"ऋग्वेदः सूक्तं ४.१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७२:
 
हे "इन्द्र "नु क्षिप्रं "स्तुतः पूर्वैर्ऋषिभिः संस्तुतः "नु क्षिप्रं "गृणानः अस्माभिः स्तूयमानश्च त्वम् "इषम् अन्नं "जरित्रे स्तोत्रे मह्यं "नद्यो "न अद्भिर्नदीरिव “पीपेः प्यायय प्रवृद्धं कुरु । हे “हरिवः हरिवन् हरिसंज्ञकाश्वोपेतेन्द्र "ते तुभ्यं "नव्यं नवतरं "ब्रह्म स्तोत्रम् "अकारि अस्माभिः क्रियते । "रथ्यः रथवन्तो वयं "धिया प्रज्ञारूपया स्तुत्या "सदासाः त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्य अन्नस्य दातारो वा "स्याम भूयास्म ॥ ॥ २० ॥
}}
 
 
{{टिप्पणी|
४.१६.८ आविर्भुवत् सरमा पूर्व्यं ते। - [http://puranastudy.onlinewebshop.net/pur_index29/sarama.htm सरमा उपरि टिप्पणी]
 
टिप्पणी (३.१६.२०) --भृगवो न रथम् = ऋभवो न रथम् - सायण भाष्यम्; तुलनीय - [https://sa.wikisource.org/s/81 ऋ. [[ऋग्वेदः सूक्तं १०.३९|१०.३९.१४]]
 
 
}}
 
 
 
टिप्पणी (३.१६.२०) --भृगवो न रथम् = ऋभवो न रथम् - सायण भाष्यम्; तुलनीय - [https://sa.wikisource.org/s/81 ऋ. १०.३९.१४]
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१६" इत्यस्माद् प्रतिप्राप्तम्