"ऋग्वेदः सूक्तं १०.६७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमां धियं सप्तशीर्ष्णीं पिता न रतप्रजातांऋतप्रजातां बर्हतीमविन्दतबृहतीमविन्दत्
तुरीयं सविज्जनयद विश्वजन्यो.अयास्यस्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसनशंसन् ॥१॥
रतंऋतं शंसन्त रजुऋजु दीध्याना दिवसदिवस्पुत्रासो पुत्रासोअसुरस्य असुरस्यवीराःवीराः
विप्रं पदमङगिरसोपदमङ्गिरसो दधाना यज्ञस्य धामप्रथमंधाम प्रथमं मनन्त ॥२॥
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहनाव्यस्यननहना व्यस्यन्
बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत् ॥३॥
बर्हस्पतिरभिकनिक्रदद गा उत परास्तौदुच्चविद्वानगायत ॥
अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥४॥
विभिद्या पुरं शयाथेमपाचींशयथेमपाचीं निस्त्रीणि साकमुदधेरक्र्न्ततसाकमुदधेरकृन्तत्
बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥५॥
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेणचकर्ता रवेण
स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥६॥
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसैरदर्दःवि धनसैरदर्दः
ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥७॥
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्तधीभिःइषणयन्त धीभिः
बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
तं वर्धयन्तो मतिभिः शिवाभिः सिंअमिवसिंहमिव नानदतंसधस्थेनानदतं सधस्थे
बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
सत्यामाशिषं कर्णुताकृणुता वयोधै कीरिं चिदचिद्ध्यवथ धयवथस्वेभिरेवैःस्वेभिरेवैः
पश्चा मर्धोमृधो अप भवन्तु विश्वास्तद्रोदसी शर्णुतंशृणुतं विश्वमिन्वे ॥११॥
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥
 
अवो दवाभ्यां पर एकया गा गुहा तिष्ठन्तीरन्र्तस्यसेतौ ।
बर्हस्पतिस्तमसि जयोतिरिछन्नुदुस्रा आकर्विहि तिस्र आवः ॥
विभिद्या पुरं शयाथेमपाचीं निस्त्रीणि साकमुदधेरक्र्न्तत ।
बर्हस्पतिरुषसं सूर्यं गामर्कंविवेद सतनयन्निव दयौः ॥
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेण ।
सवेदाञ्जिभिराशिरमिछमानो.अरोदयत पणिमागा अमुष्णात ॥
 
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसैरदर्दः ।
बरह्मणस पतिर्व्र्षभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं वयानट ॥
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्तधीभिः ।
बर्हस्पतिर्मिथोवद्यपेभिरुदुस्रिया अस्र्जतस्वयुग्भिः ॥
तं वर्धयन्तो मतिभिः शिवाभिः सिंअमिव नानदतंसधस्थे ।
बर्हस्पतिं वर्षणं शूरसातौ भरे-भरे अनुमदेम जिष्णुम ॥
 
यदा वाजमसनद विश्वरूपमा दयामरुक्षदुत्तराणिसद्म ।
बर्हस्पतिं वर्षणं वर्धयन्तो नाना सन्तोबिभ्रतो जयोतिरासा ॥
सत्यामाशिषं कर्णुता वयोधै कीरिं चिद धयवथस्वेभिरेवैः ।
पश्चा मर्धो अप भवन्तु विश्वास्तद्रोदसी शर्णुतं विश्वमिन्वे ॥
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
अहन्नहिमरिणात सप्त सिन्धून देवैर्द्यावाप्र्थिवीप्रावतं नः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६७" इत्यस्माद् प्रतिप्राप्तम्