"ऋग्वेदः सूक्तं १०.६४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कथा देवानां कतमस्य यामनि सुमन्तु नाम शर्ण्वताम्मनामहेशृण्वतां मनामहे
को मर्ळातिमृळाति कतमो नो मयस करत कतममयस्करत्कतम ऊती अभ्या ववर्तति ॥१॥
करतूयन्तिक्रतूयन्ति करतवोक्रतवो हर्त्सुहृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः ।
न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामाअधि कामा अयंसत ॥२॥
नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा ।
सूर्यामासा चन्द्रमसा यमं दिवि तरितंवातमुषसमक्तुमश्विनात्रितं वातमुषसमक्तुमश्विना ॥३॥
कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः ।
अज एकपात्सुहवेभिरृक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥४॥
दक्षस्य वादिते जन्मनि वरतेव्रते राजाना मित्रावरुणाविवाससिमित्रावरुणा विवाससि
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषुसप्तहोता विषुरूपेषु जन्मसु ॥५॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शर्ण्वन्तुशृण्वन्तु वाजिनोमितद्रवःवाजिनो मितद्रवः
सहस्रसा मेधसाताविव तमनात्मना महो येधनंये धनं समिथेषु जभ्रिरे ॥६॥
प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम् ।
ते हि देवस्य सवितुः सवीमनिक्रतुंसवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥७॥
त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वताँ अग्निमूतये ।
कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥८॥
सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीःयन्तु वक्षणीः
देवीरापो मातरः सूदयित्न्वो घर्तवतघृतवत्पयो पयोमधुमन नोमधुमन्नो अर्चत ॥९॥
उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः ।
रभुक्षाऋभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सःरण्वः शंसः शशमानस्य पातु नः ॥१०॥
रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः ।
गोभिः षयामष्याम यशसो जनेष्वा सदादेवाससदा देवास इळया सचेमहि ॥११॥
यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयमयूयम्
तां पीपयत पयसेव धेनुं कुविद गिरोकुविद्गिरो अधि रथेवहाथरथे वहाथ ॥१२॥
कुविदङगकुविदङ्ग परतिप्रति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथमरुतो बुबोधथ
नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥१३॥
ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः ।
उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥१४॥
वि षा होत्रा विश्वमश्नोति वार्यं बर्हस्पतिररमतिःपनीयसीबृहस्पतिररमतिः पनीयसी
ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥१५॥
एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः ।
उक्थेभिरत्र मतिभिश्च विप्रो.अपीपयदविप्रोऽपीपयद्गयो गयोदिव्यानिदिव्यानि जन्म ॥१६॥
एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥१७॥
 
कथा कविस्तुवीरवान कया गिरा बर्हस्पतिर्वाव्र्धतेसुव्र्क्तिभिः ।
अज एकपात सुहवेभिरकवभिरहिः शर्णोतुबुध्न्यो हवीमनि ॥
दक्षस्य वादिते जन्मनि वरते राजाना मित्रावरुणाविवाससि ।
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषु जन्मसु ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शर्ण्वन्तु वाजिनोमितद्रवः ।
सहस्रसा मेधसाताविव तमना महो येधनं समिथेषु जभ्रिरे ॥
 
पर वो वायुं रथयुजं पुरन्धिं सतोमैः कर्णुध्वंसख्याय पूषणम ।
ते हि देवस्य सवितुः सवीमनिक्रतुं सचन्ते सचितः सचेतसः ॥
तरिः सप्त सस्रा नद्यो महीरपो वनस्पतीन पर्वतानग्निमूतये ।
कर्शानुमस्तॄन तिष्यं सधस्थ आ रुद्रंरुद्रेषु रुद्रियं हवामहे ॥
सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीः ।
देवीरापो मातरः सूदयित्न्वो घर्तवत पयोमधुमन नो अर्चत ॥
 
उत माता बर्हद्दिवा शर्णोतु नस्त्वष्टा देवेभिर्जनिभिःपिता वचः ।
रभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सः शशमानस्य पातु नः ॥
रण्वः सन्द्र्ष्टौ पितुमानिव कषयो भद्रा रुद्राणाम्मरुतामुपस्तुतिः ।
गोभिः षयाम यशसो जनेष्वा सदादेवास इळया सचेमहि ॥
यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम ।
तां पीपयत पयसेव धेनुं कुविद गिरो अधि रथेवहाथ ॥
 
कुविदङग परति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथ ।
नाभा यत्र परथमं संनशामहे तत्रजामित्वमदितिर्दधातु नः ॥
ते हि दयावाप्र्थिवी मातरा मही देवी देवाञ जन्मनायज्ञिये इतः ।
उभे बिभ्र्त उभयं भरीमभिः पुरूरेतांसि पित्र्भिश्च सिञ्चतः ॥
वि षा होत्रा विश्वमश्नोति वार्यं बर्हस्पतिररमतिःपनीयसी ।
गरावा यत्र मधुषुदुच्यते बर्हदवीवशन्तमतिभिर्मनीषिणः ॥
 
एवा कविस्तुवीरवान रतज्ञा दरविणस्युर्द्रविणसश्चकानः ।
उक्थेभिरत्र मतिभिश्च विप्रो.अपीपयद गयोदिव्यानि जन्म ॥
एवा पलतेः सूनुर... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६४" इत्यस्माद् प्रतिप्राप्तम्