(सा० ६८९-९१) ति गायत्र-संहिते (ऊ० १. १ .१ ८) ।
अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति एकर्चयोः सफ(ऊ० १.२.१५) पौष्कले ( ऊ० ९.२.२)
 
228
 
परि त्यं हर्यतं हरिम् (सा १४२९-३१) हति श्यावाश्वा-(ऊ० १२. २. १ )न्धीगवे (ऊ. १२. २.२) । पवित्रं त ( सा० ८७५-७) इति कावम् अन्त्यम् (ऊ० १२.२.३) ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। सर्वः सप्तदशः ।। ५ ।।
इति वैश्यस्तोमः ।। ११ ।
 
तीव्रसुत्
पञ्चमस्तीव्रसुत् सप्तदश उक्थ्य इन्द्रो वृत्रमहन् (तां- ब्रा० १८.५) इत्यनुवाकेनोक्तः । तस्य सूत्रम - स पञ्चमेन तीव्रसुति सोमातिपवितं याजयेद ( ला० श्रौ. ८. १०.७- १४) इत्यादि । अथ कल्पः-
एते असृग्रमिन्दवस् ( सा० ८३०-२) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-९०) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे ।। श्रायन्तीयं ब्रह्मसाम (सा० १३१९-२०; ऊ० ५. २.९) । संहितस्य लोके मौक्षम् (ऊ० १२.२.४) पौष्कलस्य लोके श्रुध्यम् (ऊ० ९. १. २०) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ८. २. १६) ।। यज्ञायज्ञीयस्यर्क्षु विशोविशीयमग्निष्टोमसाम (ऊ० १२.२.५) ।। १ ।।
समानमितरमायुषैकाहिकेन ।। २ ।।
 
229
 
एकाहः-तीव्रसुत् [ अ. ४. ख. १२]
 
इति । उपास्मै गायता ( सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवः ( सा ८३०- २) तं त्वा तृम्णानि बिभ्रतम् ( सा० ८३६-९०) पवमानस्य ते कव ( सा० ६ ६७-९) इति बहिष्पवमानम् ।।
अग्न (सा० ६६०-२) आ नो मित्रा(६६३-५) याहीन्द्राग्नी- (सा. ६६६-८) त्याज्यानि ।।
अत्र सोमभक्षणकाले भक्षावृता चमसानवजिघ्रेयुः । यानवजिघ्रेयुस्तेष्वेवाभ्युन्नयेयुः । तानच्छावाकस्य स्तोत्रे भक्षयेयुः । एवं सर्वसवनेषु कर्तव्यम् ।।
उच्चा ते जातम् (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ. १. १. ७) च । अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४.२.७) च मैधातिथं (ऊ० ९.३.६) च रौरवं (ऊ० ७.१. १३) च यौधाजयं (ऊ० ८.२. १९) चौशनमन्त्यम् ( ऊ० १. १. ४) । द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।
रथन्तरं (र० १. १.१) च वामदेव्यं ( ऊ० १. १. ५) च श्रायन्तीयं (ऊ० ४.२.९) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।।
स्वादिष्ठये-( सा० ६८९-९१) ति गायत्रमौक्षे (ऊ० १२ २.४) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ ति सफ(ऊ० १.१. ९) श्रुध्ये ( ऊ० ९.१.२०) । पुरोजिती- ( सा० ६९७-९ )ति यज्ञायज्ञीया-( ऊ० ८.२.१६) न्धीगवे ( ऊ० १.१. १२) । कावम् (ऊ० १, १ १३) अन्त्यम् । यज्ञायज्ञीयस्यर्क्षु विशोविशीय-
 
230
 
मग्निष्टोमसाम (सा० ७०३-४; ऊ० १२.२.५) । प्रमंहिष्ठीयं (ऊ ० २.२.५) हारिवर्णम् (ऊ ० २.२.६) ठद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ।।
 
सर्वः सप्तदशः ।। २ ।।
इति तीव्रसुत् ।। १२ । ।
वाजपेयः
षष्ठो वाजपेयः सप्तदश उक्थ्यः षोडशिमान् सप्तदशी ( तां० ब्रा० १८.६) इत्यनुवाकद्वयेनोक्तः । तस्य सूत्रम्- यं ब्राह्मणा स राजानः पुरस्कुर्वीरन् स वाजपेयेन यजेते-(ला० श्रौ० ८. ११. १२ )त्यादि खण्डद्वयम् । सुब्रह्मण्यायां शक्रागच्छ विश्वे ब्रह्माण इति विशेषः । अनिरुक्तप्रातःसवनत्वात् । स्तोत्रक्लृप्तिमाह- पूर्वस्य बहिष्पवमानम् । व्रात्यानि त्रीण्याज्यानि । वैश्वजितमुत्तमम् । बार्हदुक्थस्य लोके देवस्थानम् (र० १. २. ३) । रथन्तरं पृष्ठम् (र० १. १. १) । अभीवर्तो ब्रह्मसाम (ऊ० ६. १. १६) । मौक्षस्य लोके स्वाशिरामर्कः (र० ३. १. १४) । श्यावाश्वस्य यज्ञायज्ञीयम् ( ऊ० ८.२. १६) त्वं नश्चित्र ऊत्ये-( सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम (ऊ० १२.२.६) ।। १ । समानमितरं गवैकाहिकेन ।। २ ।।
गौरीवितं षोडशिसाम (ऊ० ३. १. २) विष्णो शिपिविष्टवतीषु बृहत् (सा० १६२५-७; र० ३. १. १५) ।। ३ ।।
सर्वे सप्तदशाः ।। ४ ।।
इति । उपास्मै (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवस् (सा० ८३०-२) तं त्वा नृम्णानि
 
231
 
एकाहः-वाजपेयः अ. ४. ख. १३]
 
बिभ्रतम् (सा० ८३६-४०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । ऋधगिन्दो सुवस्तयोमिति विशेषः । इन्दुरिति सोम-(ला०श्रौ० ८.९ .४)मिति वचनात् । होता देवो अमर्त्यस्(सा० १४७७-९) ता नः शक्तं पार्थिवस्य ( सा० १४६५-७) सुरूपकृत्नुमूतये (सा० १०८७-९) तमीडिश्व यो अर्चिषे-(सा० ११४९ -५१) त्याज्यानि । होता यज्ञो अमर्त्योमिति प्रस्तावः । होता यज्ञो मही यज्ञस्येति ब्रूया-(ला० श्रौ० ८.९ .४ )दिति वचनात् । उत्तमेत्याज्यऋग्जपे पारोक्ष्यमिन्द्राग्नीशब्दयोर्न कार्यमिति उपहव्य एवोक्तम् ।।
अथ माध्यंदिनः । अस्य प्रत्ने-( सा० ७५५-७) ति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं ( ऊ० ९. १. ३) प्रथमायाम् । दैर्घश्रवसं (ऊ० ५. २.४) तिसृषु । देवस्थानं (र० १. २.३) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० ७.२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् ( ऊ० ९.२.५) अन्त्यम् । दक्षिणासु यथालिङ्गं मन्त्रप्रयोगः सूत्रोक्तप्रकारेण कार्यः ।।
रथन्तरं ( र० १. १. १) च वामदेव्यं ( ऊ० १. १.५) चाभीवर्त्तश्च (ऊ० ६.१.१६) कालेयं (ऊ. १. १. ७)चेति पृष्ठानि ।।
यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं च स्वाशिरामर्कः (र० ३.१. १४) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ-( ऊ० १.१.९) श्रुध्ये ( ऊ० ९. १.२०) एकर्चयोः ।
 
232
 
पुरोजिती व ( सा० ६९२-६) हति यज्ञायज्ञीया-(ऊ० ८.२.१६)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यमित्यार्भवः ।।
त्वं नश्चित्र ऊत्ये-(सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम ( ऊ० १२. २.६) । तस्य सर्वबृहतीकारः ककुबुत्तराकारो वेति पक्षद्वयं वारवन्तीयप्रसङ्गे प्रतिहारव्याख्यायामस्माभिर्दर्शितम् । अत्र च पवमानस्थयज्ञायज्ञीये यज्ञायज्ञीयधर्मा न कार्याः । वारवन्तीये तु कार्याः । प्रतिहारवेलायां पत्न्यवेक्षणम् ।। साकमश्वं ( ऊ० १.१.१५) सौभरम् (ऊ० १. १.१६) ठद्वंशीयम् (ऊ० ६.१. ८) इत्युक्थानि । इन्द्र जुषस्वे(सा० ६५२-४) ति गौरीवितं (ऊ० ३. १. २) षोडशिसाम । षोडशिग्रहावेक्षणादि चमसभक्षणान्तमतिरात्रवत् । निप्क्रमणादि यजमानोपहवान्तं कृत्वा किमित्ते विष्णो (सा० १६२५-७) इति बृहता (र० ३.१. ५) वाजपेयसाम्ना स्तुवीरन् । तस्य भरद्वाज-स्त्रिष्टुप् विप्णुरित्यादयः । षोडशस्तोत्रीयासु भाइः सादा इति पाठः । सप्तदश्यां भाइः सदा इति । उत्तमं न रुह्यादिति आचार्या (नि०सू० २.९) इति निदानवचनात् । भक्ष आहृते श्येन इत्यवेक्ष्येन्दविन्द्र-पीतस्येन्द्रियावतस्त्रिष्टुप्छन्दसस्सर्वगणस्येति भक्षणम् । त्रिष्टुप्-छन्दसा वाजपेयसाम्नि भक्षयेदिति वचनात् । अथ स्तोमविमोचना-
 
233
 
एकाहः-राजसूयः [ अ. ४. ख. १४-१
 
द्युदवसनीयान्तं प्रकृतिवत् । संस्थावाजपेयस्तु सूत्रकारेणोक्तः । अनतिरात्रो वा षोडशिमान् ।। तस्य बृहत्सप्तदशं स्तोत्रं स्यात् । पञ्चदशं स्वास्वि-( ला० श्रौ० सू० ८.१२.९-१०)ति । तत्र षोडशिचमसभक्षणान्तं ज्योतिष्टोमवदविकारेण कृत्वा निष्क्रमणादि- यजमानापहवान्ते कृते स्वासु बृहत्या पञ्चदशस्तोमेन स्तवनम् । केचित्तु किमित्ते इति बृहत्या सप्तदशेन स्तोमेन स्तवनमिच्छन्ति । तत्र मूलं मृग्यम् । अन्यत्तु सर्वं सूत्रत एवावधार्यम् । प्रत्यवरोहणीयेनैवान्ततो यजेतेत्युक्तम् । प्रत्यवरोहणीयमाह-
क्लृप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ।। ५ ।। इति । विश्वरूपाज्योतिर्गानयोर्धूर्गानानां च निवृत्तिः । शेषं प्रकृतिवत् ।। ५ ।।
इति वाजपेयः ।। १३ ।।
राजसूयः
अथ राजसूयः । अग्निष्टोमं प्रथममाहरती-(तां० ब्रा० १८..८.११ )त्यादिभिश्चतुर्भिरनुवाकैरुक्तः । राजा राजसूयेन यजेत । तस्य सप्त सुत्याः । अभ्यारोहणीयः अभिषेचनीयः दशपेयः केशवपनीयः व्युष्टिद्विरात्रः क्षत्रस्य धृतिरिति । फाल्गुनीपक्षस्य प्रथमायां दीक्षेत अभ्यारोहणीयाय ज्योतिष्टोमाय । तस्य क्लृप्तिमाह-
क्लृप्तोऽभ्यारोहणीयः ।। १ ।।
 
234
 
इति । ज्योतिष्टोम इत्यनुवर्तते । स चाग्निष्टोमसंस्थः । अग्निष्टोमं प्रथममाहरती-( तां० ब्रा० १८.८. १ )ति श्रुतेः ।। १ ।।
इति अभ्यारोहणीयः ।। १४-१ ।।
राजसूयः-अभिषेचनीयः
प्रत्यवरोहणीयेनेष्ट्वा संवत्सरादूर्ध्वमभिषेचनीयेन यजेत । तस्य ब्राह्मणम्-अथैषोऽभिषेचनीय (तां० ब्रा० १८.८.२-१८) इत्यादि । स्तोत्रक्लृप्तिमाह-
वायो शुक्रो अयामि त इति तृचः ( सा० १६२८-३०) षट् संभार्या वैश्वजित्यः (सा० १५७०ः १४६०-४) ।। १ ।। इति । उप त्वा जा (सा० १५७०) जनीयन्तो (सा० १४६०) उत नः प्रिया प्रियासु (सा० १४६१) तत्सवितुर्वरेण्यम् (सा० १४६२) सोमानां स्वरणम् (सा० १ ४६३) अग्न आयूंषि (सा० १४६४) षडृचं संभार्याः । दशतयेभ्यो नानादेशेभ्य आहृत्यात्र संभ्रियन्त इति कृत्वा ।। १ ।।
पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) एतमुत्यं दश क्षिपः ( सा० १०८१-३) पवस्वेन्दो वृषा सुत (सा० ७७८-८०) उत्ते शुष्मास ईरते (सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९) अध क्षपा परिष्कृतः (सा० १६३१-३) ।। २ ।। इति बहिष्पवमानम् ।।
वायो शुक्र (सा० १६२८-८०) इत्यनुष्टुप् । अध क्षपा परिष्कृत (सा० १६३१-३) इति च । तमस्य मर्जयामसि (सा०
 
235
 
एकाहः-राजसूयः [ अ. ख. १४-२]
 
१६३२) इत्युत्तमा कार्या । तासां मध्यमामुत्तमां कुर्म (नि०सू० ७.५) इति निदानवचनात् । संभार्याणाम् ऋचां क्रमेण अग्निः सरस्वान् सरस्वती सविता ब्रह्मणस्पतिरग्निपवमानाविति देवताः । शिष्टानां सोम एव । रथन्तरवर्णायां द्वादशाक्षराण्यभिष्टोभेत् । चत्वार्येव वा । द्वादशाक्षराण्यभिष्टोभेदनुष्टुभि । सर्वत्र चत्वारीति शाण्डिल्य (ला० श्रौ० सू० ७.११. ८-९) इति वचनात् ।। २ ।। वैश्वजित्याज्यानि ।। ३ ।। इति । सुषमिद्धो न आवह ( सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६५ -७) युञ्जन्ति ब्रध्नमरुषं चरन्तम् (सा० १४६८-७०) तमीडिष्व यो अर्चिषा ( सा० ११४९-५१) इत्याज्यानि ।। ३ ।।
उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) जराबोधीयं च ( ऊ० ११. १. १४) स्वारं च सैन्धुक्षितम् (ऊ० १२.२.७) । परीतो षिञ्चता सुतम् (सा० १३ १ ३-५) इति समन्तं (ऊ० ९. १. ३) च रथन्तरं ( र० २.१. ६) च दैर्घश्रवसं ( ऊ० ५. २.४) च देवस्थानं (र० १. २.३) च वरुणसाम (ऊ० १२.२.८) च रौरव- ( ऊ ० ९. ३. ११) यौधाजये (ऊ० ७.२.५) । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१. ६) अन्त्यम् ।। ४ ।।
[ इति माध्यदिनः पवमानः ।।]
समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।। ४ ।।
बृहच्च (र० १. १. ६) वामदेव्यं (ऊ० १.१. ५) च श्यैतं च (ऊ० २. १.३) कालेयं (ऊ. १ . १. ७) च ।। ५ ।। इति पृष्ठानि ।।
 
236
 
यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४.१.१०) । काक्षीवतं (ऊ० १२.२.९) च स्वाशिरामर्कः (र० ३. १.४) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-( ऊ० १. १.९) दैवोदासे ऊ० १२.२. १०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति वाध्र्यश्वं (ऊ० १२.२. ११) च । वैतहव्यं (ऊ० १२.२. १२) च सोमसाम (ऊ० १२.२. १३) च त्रासदस्यवं (ऊ० १२.२. १४) चान्धीगवं (ऊ० १. १. १२) च कावमन्त्यम् (ऊ० १. १. १३) ।। ६ ।। इत्यार्भवः पवमानः ।।
सफदैवोदासे एकर्चे ।। ६ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ७ ।।
अग्ने त्वं नो अन्तम (सा० ११०७-९) इति सत्रासाहीयं(ऊ० १२.२.१५) सौभरम् (ऊ० १. १. १६) उद्वंशीयम् (ऊ० ६.१.८ ।। ८ ।। इत्युक्थानि ।।
द्वात्रिंशाः पवमानाः । पञ्चदशान्याज्यानि । सप्तदशानि पृष्ठानि । एकविंशोऽग्निष्टोमः सोक्थः ।। ८ ।।
इष्टाहोत्रीयमवभृथसाम । समस्य मन्यवे विश इति वा । इष्टाहोत्रीयमभिषेचनीये । समस्येति वे-(ला० श्रौ० सू० २. १२.४-५) ति वचनात् । अभिषेचनीयेनेष्ट्वा तस्य साक्षादवभृथमकृत्वा तद्दीक्षित एव दशाहे ततो दशपेयेन यजेत । अभिषेचनीयदशपेययोर्मध्ये संसृपेष्टयः सन्ति । तासामन्तेषु सनामग्रहां सुब्रह्मण्यामाह्वयेत् । अभिषेचनीयदशपेयावन्तरेण सदा नामग्रहः ( ला० श्रौ० १.४.७) इति वचनात् ।। ९ ।।
इति अभिषेचनीयः ।।
 
237
 
एकाहः--राजसूयः [ अ. ४. ख. १४-३]
 
राजसूयः-दशपेयः
वरुणस्य सुषुवाणस्ये-(तां० ब्रा० १८.९. १-२)त्यादि दशपेयस्य ब्राह्मणम् । सूत्रं तु-तस्य ब्राह्मणं दश दश चमसमभियन्तीति । सुब्रह्मण्यचतुर्था उद्गातृचमसं भक्षयेयुः षड् त्त्वान्ये (ला० श्रौ० सू० ९. २.२९) इत्यादि ।।
स्तोत्रक्लृप्तिमाह-
राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे । मैधातिथस्य लोके सदोविशीयम् (ऊ० १२.२. १६) । रौरवस्य मैधातिथम् (ऊ० ९. ३.६) । श्रायन्तीयं ब्रह्मसाम (ऊ० ५. २.९) । पौष्कलस्य लोके श्रुध्यम् ( ऊ० ९. १ . १०) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ८.२.१६) । वारवन्तीयमग्निष्टोमसाम स्वासु (सा० १६३४-६; ऊ३ १२.२. १७) ।। १ ।।
उद्धरत्युक्थानि ।। २ ।।
समानमितरमायुषैकाहिकेन ।। ३ ।।
सर्वः सप्तदशः ।। ४ ।।
इति । उपास्मै गायता (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) राजा मेधाभिरीयते ( सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।।
अग्न ( सा० ६६०-२) आ नो मित्रा ( सा० ६६३-५) आयाहीन्द्राग्नी (सा० ६६६-७१) इत्याज्यानि ।।
 
238
 
उच्चा ते (सा० ६७२) गायत्रं चामहीयवं (ऊ० १.१.१) च । अभि सोमास आयव (सा० ८५ ६-८) इति द्विहिंकारं (ऊ० ४.२.७) च सदोविशीयं (ऊ० १२.२.१६) च मैधातिथं (ऊ० ९. ३.६) च यौधाजयं (ऊ० ८.२.१९) चौशनमन्त्यम् (ऊ० १.१.४) । द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् ।। रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं ( ऊ० ५.२.९) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।। स्वादिष्ठया (६८९-४१) इति गायत्र-संहिते (ऊ० १.१.८) पवस्वेन्द्रमच्छे-( सा० ६९२-६)ति सफ-( ऊ० १.१.९) श्रुध्ये (ऊ० ९. १.१०) एकर्चयोः । पुरोजिती वो अन्धस (सा० ६९७-९) इति यज्ञायज्ञीयं (ऊ० ८.२.१६) चान्धीगवं (ऊ० १.१.१२) च कावमन्त्यम् (ऊ० १.१.१३) ।। स्वासु वारवन्तीय(सा० १६३४-६; ऊ० १ २.२.१७)मग्निष्टोमसाम । सर्वोऽयं दशपेयः सप्तदशः ।। ४ ।।
इति दशपेयः ।। १४-३ ।।
राजसूयः -- केशवपनीयः प्रतीचीनस्तोमापरनामा
अथ केशवपनीयः । तस्य ब्राह्मणम्-यदेषोऽर्वाचीनः स्तोमः केशवपनीयो भवति ( तां० ब्रा० १८.१०.१०) इत्यादि । संवत्सरादूर्ध्वं केशवपनीयाय दीक्षेत । तस्य पौर्णमास्यामतिरात्र (ला० श्रौ० सू० ९. ३.१-१६) इत्यादि सूत्रम् । प्रतीचीनः स्तोमः उत्तरः नि० सू० ७.६.) इति निदानम् । अथ कल्पः-
 
239
 
एकाहः-राजसूयः अ. ४. ख. १४-४]
 
पवस्व वाचो अग्रिय ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८०) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो ( सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६ ५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्निं दूतं वृणीमह (सा० ७९०-८; ८८०-२) ।। २ ।।
इत्याज्यानि ।।
परीतो षिञ्चता सुतम् (सा० १०१३-५) इति समन्तं च (ऊ० ९. १ . ३) यशश्चा-(र० १.२.६ )भीशवं च (ऊ० ५.२.६) यौधाजयं च (ऊ० ८.२.५) । वृषा शोण (सा० ८० ६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ।। ३ ।।
बृहच्च (र० १. १. ५) पृष्ठम् । त्वमिन्द्र प्रतूर्तिषु (सा० १६३७-८) इति अभीवर्तो ब्रह्मसाम (ऊ० १२.२.१८) ।।४।। समानमितरमायुषोऽतिरात्रेण ।। ५ ।।
इति । तत्र माध्यंदिनः । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । परीतो-षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं ( ऊ० ९.१ .३) च यशश्चा-(र० १. २.६ )भीशवं (ऊ० ५.२.६) च । यौधाजयं ( ऊ० ५.२.६) च । वृषा शोण ( सा० ८० ६-८) इति पार्थमन्त्यम् ( ऊ० ७. १.६) । समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।
 
240
 
वृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च । त्वमिन्द्र प्रतूर्तिषु (सा० १६ ३७-८) अभीवर्तः (ऊ० १२.२.१८) । स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि ।। स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६) ति सफ-पौष्कले(ऊ० १.१.९-१०) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । काव(ऊ० १.१.१३)मन्त्यम् । सफपौष्कल-श्यावाश्वान्येकर्चानि ।। यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १.१.१४) ।। प्रमंहिष्ठीयं (ऊ० २.२.५) हारिवर्णं ( ऊ० २.२.६) नार्मेधम् (ऊ० १.८) इत्युक्थानि ।। षोडशी नास्ति । आयुरतिरात्रे तस्याभावात् । रात्रिः संधिश्च प्रकृतिवत् । आयुरतिरात्रस्य यद्यप्यहीनिकीं रात्रिं वक्ष्यति तथापि एकाहप्रकरण तस्याप्यकृतत्वात् नात्रातिदेशः ।। ५ ।।
स्तोमक्लृप्तिमाह-
एकविंशं प्रातःसवनम्, सप्तदशं माध्यंदिनं सवनम्, पञ्चदशं तृतीयसवनम् सोक्थं सरात्रिकम् । त्रिवृत् संधिः ।। ६ ।।
इति ।। ६ ।।
इति केशवपनीयः ।। १४-४ ।।
राजसूयः-व्युष्टिद्विरात्रः
प्रथममहः
उक्तः केशवपनीयः । तस्योदवसानीययेष्ट्वानिष्ट्वा( वा)पौर्णमासेन व्युष्टिद्विरात्राय दीक्षेत । तस्य ब्राह्मणम्-अप्रतिष्ठितो वा एष यो
 
241
 
एकाहः-राजसूयः । अ. ४. ख. १४-६]
 
राजसूयेनाभिषिच्यते (तां० ब्रा० १८.११.५-११) इत्यादि ।।
प्रथमस्याह्नः कल्पः-
ज्योतिष्टोममाज्यबहिष्पवमानम् । स्तोमाश्च । अथ यदेव द्विदिवसस्य पूर्वमहस्तदेतत् ।। १ ।।
इति । उप-दवि-पवे-(सा० ६५१-९ )ति बहिष्पवमानम् । अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१ त्याज्यानि । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च । पुनानः सोम ( सा० ६७५-६) इति रौरवयौधाजये ( ऊ० १. १.२-३) । औशनमन्त्यम् (ऊ० १ . १. ४) । रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१. ५) च नौधसं ( ऊ० १.१.७) च कालेयं ( ऊ० १. १.६) चेति पृष्ठानि । स्वादिष्ठये( सा० ६८९-९१ )ति गायत्र-हाविष्कृते ( ऊ० ११.२.७) । अया पवस्व देवयुः - पवते हर्यतो हरिर् ( सा० ६७२-३) इत्येकर्चयोः सफ(ऊ० १. २.१५ )पौष्कले (ऊ० ९. २.२) । पुरोजिती व (सा० ६९७-९) इत्यौदला-(ऊ० १०.१.३ )न्धीगवे (ऊ० १.१.१२) । कावमन्त्यम् (ऊ० १.१.१३) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । ज्योतिष्टोमस्तोमः । इदमहर्दधिभक्षान्तम् । रात्रौ वसतीवरीपरिहरणकाले सनामग्रहणं सुब्रह्मण्याह्वानम् ।। १ ।।
इति व्युष्टिद्विरात्रस्य प्रथममहः ।। १४-५ ।।
द्वितीयमहः
द्वितीयस्याह्नः-
पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः( सा०
 
242
 
१२५६-६५) एष धियो यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयो भुवम् (सा० ११३७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
तृचसूक्तानामादिग्रहणेन विधिः ।। १ ।।
अग्निं दूतं वृणीमहे (सा० ७९०-८; ८० ०-२) इत्याज्यानि ।।२।। अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७) इति गायत्रं च हाविष्कृतं (ऊ० ११.२.८) च जराबोधीयं (ऊ० ९. १.९) चर्षभश्च पवमानः (ऊ० १२.२. १९) परीतो षिञ्चता सुतम् (सा० १०१३-५) इति समन्तं (ऊ० ९. १.३) दैर्घश्रवसम् (ऊ० ५. २.४) उत्सेधोऽ-(ऊ० १२.२.२०) यं सोम ( सा० १४७१-३) इति पार्थम् (ऊ० ९. २.५) अन्त्यम् ।। ३ ।। [ इति माध्यंदिनः पवमानः ।।]
बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १.१.५) च त्रैशोकं च (ऊ० २.२.३) वैखानसं च (ऊ० ४.१.९) ।। ४ ।। इति पृष्ठानि ।।
परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्र-संहिते (ऊ० ९. २.६) । पवस्वेन्द्रमच्छे-(सा० ६९ २-६)ति सत्रासाहीय-(ऊ० ९. २. ७)विशोविशीये ( ऊ० १३. १. १) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधः ( ऊ० १३. १.२) ३यावाश्वं (ऊ० ११.२. १०) क्रौञ्चम् (ऊ० २. १.९) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ३. १. १०) ।। ५ ।।
इत्यार्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ।। ७ ।।
 
243
 
एकाहः-राजसूयः [ अ. ४. ख. १४-७
 
साकमश्वं सौभरं नार्मेधमित्युक्थानि । गौरीवितं षोडशिसाम । रात्रिः संधिश्च ।। ७ ।।
अथ स्तोमविधिः-
चतुर्विशाः पवमानाः । पञ्चदशानि त्रीण्याज्यानि । सप्तदशमच्छा-वाकस्य । एकविंशानि त्रीणि पृष्ठानि । त्रिणवमच्छावाकस्य । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः ।। ८ ।।
इति उदवसानीयान्तमहः ।। ८ ।।
इति व्युष्टिद्विरात्रः ।। १४-६ ।।
राजसूयः- क्षत्रस्य धृतिः व्युष्टिद्विरात्रेणेष्ट्वा अवकाशसद्भावे तस्मिन्नेव पूर्वपक्षे क्षत्रस्य धृतिना यजेत । अवकाशाभावे उत्तरः पूर्वपक्षः तस्मिन्यजेत ।
तस्य कल्पः--.
उक्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ।। १ ।।
इति । नैकाहौ नाहीनौ । चातुर्मास्यानि राजसूयश्च । अन्ये च । तृतीयेयं जातिः कात्यायनेनोक्ता ।। १ ।।
इति क्षत्रस्य धृतिः । १४-७।।
समाप्तो राजसूयः ।। १४ ।।
इति आर्षेयकल्पव्याख्यायां श्रीवामनार्यसुतवरदराजविरचितायां विवृत्याम् एकाहेषु द्वितीयोऽध्यायः आदितश्चतुर्थः ।। ४ ।।
 
 
}}
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्