"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">राजा मेधाभिरीयत उत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे ज्योतिष्टोमी गायत्री वृषा शोण इति पार्थमन्त्यं यो राजा चर्षणीनामित्यभीवर्तो ब्रह्मसाम समानमितरं प्रथमेन साहस्रेण सप्तदशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठान्येकविंशोऽग्निष्टोमो ५-१-१
| title = [[आर्षेयकल्पः]]
| author = मशकः
| translator =
| section = अध्यायः ५
| previous = [[आर्षेयकल्पः/अध्यायः ०४|अध्यायः ४]]
| next = [[आर्षेयकल्पः/अध्यायः ०६|अध्यायः ६]]
| notes =
}}<poem><span style="font-size: 14pt; line-height: 200%">राजा मेधाभिरीयत उत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे ज्योतिष्टोमी गायत्री वृषा शोण इति पार्थमन्त्यं यो राजा चर्षणीनामित्यभीवर्तो ब्रह्मसाम समानमितरं प्रथमेन साहस्रेण सप्तदशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठान्येकविंशोऽग्निष्टोमो ५-१-१
 
यवंयवं नो अन्धसेत्यनुरूप आमहीयवादुत्तरमाभीकमान्धीगवादर्कपुष्पँ समानमितरं ज्योतिष्टोमेन सर्वो दशदश्य् ५-१-२
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्