"ऋग्वेदः सूक्तं ७.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३९:
वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
हे “विष्णो “ते तुभ्यम् “आसः स्यात् "आस्यात् “आ अभिमुखं “वषट् “कृणोमि करोमि। वषट्कारेण हविराह्ववयामि (हविर्हावयामि - पाठः) । हे “शिपिविष्ट । शिपयो रश्मयः । तैराविष्ट विष्णो “तत् वषट्कृतं “मे मदीयं “हव्यं हविः "जुषस्व सेवस्व । “सुष्टुतयः शोभनस्तुत्यात्मिका: "गिरः वाचश्च त्वां “वर्धन्तु वर्धयन्तु । अन्यद्गतम् ॥ ॥ २४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९९" इत्यस्माद् प्रतिप्राप्तम्