"ऋग्वेदः सूक्तं १०.६६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः ।
देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः ।
ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥१॥
ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः ॥
इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषोज्योतिषो भागमानशुः ।
मरुद्गणे वर्जनेवृजने मन्म धीमहि माघोने यज्ञंजनयन्तयज्ञं जनयन्त सूरयः ॥२॥
इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितःअदितिः शर्मयछ्तुशर्म यच्छतु
रुद्रो रुद्रेभिर्देवो मर्ळयातिमृळयाति नस्त्वष्टा नोग्नाभिःनो ग्नाभिः सुविताय जिन्वतु ॥३॥
अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् ।
देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्सवितारं सुदंससम् ॥४॥
सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना ।
ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥५॥
वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः ।
वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥६॥
अग्नीषोमा वर्षणावृषणा वाजसातये पुरुप्रशस्ता वर्षणावृषणा उपब्रुवेउप ब्रुवे
यावीजिरे वर्षणोवृषणो देवयज्यया ता नः शर्मत्रिवरूथंशर्म त्रिवरूथं वि यंसतः ॥७॥
धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः ।
अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥८॥
द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया ।
अन्तरिक्षं सवरास्वरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुःमामृजुः ॥९॥
धर्तारो दिव रभवःऋभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोःमहिषस्य तन्यतोः
आप ओषधीः परप्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवमहवम् ॥१०॥
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवःएकपात्तनयित्नुरर्णवः
अहिर्बुध्न्यः शर्णवद वचांसिशृणवद्वचांसि मे विश्वे देवासौतदेवास उत सूरयो मम ॥११॥
सयामस्याम वो मनवो देववीतये पराञ्चंप्राञ्चं नो यज्ञं परप्र णयतसाधुयाणयत साधुया
आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानिब्रह्म शस्यमानानि जिन्वत ॥१२॥
दैव्या होतारा परथमाप्रथमा पुरोहित रतस्यऋतस्य पन्थामन्वेमिसाधुयापन्थामन्वेमि साधुया
क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवाँ अमृताँ अप्रयुच्छतः ॥१३॥
वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये ।
प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥१४॥
देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥१५॥
 
अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत ।
देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम ॥
सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना ।
बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः ॥
वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः ।
वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः ॥
 
अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे ।
यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः ॥
धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः ।
अग्निहोतार रतसापो अद्रुहो.अपो अस्र्जन्ननुव्र्त्रतूर्ये ॥
दयावाप्र्थिवी जनयन्नभि वरताप ओषधीर्वनिनानियज्ञिया ।
अन्तरिक्षं सवरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुः ॥
 
धर्तारो दिव रभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः ।
आप ओषधीः पर तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम ॥
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवः ।
अहिर्बुध्न्यः शर्णवद वचांसि मे विश्वे देवासौत सूरयो मम ॥
सयाम वो मनवो देववीतये पराञ्चं नो यज्ञं पर णयतसाधुया ।
आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानि जिन्वत ॥
 
दैव्या होतारा परथमा पुरोहित रतस्य पन्थामन्वेमिसाधुया ।
कषेत्रस्य पतिं परतिवेशमीमहे विश्वान देवानम्र्तानप्रयुछतः ॥
वसिष्ठासः पित्र्वद वाचमक्रत देवानीळाना रषिवत्स्वस्तये ।
परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु ॥
देवान वसिष्ठो अम्र्तान ववन्दे ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६६" इत्यस्माद् प्रतिप्राप्तम्