"ऋग्वेदः सूक्तं १०.६६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः |
ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः ॥
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषो भागमानशुः |
मरुद्गणे वर्जने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः ॥
इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितः शर्मयछ्तु |
रुद्रो रुद्रेभिर्देवो मर्ळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु ॥
 
अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत |
देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम ॥
सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना |
बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः ॥
वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः |
वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः ॥
 
अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे |
यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः ॥
धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः |
अग्निहोतार रतसापो अद्रुहो.अपो अस्र्जन्ननुव्र्त्रतूर्ये ॥
दयावाप्र्थिवी जनयन्नभि वरताप ओषधीर्वनिनानियज्ञिया |
अन्तरिक्षं सवरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुः ॥
 
धर्तारो दिव रभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः |
आप ओषधीः पर तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम ॥
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवः |
अहिर्बुध्न्यः शर्णवद वचांसि मे विश्वे देवासौत सूरयो मम ॥
सयाम वो मनवो देववीतये पराञ्चं नो यज्ञं पर णयतसाधुया |
आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानि जिन्वत ॥
 
दैव्या होतारा परथमा पुरोहित रतस्य पन्थामन्वेमिसाधुया |
कषेत्रस्य पतिं परतिवेशमीमहे विश्वान देवानम्र्तानप्रयुछतः ॥
वसिष्ठासः पित्र्वद वाचमक्रत देवानीळाना रषिवत्स्वस्तये |
परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु ॥
देवान वसिष्ठो अम्र्तान ववन्दे ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६६" इत्यस्माद् प्रतिप्राप्तम्