"ऋग्वेदः सूक्तं १०.६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
</span></poem>
{{सायणभाष्यम्|
'उदप्रुतः' इति द्वादशर्चमष्टमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘उदप्रुतः' इत्यनुक्रान्तम् । उक्थे ब्राह्मणाच्छंसिन एतत्सूक्तम् । सूत्रितसूत्रितं च--- प्र मंहिष्ठायोदप्रुतोऽच्छा म इन्द्रम् ' (आश्व.श्रौ. ६.१) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६८" इत्यस्माद् प्रतिप्राप्तम्