"ऋग्वेदः सूक्तं १०.६८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बर्हस्पतिमभ्यर्का अनावन ॥
Line २६ ⟶ ३०:
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
बर्हस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सन्र्भिर्नो वयो धात ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६८" इत्यस्माद् प्रतिप्राप्तम्