"ऋग्वेदः सूक्तं १.१०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १३४:
 
“देवी दानादिगुणयुक्ता “अदितिः अखण्डनीया अदीना वा देवमाता “देवैः दानादिगुणयुक्तैः स्वकीयैः पुत्रैः सह “नः अस्मान् “नि “पातु नितरां रक्षतु । "देवः दीप्यमानः “त्राता सर्वेषां रक्षकः सविता “अप्रयुच्छन् अप्रमाद्यन् अस्मद्रक्षणे जागरूकः सन्त्रायताम् अस्मान् पालयतु । यदनेन सूक्तेनास्माभिः प्रार्थितं “नः अस्मदीयं “तत् मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु ॥ त्रायताम् । ‘त्रैङ् पालने '। भौवादिकः । अप्रयुच्छन् । युच्छ प्रमादे'। अस्मात् लटः शतृ । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २४ ॥
 
}}
 
== ==
{{टिप्पणी|१.१०६.४ नराशंसं वाजिनं वाजयन्निह इति
[http://puranastudy.000space.com/pur_index15/narashamsha.htm नराशंसोपरि टिप्पणी]
 
[http://www.angelfire.com/indie/veda_study/pur_index15/narashamsha.htm नराशंसोपरि टिप्पणी] (दर्पणं)
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०६" इत्यस्माद् प्रतिप्राप्तम्