"ऋग्वेदः सूक्तं १०.६७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
इमां धियं सप्तशीर्ष्णीं पिता न रतप्रजातां बर्हतीमविन्दत |
तुरीयं सविज्जनयद विश्वजन्यो.अयास्य उक्थमिन्द्राय शंसन ||
रतं शंसन्त रजु दीध्याना दिवस पुत्रासो असुरस्यवीराः |
विप्रं पदमङगिरसो दधाना यज्ञस्य धामप्रथमं मनन्त ||
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहनाव्यस्यन |
बर्हस्पतिरभिकनिक्रदद गा उत परास्तौदुच्चविद्वानगायत ||
 
अवो दवाभ्यां पर एकया गा गुहा तिष्ठन्तीरन्र्तस्यसेतौ |
बर्हस्पतिस्तमसि जयोतिरिछन्नुदुस्रा आकर्विहि तिस्र आवः ||
विभिद्या पुरं शयाथेमपाचीं निस्त्रीणि साकमुदधेरक्र्न्तत |
बर्हस्पतिरुषसं सूर्यं गामर्कंविवेद सतनयन्निव दयौः ||
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेण |
सवेदाञ्जिभिराशिरमिछमानो.अरोदयत पणिमागा अमुष्णात ||
 
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसैरदर्दः |
बरह्मणस पतिर्व्र्षभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं वयानट ||
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्तधीभिः |
बर्हस्पतिर्मिथोवद्यपेभिरुदुस्रिया अस्र्जतस्वयुग्भिः ||
तं वर्धयन्तो मतिभिः शिवाभिः सिंअमिव नानदतंसधस्थे |
बर्हस्पतिं वर्षणं शूरसातौ भरे-भरे अनुमदेम जिष्णुम ||
 
यदा वाजमसनद विश्वरूपमा दयामरुक्षदुत्तराणिसद्म |
बर्हस्पतिं वर्षणं वर्धयन्तो नाना सन्तोबिभ्रतो जयोतिरासा ||
सत्यामाशिषं कर्णुता वयोधै कीरिं चिद धयवथस्वेभिरेवैः |
पश्चा मर्धो अप भवन्तु विश्वास्तद्रोदसी शर्णुतं विश्वमिन्वे ||
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य |
अहन्नहिमरिणात सप्त सिन्धून देवैर्द्यावाप्र्थिवीप्रावतं नः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६७" इत्यस्माद् प्रतिप्राप्तम्