"गणपत्यथर्वशीर्षम्" इत्यस्य संस्करणे भेदः

Fixed Anuswaras such as दंति --> दन्ति
पङ्क्तिः १३:
 
ॐ तन्मामवतु तद् वक्तारमवतु अवतु माम् अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ शांतिः शांतिः शांतिः ॥
 
॥ उपनिषत् ॥
पङ्क्तिः ४३:
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात्समन्तात् ॥ ३ ॥
 
त्वं वाङ्ग्मयस्त्वं चिन्मयः ।
त्वमानंदमयस्त्वंत्वमानन्दमयस्त्वं ब्रह्ममयः ॥
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं सच्चिदानंदाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ॥
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥
पङ्क्तिः ६३:
त्वं मूलाधारः स्थिथोऽसि नित्यम् ॥
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायंतिध्यायन्ति नित्यम् ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वंचन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥
 
॥ गणेश मंत्रमन्त्र
 
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम्तदनन्तरम्
अनुस्वारः परतरः ॥
अर्धेन्दुलसितम् ।
पङ्क्तिः ७७:
अनुस्वारश्चान्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ।
नादः संधानम्सन्धानम्
संहितासन्धिः ।
संहितासंधिः ।
सैषा गणेशविद्या ॥
गणकऋषिः ।
निचृद्गायत्रीच्छन्दः ॥
निचृद्गायत्रीच्छंदः ॥
गणपतिर्देवता ॥
ॐ गं गणपतये नमः ॥ ७ ॥
पङ्क्तिः ८७:
॥ गणेश गायात्री ॥
 
एकदंतायएकदन्ताय विद्महे ।
वक्रतुण्डाय धीमहि ॥
तन्नो दंतिःदन्तिः प्रचोदयात् ॥ ८ ॥
 
॥ गणेश रूप ॥
 
एकदंतंएकदन्तं चतुर्हस्तं पाशमंकुशधारिणम्पाशमङ्कुशधारिणम्
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरंलम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगंधानुलिप्तांगंरक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकंपिनंभक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
पङ्क्तिः १०६:
नमो गणपतये ॥
नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंतायलम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नमः ॥ १० ॥
पङ्क्तिः ११६:
स सर्वतः सुखमेधते ।
स सर्व विघ्नैर्नबाध्यते ॥
स पञ्चमहापापात्प्रमुच्यते ।
स पंचमहापापात्प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायंप्रातःसायम्प्रातः प्रयुंजानोप्रयुञ्जानो अपापो भवति ॥
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विंदतिविन्दति
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ॥
सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ११ ॥
 
अनेन गणपतिमभिषिंचतिगणपतिमभिषिञ्चति स वाग्मी भवति ॥
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ।
पङ्क्तिः १३२:
ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२ ॥
 
यो दूर्वांकुरैर्यजतिदूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ॥
स मेधावान् भवति ।
पङ्क्तिः १४१:
 
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यगृहे महानद्यां प्रतिमासंनिधौप्रतिमासन्निधौ वा जप्त्वा सिद्धमंत्रोसिद्धमन्त्रो भवति ॥
महाविघ्नात्प्रमुच्यते ।
महादोषात्प्रमुच्यते ॥
पङ्क्तिः १४८:
य एवं वेद इत्युपनिषत् ॥ १४ ॥
 
॥ शान्ति मंत्रमन्त्र
 
ॐ सहनाववतु ।
पङ्क्तिः १५६:
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
पङ्क्तिः १६३:
स्वस्ति नो बृहस्पतिर्दधातु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ शांतिः शांतिः शांतिः ॥
 
॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥
"https://sa.wikisource.org/wiki/गणपत्यथर्वशीर्षम्" इत्यस्माद् प्रतिप्राप्तम्