"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६७:
अयं पूषा रयिर्भगः (सा० ८१८-२०) इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति । पुनस्तोमस्याज्यमध्यंदिनम् । तीव्रसुतः पृष्ठानि । ज्योतिष्टोम आर्भवः । आन्धीगादुत्तरं यज्ञायज्ञीयम् (ऊ० ८.२.१६)। यज्ञायज्ञीयस्यर्क्षु (सा० ७०३-४) वारवन्तीयेन षड्भिः (ऊ० १३. १. ११) साकमश्वस्य षड्भिः (ऊ० १३. १. १३) हारिवर्णस्य षड्भिः (ऊ० १३. १. १४) तैरश्च्यस्य षड्भिर् (ऊ० १३. १. १४) अनु ब्राह्मणस्तोमाः ॥१॥
 
257
एकाहः-चतुष्टोम: (१)[अ. ५. ख. ५]
इति । अयं पूषेति तिस्रोऽनुष्टुभः। स तिसृभिस्त्रिभिः पादैश्चतस्रो गायत्रीः कुर्यात् । तद्यथा - अयं पूषा रयिर्भगोम् । वियख्यद्रोदसी उभोम् । सोमासः कृण्वते पथोम् । पवमान श्रवायियोम् । प्रथमा रेतस्या । उत्तमा रथन्तरवर्णा । इति बहिष्पवमानम् ॥
अग्न आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च। पुनानः सो (सा० ६७५-६) रौरवं (ऊ० १.१.२) मैधातिथं (ऊ० १३. १. ७) यौधाजयम् (ऊ० १. १. ३) इति सामतृचः । औशनम् (ऊ० १. १. ४) अन्त्यम् ॥
रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१. ५) च श्रायन्तीयं (ऊ० ५.२.९) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ॥
स्वादिष्ठये-(सा० ६८६-९१)ति गायत्र-संहिते (ऊ० १३.१.९)। पवस्वेन्द्रमच्छा ( सा० ६९२-४) इति एकर्चयोः सफ-पौष्कले (ऊ. १. १. १०) । पुरोजिती वो ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.१२-३)। कावम् ( ऊ० १.१.१४ ) अन्त्यम् ॥
यज्ञा-एह्यूषु (सा० ७०३-७) तं ते श्रुधी ( सा० ८८०-५) इति चतुर्षु तृचेषु वारवन्तीयेन षड्भिः स्तोत्रीयाभिरग्निष्टोमसाम । आद्ययोर्यज्ञायज्ञीययोरग्निर्देवता। परयोरिन्द्रः। अनुब्राह्मणं स्तोमक्लृप्तिः । चतसृभिः बहिष्पवमानम् । अष्टाभिराज्यानि । द्वादशो माध्यंदिनः पवमानः । षोडशानि पृष्ठानि । विंश आर्भवः ।
चतुर्विंशोऽग्निष्टोमः इति । चतुष्टोमयोश्चतुःपर्यायाः कार्याः । तत्राष्टिस्तोमस्य विष्टुतिः । द्वाभ्यां हिंकरोति । स प्रथमया द्वाभ्यां हिंकरोति । स प्रथमया द्वाभ्यां हिंकरोति । स मध्यमया द्वाभ्यां हिंकरोति । स उत्तमयेति ब्रह्मायतनीयापक्षे । क्षत्रायतनीयापक्षे तु मध्यमायां द्वौ पर्यायौ । तदुक्तम् -- चतुष्के द्वौ प्रथमायां पर्यायौ स्यातां यदि ब्रह्मायतनीयां कुर्यात् । मध्यमायां क्षत्रायतनीयां चेत् तथाष्टीनि । द्विकास्तु तस्य पर्यायाः ( ला० श्रौ० ६. ८. २-४ ) इति । तत्र प्रथमद्वितीयौ पर्यायौ तत्तृचभागस्थानयोर्निधाय द्वितीयस्य पर्यायस्योत्तरतः प्रत्यगग्रेण कुशाद्वयेन तृतीयं पर्यायं निदध्यात् । उत्तमस्य पर्यायस्य
तृचभागस्थान एवोत्तमं पर्यायम् । एवं चतुष्पर्यायेषु सर्वेषु कुशाविधानस्थानम् । अथ षोडशस्य चतसृभ्यो हिंकरोति । स द्वाभ्यां स एकया स एकया। चतसृभ्यो हिंकरोति । स एकया स द्वाभ्यां स एकया। चतसृभ्यो हिंकरोति स एकया स द्वाभ्यां स एकया । चतसृभ्यो हिंकरोति स एकया स एकया स द्वाभ्यामिति । षोडशे चत्वारो द्वादश पर्यायाः । तेषां मध्यमौ सदृशाविति । अथ चतुर्विंशस्य षड्भ्यो हिंकरोति स द्वाभ्यां स द्वाभ्यामिति प्रथमः पर्यायः । एवमन्ये त्रयः । तत्र यज्ञातृचे द्विरभ्यस्तयैकैकया स्तोत्रीयया प्रथमः पर्यायः । एवमितरेष्वपि तृचेष्वितरे पर्यायाः । तदुक्तं -- चतुर्विंशे चत्वारः षट्काः पर्याया द्विकविष्टावाः । पृथक्तृचेषु चतुस्तृच ( ला० श्रौ० ६. ८. ९-१० ) इति । अत्राष्टिचतुर्विंशयोर्विष्टुतिकल्पे पक्षान्तराणि सूत्रोक्तानि विस्तरभयादत्र न लिखितानि ॥१॥
इति प्रथमश्चतुष्टोमः ॥ ५॥
 
259
एकाह:-चतुष्टोमः (२) [अ. ५. ख. ६]
द्वितीयः
उत्तरं चतुष्टोममाह --
तरत् स मन्दी धावति (सा० १०५७-६०) इति चतसृभिर्बहिष्पवमानम् । इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८ ) इति गायत्रं चामहीयवं (ऊ० १०. २. ४) च । यज्ञायज्ञीयस्यर्क्षु वारवन्तीयमग्निष्टोमसाम (ऊ० १३. १. ११)। साकमश्वं (ऊ० १.१.१५) हारिवर्णं तैरश्च्यम् (ऊ० २.२.६) । गौरीवितं षोडशिसाम (ऊ० ३.१.२) ॥ १॥
समानमितरं पूर्वेण । अनुब्राह्मणं स्तोमाः ॥ २ ॥
इति । तरत्समन्दी धावति ( सा० १०५७-६०) इति चतुर्ऋचं बहिष्पवमानम् ॥ अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि ॥ इन्द्रायेन्दो मरुत्वत (सा० १०७६-८ ) इति गायत्रं चामहीयवं (ऊ० १०. २.४) च । पुनानः सो (सा० ६७५-६) रौरवं (ऊ० १.१.२) च मैधातिथं (ऊ० १३. १. ७) च यौधाजयं (ऊ० १. १. ३) चौशनमन्त्यम् (ऊ० १. १. ४)। औशनमेव तृचे। शिष्टा एकर्चाः ॥
रथन्तरं (र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं (ऊ० ५. २. ९) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १३. १. ९) । पवस्वेन्द्रमच्छा ( सा० ६९२-४) इति सफ-पौष्कले ( ऊ० १.१. ९-१० )। पुरोजिती व ( सा० ६९७-९ ) इति श्यावाश्वान्धीगव-(ऊ०१.१.१२-३)। यज्ञायज्ञीयानि (ऊ० २१.२.३)। काव-(ऊ० १. १. १४)मन्त्यम् । कावयज्ञायज्ञीये तृचयोः । एकर्चा इतरे । संभवति स्तोमेऽन्त्यं सर्वं तृचे । द्वितीयं चेदरण्येगेयम् ।
तदभावे यदन्त्यात्पूर्वम् ( ला० श्रौ० ० ६.४.२-४) इति वचनात् । यज्ञायज्ञीयस्यर्क्षु वारवन्तीयमग्निष्टोमसाम (ऊ० १३. १. ११) साकमश्वं (ऊ०. १. १. १५) हारिवर्णं तैरश्च्यम् (ऊ० २. २. ६-७) इत्युक्थानि । गौरीवितं षोडशिसाम (ऊ० ३.१. २)॥
 
अथ चत्वारि स्तोत्राणि चतसृभिः (तां० ब्रा० १९.६.१) इत्यादिब्राह्मणोक्ताः स्तोमाः। तद्यथा-- बहिष्पवमानम् । त्रीणि चाज्यानि चतुष्कस्तोमानि । उत्तममाज्यम् । माध्यंदिनः पवमानो रथन्तरं च वामदेव्ये चाष्टीनि उत्तमं पृष्ठद्वयम् आर्भावोऽग्निष्टोमसाम च द्वादशानि। उक्थानि षोडशी च षोडशानि । तत्र चतुष्कस्य विष्टुतिः। एकस्यै हिंकरोति स प्रथमयैकस्यै हिंकरोति स प्रथमयैकस्यै हिंकरोति स मध्यमयैकस्यै हिंकरोति स उत्तमयेति । क्षत्रायतनीयापक्षे मध्यमायां पर्यायद्वयम् । अष्टिस्तोमस्य पूर्वस्मिन् विष्टुतिरुक्ता । अथ द्वादशस्य चतसृभ्यो हिंकरोति स द्वाभ्यां स एकया स एकया । द्वाभ्यां हिंकरोति स पराचीभ्यां पूर्वाभ्यां द्वाभ्यां हिंकरोति । स पराचीभ्यामुत्तराभ्यां चतसृभ्यो हिंकरोति । स एकया स एकया स द्वाभ्यामिति । उक्तं च द्वादशे व्याख्यातौ प्रथमोत्तमौ मध्यमौ द्विकौ पूर्वयोः पूर्व उत्तरयोरुत्तर इति षोडशस्य पूर्वस्मिन्नेवोक्ता ॥२॥
इति द्वितीयश्चतुष्टोमः ॥६॥
 
उद्भिद्
असुराणां वै बलः ( तां० ब्रा० १६. ७. १) इत्यनुवाकेनोद्भिद्बलभिदावुक्तौ । उद्भिद्बलभिद्भ्यामविप्रयोगेण यजेते - ( ला० श्रौ० ९. ४.९)त्यादि सूत्रम् । तत्रोद्भिदः क्लृप्तिमाह --
उपोषु जातमप्तुरम् ( सा० ७६२ ) इत्यनुरूपो यज्ञ
इन्द्रमवर्धयद् (सा० १६३९-४१) इति ब्रह्मण आज्यम् । पिबा
 
261
एकाहः-उद्भिद् [अ. ५. ख.७]
सुतस्य रसिन (सा० १४२०-२) इत्युत्सेधो ब्रह्मसाम (ऊ० १३. १. १५) जनुषैकर्चयोः (सा० ७७२-३) सफं (ऊ० १. २. १५) च उद्भिच्च (र० ३. २.६) श्यावाश्वस्य लोक औदलम् (ऊ० १०. १. ३)। अञ्जत (सा० १६१४-६) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥१॥
उद्धरत्युक्थानि ॥२॥
समानमितरम् आयुषैकाहिकेन ॥३॥
इति। उपास्मै (सा० ६५१-३) उपोषु ( सा० ७६२ ) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । उद्भिद्यनुरूपमेकर्चं शाण्डिल्यः । स्तोत्रीयं गौतमधानंजय्यौ (ला० श्रौ० ६.३.५-६)॥
अग्न आयाहि वीतये (सा० ६६०-२) आ नो मित्रावरुणा (सा० ६६३-५) यज्ञ इन्द्रमवर्धयत् ( सा० १६३९-४१ ) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १.१) च । अभि सोमास (सा० ८५६-८) इति द्विहिंकारं (ऊ० ४.२.७)प्रथमायाम्। मैधातिथ-(ऊ० ९.२.६) रौरवे (ऊ० ७.१.१३) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३)। औशन-( ऊ. १.१.४)मन्त्यम् ॥
रथन्तरं (ऊ० १.१.१) च वामदेव्यं (ऊ० १.१.५) च । पिबा सुतस्य रसिन (सा० १४२१-२) इत्युत्सेधः (ऊ० १२.२.१५)। स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १.१.८)। अया पवस्व देवयुः ( सा० ७७२ ) पवते हर्यतो हरिः (सा० ७७३) इति सफं (ऊ० १. २. १५) च उद्भिच्च (र० ३. २. ६)।
पुरोजिती वो अन्धस (सा० ६६७-९) इति औदला-(ऊ० १०.१.३)न्धीगवे (ऊ० १.१.१२) । अञ्जत (सा० १६१४-६) इति कावमन्त्यम् । एकर्चाः सर्वे । संभवति स्तोमेऽन्त्यं सर्वत्र तृच (ला० श्रौ० ६.४.२ ) इत्यत्र संभवतीति वचनात् । यज्ञायज्ञीयमग्निष्टोमसाम ॥ ३ ॥
सप्तिसप्तदशौ स्तोमौ विपर्यासम् ॥ ४ ॥
इति बहिष्पवमानम् । सप्तिप्रथममाज्यं सप्तदशमित्येवं व्यत्यासेन सप्तिसप्तदशौ स्तोमौ भवतः। तत्र सप्तिस्तोमस्य जातिसंहारपक्षे विष्टुतिः। एकस्यै हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स पराचीभिस्तिसृभ्यो हिंकरोति स पराचीभिरिति । युग्मायुक्संहारपक्षे तु द्वाभ्यां हिंकरोति स प्रथमया द्वाभ्यां हिंकरोति स प्रथमया द्वाभ्यां हिंकरोति स मध्यमया तिसृभ्यो हिंकरोति स पराचीभिरिति ॥ ४ ॥
इति उद्भिद् ॥ ७ ॥
 
बलभिद्
बलभिदः क्लृप्तिमाह
प्रतीचीनस्तोमस्य बहिष्पवमानम् । यज्ञ इन्द्रमवर्धयद् (सा० १६३९-९२) इति ब्रह्मण आज्यम् । पिबा सुतस्य (सा० १४२०-२) इति निषेधो (ऊ० १३. १. १०) ब्रह्मसाम । मौक्षस्य लोके बलभित् (ऊ० र० ३. २. ७)। सफस्य सत्रासाहीयम् (ऊ० ९. २. ७)। अयं पूषा रयिर्भग (सा० ८१८-७०) इति श्यावाश्व-(ऊ० ११. २. १०) क्रौञ्चे (ऊ. २. १. ९)। अग्रेगो राजाप्यस्तविष्यत (सा० १६१६) इति कावम् (ऊ० १२. १. १७) अन्त्यम् ॥ १॥
उद्धरत्युक्थानि ॥ २॥
 
263
एकाहः -- बलभिद् [अ. ५. ख. ८ ]
 
समानमितरं गवैकाहिकेन ॥३॥
इति । प्रतीचीनस्तोमः केशवपनीयः । पवस्व वाचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) दविद्युतत्या रुचा (सा० ६५४-६ ) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ॥
अग्निं दूतं वृणीमहे (सा० ७९०-२) इति मित्रं वयं हवामहे (सा० ७९३-५) यज्ञ इन्द्रमवर्धयत् (सा० १६३९-४१) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च। परीतोषि (सा० १३१३-५) समन्तमाद्यायाम् (ऊ० ९. १. ३) । दैर्घश्रवसं (ऊ० ५. २. ४) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १६. १. ५) । अयं सोम (सा० १४७१-३) इति पार्थमन्त्यम् (ऊ० ९. २. ५) ॥
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १. १. ५) च। पिबा सुतस्य (सा० १४२१-२) इति निषेधः (ऊ० १२. २. १६)। स्वासु कालेयम् (ऊ० १. १. ७) इति पृष्ठानि ॥
यस्ते मदो वरेण्य (सा० ८१५) इति गायत्रं च बलभिच्च (र० ३. २. ७) । पवस्वेन्द्रमच्छ (सा० ६९२) इति सत्रासाहीय (ऊ० ९. २. ७) श्रुध्ये (ऊ० ९.१.२०)। अयं पूषा (सा० ८१८) इति श्यावाश्व-(ऊ० १२.२.१०)क्रौञ्चे (ऊ० १५.१.७) । अग्रेगो राजाप्यस्तविष्यत (सा० १६१६) इति काव-(ऊ० १२. १. १७)मन्त्यम् ॥ एकर्चाः सर्वे । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥३॥
एकविंशं बहिष्पवमानम् । तिसृभिर्होतुराज्यम् । सप्तिसप्तदशमितरं सर्वम् ॥४॥
इति । स्तोमविधिः । त्रिकस्तोमस्य श्येने विष्टुतिरुक्ता सप्तिस्तोमस्योद्भिदि ॥ ४ ॥
इति बलभिद् ।। ८ ।।
 
अपचितिः
अथैषोऽपचितिर् ( तां० ब्रा० १९. ८) इत्यनुवाकेन प्रथमोऽपचितिरुक्तः । अथैष सर्वस्तोमोऽपचितिर् (तां० ब्रा० १९.९) इति द्वितीयः । राजापचितिकाम एताभ्यां यजेतेति धानंजय्यः । यःकश्चापचितिकाम इति शाण्डिल्यः ( ला० श्रौ० ९.४.१६-७) । तयोः प्रथमस्य कल्पः
बलभिदो बहिष्पवमानम् । उभौ पर्यासौ । अभिजितो गायत्री । पुनानः सोम धारय ( सा० ६७५-६ ) इति बृहती । ज्योतिष्टोमे अन्त्ये । त्वमिन्द्र यशा असि ( सा० १४११-२) इति यशो (र० ३. १. १८) ब्रह्मसाम । संहितादुत्तरं जराबोधीयम् ( ऊ० १०. २. १०) । आन्धीगवाद्भर्गः (र० ३. २. ९) ॥ १॥
समानमितरं प्रथमेन साहस्रोण ॥ २ ॥
इति । पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) इति बार्हतरथन्तरावुभौ पर्यासावत्र भवतः । तत्र बृहतः पृष्ठेन प्रधान्याद्बार्हतस्य पूर्वं प्रयोगः । ज्योतिष्टोमेऽन्त्ये इति माध्यंदिनार्भवयोरन्त्ये औशनकावे इत्यर्थः । २ ॥ तत्रेयं क्लृप्तिः --
पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) दविद्युतत्या रुचा (सा०६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना
 
265
एकाहः -- अपचितिः [अ. ५. ख. ९ ]
 
(सा० ७८४-६) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।
अग्न आयाहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५) इन्द्रमिद्गाथिनः (सा० ७९६-९) इन्द्रे अग्न (सा०६६०-७२) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) सत्रासाहीयं (ऊ० ८.२.१२) च । पुनानः सो (सा० ६७५-६) समन्तमाद्यायाम् ।
रथन्तरं (र० १. २. १०) दैर्घश्रवसं (ऊ० ५.२.४) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३) औशनमन्त्यम् (ऊ० १.१.४)।
बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १.१.५) च । त्वमिन्द्र यशा असि (सा० १४११-२) इति यशः (र० ३.२.८)। स्वासु कालेय-(ऊ० १. १. ७)मिति पृष्ठानि ।।
स्वादिष्ठया (सा० ६८९-९१) इति गायत्रं च संहितं (ऊ० १.१.८) च जराबोधीयं (ऊ० १०.२.१०) च । पवस्वेन्द्रमच्छा (सा० ६९२-६) इति सफ-(ऊ० १.१.९) श्रुध्ये (ऊ० ९.१.२०)। पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.११-२) । भर्गश्च (र० ३.२.६)। काव-(ऊ० १.१.१३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
चतुर्विंशं बहिष्पवमानम् । त्रिवृत्पञ्चदशान्याज्यानि । चतुर्विंशो माध्यंदिनः पवमानः । सप्तदशैकविंशानि पृष्ठानि । त्रिणवः आर्भवः । एकविंशोऽग्निष्टोमः ॥ ३ ॥
इति । त्रिवृत्पञ्चदशयोराज्येषु व्यत्यासेन प्रयोगः । पृष्ठेषु सप्तदशैकविंशयोश्च ॥३॥
। इति अपचितिः ॥ ६ ॥
 
सर्वस्तोमोऽपचितिः
द्वितीयमपचितिमाह --
साहस्रं बहिष्पवमानं यथा प्रथमस्य । आमहीयवादुत्तरमैडं सौपर्णम् ( ऊ० १३. १. १७) । जराबोधीयात् स्वाशिरामर्कः (र० ३.१.२)। आनुष्टुभेभ्य उत्तरम् । परि प्र धन्व (सा० १३६७-९) इति द्विपदासु वारवन्तीयम् (ऊ० ९. २. १०)। सूर्यवतीषु कावम् (ऊ० ९. २. ११) अन्त्यम् ॥ १॥
समानमितरं पूर्वेण ॥२॥
इति । पवस्व वाचो अग्रिय ( सा० ७७५-७) दविद्युतत्या रुचा ( सा० ६५५-६ ) पवमानस्य ते कवे ( सा० ६५७-९ ) इति बहिष्पवमानम् ॥
अग्न आयाहि (सा० ६६०-२) मित्रं वयम् (सा० ७९३-५) इन्द्रमिद्गाथिन ( सा० ७९६-९) इन्द्रे अग्न (सा० ८००.२) इत्याज्यानि ॥
उच्चा ते (सा० ६७२-४) गायत्रं च आमहीयवं (ऊ० १. १.१) चैडं च सौपर्णं (ऊ० १३.१.१७) सत्रासाहीयं (ऊ० ८.२.१२) च । पुनानः सोम धारय (सा० ६७५-६) इति समन्तं (र० २.२.१) च रथन्तरं च दैर्घश्रवसं (ऊ० १२.२.१६) च यौधाजय-(ऊ० १.१.३) मौशन-(ऊ० १.१.४)मन्त्यम् ॥
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च । त्वमिन्द्र यशा (सा० १४११-२) इति यशः (र० ३. १. १८)। स्वासु कालेय-(ऊ० १.१.७) मिति पृष्ठानि ॥
स्वादिष्ठया (सा० ६८९-९१) इति गायत्रं च संहितं (ऊ. १.१.८) च जराबोधीयं (ऊ० १०. २. १०) च स्वाशिरामर्कः (र० ३.२.१)। पवस्वेन्द्रमच्छा (सा० ६९२-६) इति सफ-( ऊ० १.१.९)
 
267
 
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्