"ऋग्वेदः सूक्तं १०.६६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः ।
ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः ॥
Line ३२ ⟶ ३६:
परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु ॥
देवान वसिष्ठो अम्र्तान ववन्दे ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६६" इत्यस्माद् प्रतिप्राप्तम्