"आर्षेयकल्पः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
 
{{भाष्यम्|
<poem>
 
208
 
पङ्क्तिः २५७:
अस्य प्रत्नामनु द्युतम् (सा० ७५ ५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम्( सा० १०१३-५) मिति समन्तं च (ऊ० ९. १.३) दैर्घश्रवसं ( ऊ० ५. २.४) च आष्टादंष्ट्रं (ऊ० १२. १. १८) च यौधाजयम् (ऊ० ७.२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९. २.५ अन्त्यम् । समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।
बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १.१. ५) च श्यैतं (ऊ० ९. १. १९) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि ।।
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २.१.५) च । पवस्वेन्द्रमच्छे (सा० ६९२-६) ति सफ- ( ऊ० १.१. ९ )सुज्ञाने ( ऊ० २.१.७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १.१.११ )न्धीगवे (ऊ० १.१. १२) । सूर्यवतीषु काव-(सा० १३७०-२; ऊ० ९. २. १ १)मन्त्यम् । सफसुज्ञाने एकर्चे ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) । सर्वः सप्तदशः ।।
इति ऋतपेयः ।। ९ ।।
 
दूणाशः
तृतीयो दूणाशः । सप्तदशोऽग्निष्टोमस्तस्य दीक्षणीयायामिष्टौ- (तां- ब्रा० १८.३) इत्यनुवाकेनोक्तः । तस्य कल्पः-
एते असृग्रमिन्दवः (सा० ८३०-१) उत्ते शुष्मास ईरते (सा० १२०५-९) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे ।। १ ।।
 
पङ्क्तिः ३५२:
 
पुरोजिती व ( सा० ६९२-६) हति यज्ञायज्ञीया-(ऊ० ८.२.१६)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यमित्यार्भवः ।।
त्वं नश्चित्र ऊत्ये-(सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम ( ऊ० १२. २.६) । तस्य सर्वबृहतीकारः ककुबुत्तराकारो वेति पक्षद्वयं वारवन्तीयप्रसङ्गे प्रतिहारव्याख्यायामस्माभिर्दर्शितम् । अत्र च पवमानस्थयज्ञायज्ञीये यज्ञायज्ञीयधर्मा न कार्याः । वारवन्तीये तु कार्याः । प्रतिहारवेलायां पत्न्यवेक्षणम् ।। साकमश्वं ( ऊ० १.१.१५) सौभरम् (ऊ० १. १.१६) ठद्वंशीयम् (ऊ० ६.१. ८) इत्युक्थानि । इन्द्र जुषस्वे(सा० ६५२-४) ति गौरीवितं (ऊ० ३. १. २) षोडशिसाम । षोडशिग्रहावेक्षणादि चमसभक्षणान्तमतिरात्रवत् । निप्क्रमणादि यजमानोपहवान्तं कृत्वा
[[File:वाजपेय साम Vajapeya sama.jpg|thumb|वाजपेय साम Vajapeya sama]]
किमित्ते विष्णो (सा० १६२५-७) इति बृहता (र० ३.१. ५) वाजपेयसाम्ना स्तुवीरन् । तस्य भरद्वाज-स्त्रिष्टुप् विप्णुरित्यादयः । षोडशस्तोत्रीयासु भाइः सादा इति पाठः । सप्तदश्यां भाइः सदा इति । उत्तमं न रुह्यादिति आचार्या (नि०सू० २.९) इति निदानवचनात् । भक्ष आहृते श्येन इत्यवेक्ष्येन्दविन्द्र-पीतस्येन्द्रियावतस्त्रिष्टुप्छन्दसस्सर्वगणस्येति भक्षणम् । त्रिष्टुप्-छन्दसा वाजपेयसाम्नि भक्षयेदिति वचनात् । अथ स्तोमविमोचना-
 
233
Line ३६१ ⟶ ३६३:
क्लृप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ।। ५ ।। इति । विश्वरूपाज्योतिर्गानयोर्धूर्गानानां च निवृत्तिः । शेषं प्रकृतिवत् ।। ५ ।।
इति वाजपेयः ।। १३ ।।
 
 
राजसूयः
अथ राजसूयः । अग्निष्टोमं प्रथममाहरती-(तां० ब्रा० १८..८.११ )त्यादिभिश्चतुर्भिरनुवाकैरुक्तः । राजा राजसूयेन यजेत । तस्य सप्त सुत्याः । अभ्यारोहणीयः अभिषेचनीयः दशपेयः केशवपनीयः व्युष्टिद्विरात्रः क्षत्रस्य धृतिरिति । फाल्गुनीपक्षस्य प्रथमायां दीक्षेत अभ्यारोहणीयाय ज्योतिष्टोमाय । तस्य क्लृप्तिमाह-
Line ४८० ⟶ ४८४:
इति आर्षेयकल्पव्याख्यायां श्रीवामनार्यसुतवरदराजविरचितायां विवृत्याम् एकाहेषु द्वितीयोऽध्यायः आदितश्चतुर्थः ।। ४ ।।
 
</poem>
 
}}
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्