"ऋग्वेदः सूक्तं १०.६५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसःसरस्वती सजोषसः
आदित्या विष्णुर्मरुतः सवर्ब्र्हतस्वर्बृहत्सोमो सोमोरुद्रो रुद्रोदितिर्ब्रह्मणसअदितिर्ब्रह्मणस्पतिः पतिः ॥॥१॥
इन्द्राग्नी वर्त्रहत्येषुवृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसातन्वा समोकसा
अन्तरिक्षं मह्या पप्रुरोजसा सोमो घर्तश्रीर्महिमानमीरयनघृतश्रीर्महिमानमीरयन् ॥२॥
तेषां हि मह्ना महतामनर्वणां सतोमानियर्म्य्र्तज्ञास्तोमाँ रताव्र्धामइयर्म्यृतज्ञा ऋतावृधाम्
ये अप्सवमर्णवं चित्रराधसस्तेनोचित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥३॥
स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा ।
पर्क्षापृक्षा इव महयन्तः सुरातयो देवास्तवन्तेदेवा स्तवन्ते मनुषाय सूरयः ॥४॥
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतःन प्रयुच्छतः
ययोर्धाम धर्मणा रोचते बर्हदबृहद्ययोरुभे ययोरुभेरोदसीरोदसी नाधसी वर्तौवृतौ ॥५॥
या गौर्वर्तनिं पर्येति निष्क्र्तंनिष्कृतं पयो दुहाना वरतनीरवारतःव्रतनीरवारतः
सा परब्रुवाणाप्रब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशददेवेभ्यो धविषादाशद्धविषा विवस्वते ॥६॥
दिवक्षसो अग्निजिह्वा रताव्र्धऋतावृध रतस्यऋतस्य योनिं विम्र्शन्तविमृशन्त आसते ।
द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥७॥
परिक्षिता पितरा पूर्वजावरी रतस्यऋतस्य योना कषयतःसमोकसाक्षयतः समोकसा
द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः ॥८॥
पर्जन्यावाता वर्षभावृषभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमामित्रो अर्यमा
देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥९॥
त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये ।
बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥१०॥
ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः ।
सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रताआर्या विस्र्जन्तोव्रता विसृजन्तो अधि कषमिक्षमि ॥११॥
भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् ।
कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥१२॥
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियःसिन्धुरापः समुद्रियः
विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या ॥१३॥
विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ऋतज्ञाः ।
रातिषाचो अभिषाचः सवर्विदःस्वर्विदः सवर्गिरोस्वर्गिरो बरह्मब्रह्म सूक्तं जुषेरत ॥१४॥
देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिःपात स्वस्तिभिः सदा नः ॥१५॥
 
सवर्णरमन्तरिक्षाणि रोचना दयावाभूमी पर्थिवींस्कम्भुरोजसा ।
पर्क्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः ॥
मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः ।
ययोर्धाम धर्मणा रोचते बर्हद ययोरुभेरोदसी नाधसी वर्तौ ॥
या गौर्वर्तनिं पर्येति निष्क्र्तं पयो दुहाना वरतनीरवारतः ।
सा परब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद धविषा विवस्वते ॥
 
दिवक्षसो अग्निजिह्वा रताव्र्ध रतस्य योनिं विम्र्शन्त आसते ।
दयां सकभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि माम्र्जुः ॥
परिक्षिता पितरा पूर्वजावरी रतस्य योना कषयतःसमोकसा ।
दयावाप्र्थिवी वरुणाय सव्रते घर्तवत पयोमहिषाय पिन्वतः ॥
पर्जन्यावाता वर्षभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमा ।
देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये ॥
 
तवष्टारं वायुं रभवो य ओहते दैव्या होतारा उषसंस्वस्तये ।
बर्हस्पतिं वर्त्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे ॥
बरह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन पर्थिवीम्पर्वतानपः ।
सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विस्र्जन्तो अधि कषमि ॥
भुज्युमंहसः पिप्र्थो निरश्विना शयावं पुत्रंवध्रिमत्या अजिन्वतम ।
कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सर्जथः ॥
 
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः ।
विश्वे देवासः शर्णवन वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या ॥
विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राम्र्ता रतज्ञाः ।
रातिषाचो अभिषाचः सवर्विदः सवर्गिरो बरह्म सूक्तं जुषेरत ॥
देवान वसिष्ठो अम्र्तान ववन्दे ये विश्वा भुवनाभिप्रतस्थुः ।
ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६५" इत्यस्माद् प्रतिप्राप्तम्